Book 6 Chapter 55
1dhṛtarāṣṭra uvāca
1pratijñāte tu bhīṣmeṇa tasmin yuddhe sudāruṇe
krodhito mama putreṇa duḥkhitena viśeṣataḥ
2bhīṣmaḥ kim akarot tatra pāṇḍaveyeṣu saṃjaya
pitāmahe vā pāñcālās tan mamācakṣva saṃjaya
3saṃjaya uvāca
3gatapūrvāhṇabhūyiṣṭhe tasminn ahani bhārata
jayaṃ prāpteṣu hṛṣṭeṣu pāṇḍaveṣu mahātmasu
4sarvadharmaviśeṣajñaḥ pitā devavratas tava
abhyayāj javanair aśvaiḥ pāṇḍavānām anīkinīm
mahatyā senayā guptas tava putraiś ca sarvaśaḥ
5prāvartata tato yuddhaṃ tumulaṃ lomaharṣaṇam
asmākaṃ pāṇḍavaiḥ sārdham anayāt tava bhārata
6dhanuṣāṃ kūjatāṃ tatra talānāṃ cābhihanyatām
mahān samabhavac chabdo girīṇām iva dīryatām
7tiṣṭha sthito 'smi viddhy enaṃ nivartasva sthiro bhava
sthito 'smi praharasveti śabdāḥ śrūyanta sarvaśaḥ
8kāñcaneṣu tanutreṣu kirīṭeṣu dhvajeṣu ca
śilānām iva śaileṣu patitānām abhūt svanaḥ
9patitāny uttamāṅgāni bāhavaś ca vibhūṣitāḥ
vyaceṣṭanta mahīṃ prāpya śataśo 'tha sahasraśaḥ
10hṛtottamāṅgāḥ ke cit tu tathaivodyatakārmukāḥ
pragṛhītāyudhāś cāpi tasthuḥ puruṣasattamāḥ
11prāvartata mahāvegā nadī rudhiravāhinī
mātaṅgāṅgaśilāraudrā māṃsaśoṇitakardamā
12varāśvanaranāgānāṃ śarīraprabhavā tadā
paralokārṇavamukhī gṛdhragomāyumodinī
13na dṛṣṭaṃ na śrutaṃ cāpi yuddham etādṛśaṃ nṛpa
yathā tava sutānāṃ ca pāṇḍavānāṃ ca bhārata
14nāsīd rathapathas tatra yodhair yudhi nipātitaiḥ
gajaiś ca patitair nīlair giriśṛṅgair ivāvṛtam
15vikīrṇaiḥ kavacaiś citrair dhvajaiś chatraiś ca māriṣa
śuśubhe tad raṇasthānaṃ śaradīva nabhastalam
16vinirbhinnāḥ śaraiḥ ke cid antapīḍāvikarṣiṇaḥ
abhītāḥ samare śatrūn abhyadhāvanta daṃśitāḥ
17tāta bhrātaḥ sakhe bandho vayasya mama mātula
mā māṃ parityajety anye cukruśuḥ patitā raṇe
18ādhāvābhyehi mā gaccha kiṃ bhīto 'si kva yāsyasi
sthito 'haṃ samare mā bhair iti cānye vicukruśuḥ
19tatra bhīṣmaḥ śāṃtanavo nityaṃ maṇḍalakārmukaḥ
mumoca bāṇān dīptāgrān ahīn āśīviṣān iva
20śarair ekāyanīkurvan diśaḥ sarvā yatavrataḥ
jaghāna pāṇḍavarathān ādiśyādiśya bhārata
21sa nṛtyan vai rathopasthe darśayan pāṇilāghavam
alātacakravad rājaṃs tatra tatra sma dṛśyate
22tam ekaṃ samare śūraṃ pāṇḍavāḥ sṛñjayās tathā
anekaśatasāhasraṃ samapaśyanta lāghavāt
23māyākṛtātmānam iva bhīṣmaṃ tatra sma menire
pūrvasyāṃ diśi taṃ dṛṣṭvā pratīcyāṃ dadṛśur janāḥ
24udīcyāṃ cainam ālokya dakṣiṇasyāṃ punaḥ prabho
evaṃ sa samare vīro gāṅgeyaḥ pratyadṛśyata
25na cainaṃ pāṇḍaveyānāṃ kaś cic chaknoti vīkṣitum
viśikhān eva paśyanti bhīṣmacāpacyutān bahūn
26kurvāṇaṃ samare karma sūdayānaṃ ca vāhinīm
vyākrośanta raṇe tatra vīrā bahuvidhaṃ bahu
amānuṣeṇa rūpeṇa carantaṃ pitaraṃ tava
27śalabhā iva rājānaḥ patanti vidhicoditāḥ
bhīṣmāgnim abhi saṃkruddhaṃ vināśāya sahasraśaḥ
28na hi moghaḥ śaraḥ kaś cid āsīd bhīṣmasya saṃyuge
naranāgāśvakāyeṣu bahutvāl laghuvedhinaḥ
29bhinatty ekena bāṇena sumuktena patatriṇā
gajakaṅkaṭasaṃnāhaṃ vajreṇevācalottamam
30dvau trīn api gajārohān piṇḍitān varmitān api
nārācena sutīkṣṇena nijaghāna pitā tava
31yo yo bhīṣmaṃ naravyāghram abhyeti yudhi kaś cana
muhūrtadṛṣṭaḥ sa mayā pātito bhuvi dṛśyate
32evaṃ sā dharmarājasya vadhyamānā mahācamūḥ
bhīṣmeṇātulavīryeṇa vyaśīryata sahasradhā
33prakīryata mahāsenā śaravarṣābhitāpitā
paśyato vāsudevasya pārthasya ca mahātmanaḥ
34yatamānāpi te vīrā dravamāṇān mahārathān
nāśaknuvan vārayituṃ bhīṣmabāṇaprapīḍitāḥ
35mahendrasamavīryeṇa vadhyamānā mahācamūḥ
abhajyata mahārāja na ca dvau saha dhāvataḥ
36āviddhanaranāgāśvaṃ patitadhvajakūbaram
anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam
37jaghānātra pitā putraṃ putraś ca pitaraṃ tathā
priyaṃ sakhāyaṃ cākrande sakhā daivabalātkṛtaḥ
38vimucya kavacān anye pāṇḍuputrasya sainikāḥ
prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata
39tad gokulam ivodbhrāntam udbhrāntarathayūthapam
dadṛśe pāṇḍuputrasya sainyam ārtasvaraṃ tadā
40prabhajyamānaṃ tat sainyaṃ dṛṣṭvā devakinandanaḥ
uvāca pārthaṃ bībhatsuṃ nigṛhya ratham uttamam
41ayaṃ sa kālaḥ saṃprāptaḥ pārtha yaḥ kāṅkṣitas tvayā
praharāsmai naravyāghra na cen mohād vimuhyase
42yat tvayā kathitaṃ vīra purā rājñāṃ samāgame
bhīṣmadroṇamukhān sarvān dhārtarāṣṭrasya sainikān
43sānubandhān haniṣyāmi ye māṃ yotsyanti saṃyuge
iti tat kuru kaunteya satyaṃ vākyam ariṃdama
44bībhatso paśya sainyaṃ svaṃ bhajyamānaṃ samantataḥ
dravataś ca mahīpālān sarvān yaudhiṣṭhire bale
45dṛṣṭvā hi samare bhīṣmaṃ vyāttānanam ivāntakam
bhayārtāḥ saṃpraṇaśyanti siṃhaṃ kṣudramṛgā iva
46evam uktaḥ pratyuvāca vāsudevaṃ dhanaṃjayaḥ
codayāśvān yato bhīṣmo vigāhyaitad balārṇavam
47tato 'śvān rajataprakhyāṃś codayām āsa mādhavaḥ
yato bhīṣmaratho rājan duṣprekṣyo raśmimān iva
48tatas tat punar āvṛttaṃ yudhiṣṭhirabalaṃ mahat
dṛṣṭvā pārthaṃ mahābāhuṃ bhīṣmāyodyantam āhave
49tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavad vinadan muhuḥ
dhanaṃjayarathaṃ tūrṇaṃ śaravarṣair avākirat
50kṣaṇena sa rathas tasya sahayaḥ sahasārathiḥ
śaravarṣeṇa mahatā saṃchanno na prakāśate
51vāsudevas tv asaṃbhrānto dhairyam āsthāya sattvavān
codayām āsa tān aśvān vitunnān bhīṣmasāyakaiḥ
52tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam
pātayām āsa bhīṣmasya dhanuś chittvā tribhiḥ śaraiḥ
53sa cchinnadhanvā kauravyaḥ punar anyan mahad dhanuḥ
nimeṣāntaramātreṇa sajyaṃ cakre pitā tava
54vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam
athāsya tad api kruddhaś ciccheda dhanur arjunaḥ
55tasya tat pūjayām āsa lāghavaṃ śaṃtanoḥ sutaḥ
sādhu pārtha mahābāho sādhu bho pāṇḍunandana
56tvayy evaitad yuktarūpaṃ mahat karma dhanaṃjaya
prīto 'smi sudṛḍhaṃ putra kuru yuddhaṃ mayā saha
57iti pārthaṃ praśasyātha pragṛhyānyan mahad dhanuḥ
mumoca samare vīraḥ śarān pārtharathaṃ prati
58adarśayad vāsudevo hayayāne paraṃ balam
moghān kurvañ śarāṃs tasya maṇḍalāny acaral laghu
59tathāpi bhīṣmaḥ sudṛḍhaṃ vāsudevadhanaṃjayau
vivyādha niśitair bāṇaiḥ sarvagātreṣu māriṣa
60śuśubhāte naravyāghrau tau bhīṣmaśaravikṣatau
govṛṣāv iva nardantau viṣāṇollikhitāṅkitau
61punaś cāpi susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ
kṛṣṇayor yudhi saṃrabdho bhīṣmo vyāvārayad diśaḥ
62vārṣṇeyaṃ ca śarais tīkṣṇaiḥ kampayām āsa roṣitaḥ
muhur abhyutsmayan bhīṣmaḥ prahasya svanavat tadā
63tataḥ kṛṣṇas tu samare dṛṣṭvā bhīṣmaparākramam
saṃprekṣya ca mahābāhuḥ pārthasya mṛduyuddhatām
64bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi
pratapantam ivādityaṃ madhyam āsādya senayoḥ
65varān varān vinighnantaṃ pāṇḍuputrasya sainikān
yugāntam iva kurvāṇaṃ bhīṣmaṃ yaudhiṣṭhire bale
66amṛṣyamāṇo bhagavān keśavaḥ paravīrahā
acintayad ameyātmā nāsti yaudhiṣṭhiraṃ balam
67ekāhnā hi raṇe bhīṣmo nāśayed devadānavān
kim u pāṇḍusutān yuddhe sabalān sapadānugān
68dravate ca mahat sainyaṃ pāṇḍavasya mahātmanaḥ
ete ca kauravās tūrṇaṃ prabhagnān dṛśya somakān
ādravanti raṇe hṛṣṭā harṣayantaḥ pitāmaham
69so 'haṃ bhīṣmaṃ nihanmy adya pāṇḍavārthāya daṃśitaḥ
bhāram etaṃ vineṣyāmi pāṇḍavānāṃ mahātmanām
70arjuno 'pi śarais tīkṣṇair vadhyamāno hi saṃyuge
kartavyaṃ nābhijānāti raṇe bhīṣmasya gauravāt
71tathā cintayatas tasya bhūya eva pitāmahaḥ
preṣayām āsa saṃkruddhaḥ śarān pārtharathaṃ prati
72 teṣāṃ bahutvād dhi bhṛśaṃ śarāṇāṃ; diśo 'tha sarvāḥ pihitā babhūvuḥ
na cāntarikṣaṃ na diśo na bhūmir; na bhāskaro 'dṛśyata raśmimālī
vavuś ca vātās tumulāḥ sadhūmā; diśaś ca sarvāḥ kṣubhitā babhūvuḥ
73droṇo vikarṇo 'tha jayadrathaś ca; bhūriśravāḥ kṛtavarmā kṛpaś ca
śrutāyur ambaṣṭhapatiś ca rājā; vindānuvindau ca sudakṣiṇaś ca
74prācyāś ca sauvīragaṇāś ca sarve; vasātayaḥ kṣudrakamālavāś ca
kirīṭinaṃ tvaramāṇābhisasrur; nideśagāḥ śāṃtanavasya rājñaḥ
75taṃ vājipādātarathaughajālair; anekasāhasraśatair dadarśa
kirīṭinaṃ saṃparivāryamāṇaṃ; śiner naptā vāraṇayūthapaiś ca
76tatas tu dṛṣṭvārjunavāsudevau; padātināgāśvarathaiḥ samantāt
abhidrutau śastrabhṛtāṃ variṣṭhau; śinipravīro 'bhisasāra tūrṇam
77sa tāny anīkāni mahādhanuṣmāñ; śinipravīraḥ sahasābhipatya
cakāra sāhāyyam athārjunasya; viṣṇur yathā vṛtraniṣūdanasya
78viśīrṇanāgāśvarathadhvajaughaṃ; bhīṣmeṇa vitrāsitasarvayodham
yudhiṣṭhirānīkam abhidravantaṃ; provāca saṃdṛśya śinipravīraḥ
79kva kṣatriyā yāsyatha naiṣa dharmaḥ; satāṃ purastāt kathitaḥ purāṇaiḥ
mā svāṃ pratijñāṃ jahata pravīrāḥ; svaṃ vīradharmaṃ paripālayadhvam
80tān vāsavān antarajo niśamya; narendramukhyān dravataḥ samantāt
pārthasya dṛṣṭvā mṛduyuddhatāṃ ca; bhīṣmaṃ ca saṃkhye samudīryamāṇam
81amṛṣyamāṇaḥ sa tato mahātmā; yaśasvinaṃ sarvadaśārhabhartā
uvāca śaineyam abhipraśaṃsan; dṛṣṭvā kurūn āpatataḥ samantāt
82ye yānti yāntv eva śinipravīra; ye 'pi sthitāḥ sātvata te 'pi yāntu
bhīṣmaṃ rathāt paśya nipātyamānaṃ; droṇaṃ ca saṃkhye sagaṇaṃ mayādya
83nāsau rathaḥ sātvata kauravāṇāṃ; kruddhasya mucyeta raṇe 'dya kaś cit
tasmād ahaṃ gṛhya rathāṅgam ugraṃ; prāṇaṃ hariṣyāmi mahāvratasya
84nihatya bhīṣmaṃ sagaṇaṃ tathājau; droṇaṃ ca śaineya rathapravīram
prītiṃ kariṣyāmi dhanaṃjayasya; rājñaś ca bhīmasya tathāśvinoś ca
85nihatya sarvān dhṛtarāṣṭraputrāṃs; tatpakṣiṇo ye ca narendramukhyāḥ
rājyena rājānam ajātaśatruṃ; saṃpādayiṣyāmy aham adya hṛṣṭaḥ
86tataḥ sunābhaṃ vasudevaputraḥ; sūryaprabhaṃ vajrasamaprabhāvam
kṣurāntam udyamya bhujena cakraṃ; rathād avaplutya visṛjya vāhān
87saṃkampayan gāṃ caraṇair mahātmā; vegena kṛṣṇaḥ prasasāra bhīṣmam
madāndham ājau samudīrṇadarpaḥ; siṃho jighāṃsann iva vāraṇendram
88so 'bhyadravad bhīṣmam anīkamadhye; kruddho mahendrāvarajaḥ pramāthī
vyālambipītāntapaṭaś cakāśe; ghano yathā khe 'cirabhāpinaddhaḥ
89sudarśanaṃ cāsya rarāja śaures; tac cakrapadmaṃ subhujorunālam
yathādipadmaṃ taruṇārkavarṇaṃ; rarāja nārāyaṇanābhijātam
90tat kṛṣṇakopodayasūryabuddhaṃ; kṣurāntatīkṣṇāgrasujātapatram
tasyaiva dehorusaraḥprarūḍhaṃ; rarāja nārāyaṇabāhunālam
91tam āttacakraṃ praṇadantam uccaiḥ; kruddhaṃ mahendrāvarajaṃ samīkṣya
sarvāṇi bhūtāni bhṛśaṃ vineduḥ; kṣayaṃ kurūṇām iti cintayitvā
92sa vāsudevaḥ pragṛhītacakraḥ; saṃvartayiṣyann iva jīvalokam
abhyutpataṃl lokagurur babhāse; bhūtāni dhakṣyann iva kālavahniḥ
93tam āpatantaṃ pragṛhītacakraṃ; samīkṣya devaṃ dvipadāṃ variṣṭham
asaṃbhramāt kārmukabāṇapāṇī; rathe sthitaḥ śāṃtanavo 'bhyuvāca
94ehy ehi deveśa jagannivāsa; namo 'stu te śārṅgarathāṅgapāṇe
prasahya māṃ pātaya lokanātha; rathottamād bhūtaśaraṇya saṃkhye
95tvayā hatasyeha mamādya kṛṣṇa; śreyaḥ parasminn iha caiva loke
saṃbhāvito 'smy andhakavṛṣṇinātha; lokais tribhir vīra tavābhiyānāt
96rathād avaplutya tatas tvarāvān; pārtho 'py anudrutya yadupravīram
jagrāha pīnottamalambabāhuṃ; bāhvor hariṃ vyāyatapīnabāhuḥ
97nigṛhyamāṇaś ca tadādidevo; bhṛśaṃ saroṣaḥ kila nāma yogī
ādāya vegena jagāma viṣṇur; jiṣṇuṃ mahāvāta ivaikavṛkṣam
98pārthas tu viṣṭabhya balena pādau; bhīṣmāntikaṃ tūrṇam abhidravantam
balān nijagrāha kirīṭamālī; pade 'tha rājan daśame kathaṃ cit
99avasthitaṃ ca praṇipatya kṛṣṇaṃ; prīto 'rjunaḥ kāñcanacitramālī
uvāca kopaṃ pratisaṃhareti; gatir bhavān keśava pāṇḍavānām
100na hāsyate karma yathāpratijñaṃ; putraiḥ śape keśava sodaraiś ca
antaṃ kariṣyāmi yathā kurūṇāṃ; tvayāham indrānuja saṃprayuktaḥ
101tataḥ pratijñāṃ samayaṃ ca tasmai; janārdanaḥ prītamanā niśamya
sthitaḥ priye kauravasattamasya; rathaṃ sacakraḥ punar āruroha
102sa tān abhīṣūn punar ādadānaḥ; pragṛhya śaṅkhaṃ dviṣatāṃ nihantā
vinādayām āsa tato diśaś ca; sa pāñcajanyasya raveṇa śauriḥ
103vyāviddhaniṣkāṅgadakuṇḍalaṃ taṃ; rajovikīrṇāñcitapakṣmanetram
viśuddhadaṃṣṭraṃ pragṛhītaśaṅkhaṃ; vicukruśuḥ prekṣya kurupravīrāḥ
104mṛdaṅgabherīpaṭahapraṇādā; nemisvanā dundubhinisvanāś ca
sasiṃhanādāś ca babhūvur ugrāḥ; sarveṣv anīkeṣu tataḥ kurūṇām
105gāṇḍīvaghoṣaḥ stanayitnukalpo; jagāma pārthasya nabho diśaś ca
jagmuś ca bāṇā vimalāḥ prasannāḥ; sarvā diśaḥ pāṇḍavacāpamuktāḥ
106taṃ kauravāṇām adhipo balena; bhīṣmeṇa bhūriśravasā ca sārdham
abhyudyayāv udyatabāṇapāṇiḥ; kakṣaṃ didhakṣann iva dhūmaketuḥ
107athārjunāya prajahāra bhallān; bhūriśravāḥ sapta suvarṇapuṅkhān
duryodhanas tomaram ugravegaṃ; śalyo gadāṃ śāṃtanavaś ca śaktim
108sa saptabhiḥ sapta śarapravekān; saṃvārya bhūriśravasā visṛṣṭān
śitena duryodhanabāhumuktaṃ; kṣureṇa tat tomaram unmamātha
109tataḥ śubhām āpatatīṃ sa śaktiṃ; vidyutprabhāṃ śāṃtanavena muktām
gadāṃ ca madrādhipabāhumuktāṃ; dvābhyāṃ śarābhyāṃ nicakarta vīraḥ
110tato bhujābhyāṃ balavad vikṛṣya; citraṃ dhanur gāṇḍivam aprameyam
māhendram astraṃ vidhivat sughoraṃ; prāduścakārādbhutam antarikṣe
111tenottamāstreṇa tato mahātmā; sarvāṇy anīkāni mahādhanuṣmān
śaraughajālair vimalāgnivarṇair; nivārayām āsa kirīṭamālī
112śilīmukhāḥ pārthadhanuḥpramuktā; rathān dhvajāgrāṇi dhanūṃṣi bāhūn
nikṛtya dehān viviśuḥ pareṣāṃ; narendranāgendraturaṃgamāṇām
113tato diśaś cānudiśaś ca pārthaḥ; śaraiḥ sudhārair niśitair vitatya
gāṇḍīvaśabdena manāṃsi teṣāṃ; kirīṭamālī vyathayāṃ cakāra
114tasmiṃs tathā ghoratame pravṛtte; śaṅkhasvanā dundubhinisvanāś ca
antarhitā gāṇḍivanisvanena; bhabhūvur ugrāś ca raṇapraṇādāḥ
115gāṇḍīvaśabdaṃ tam atho viditvā; virāṭarājapramukhā nṛvīrāḥ
pāñcālarājo drupadaś ca vīras; taṃ deśam ājagmur adīnasattvāḥ
116sarvāṇi sainyāni tu tāvakāni; yato yato gāṇḍivajaḥ praṇādaḥ
tatas tataḥ saṃnatim eva jagmur; na taṃ pratīpo 'bhisasāra kaś cit
117tasmin sughore nṛpasaṃprahāre; hatāḥ pravīrāḥ sarathāḥ sasūtāḥ
gajāś ca nārācanipātataptā; mahāpatākāḥ śubharukmakakṣyāḥ
118parītasattvāḥ sahasā nipetuḥ; kirīṭinā bhinnatanutrakāyāḥ
dṛḍhāhatāḥ patribhir ugravegaiḥ; pārthena bhallair niśitaiḥ śitāgraiḥ
119nikṛttayantrā nihatendrakīlā; dhvajā mahānto dhvajinīmukheṣu
padātisaṃghāś ca rathāś ca saṃkhye; hayāś ca nāgāś ca dhanaṃjayena
120bāṇāhatās tūrṇam apetasattvā; viṣṭabhya gātrāṇi nipetur urvyām
aindreṇa tenāstravareṇa rājan; mahāhave bhinnatanutradehāḥ
121tataḥ śaraughair niśitaiḥ kirīṭinā; nṛdehaśastrakṣatalohitodā
nadī sughorā naradehaphenā; pravartitā tatra raṇājire vai
122vegena sātīva pṛthupravāhā; prasusrutā bhairavārāvarūpā
paretanāgāśvaśarīrarodhā; narāntramajjābhṛtamāṃsapaṅkā
123prabhūtarakṣogaṇabhūtasevitā; śiraḥkapālākulakeśaśādvalā
śarīrasaṃghātasahasravāhinī; viśīrṇanānākavacormisaṃkulā
124narāśvanāgāsthinikṛttaśarkarā; vināśapātālavatī bhayāvahā
tāṃ kaṅkamālāvṛtagṛdhrakahvaiḥ; kravyādasaṃghaiś ca tarakṣubhiś ca
125upetakūlāṃ dadṛśuḥ samantāt; krūrāṃ mahāvaitaraṇīprakāśām
pravartitām arjunabāṇasaṃghair; medovasāsṛkpravahāṃ subhīmām
126te cedipāñcālakarūṣamatsyāḥ; pārthāś ca sarve sahitāḥ praṇeduḥ
vitrāsya senāṃ dhvajinīpatīnāṃ; siṃho mṛgāṇām iva yūthasaṃghān
vinedatus tāv atiharṣayuktau; gāṇḍīvadhanvā ca janārdanaś ca
127 tato raviṃ saṃhṛtaraśmijālaṃ; dṛṣṭvā bhṛśaṃ śastraparikṣatāṅgāḥ
tad aindram astraṃ vitataṃ sughoram; asahyam udvīkṣya yugāntakalpam
128athāpayānaṃ kuravaḥ sabhīṣmāḥ; sadroṇaduryodhanabāhlikāś ca
cakrur niśāṃ saṃdhigatāṃ samīkṣya; vibhāvasor lohitarājiyuktām
129avāpya kīrtiṃ ca yaśaś ca loke; vijitya śatrūṃś ca dhanaṃjayo 'pi
yayau narendraiḥ saha sodaraiś ca; samāptakarmā śibiraṃ niśāyām
tataḥ prajajñe tumulaḥ kurūṇāṃ; niśāmukhe ghorataraḥ praṇādaḥ
130raṇe rathānām ayutaṃ nihatya; hatā gajāḥ saptaśatārjunena
prācyāś ca sauvīragaṇāś ca sarve; nipātitāḥ kṣudrakamālavāś ca
mahat kṛtaṃ karma dhanaṃjayena; kartuṃ yathā nārhati kaś cid anyaḥ
131śrutāyur ambaṣṭhapatiś ca rājā; tathaiva durmarṣaṇacitrasenau
droṇaḥ kṛpaḥ saindhavabāhlikau ca; bhūriśravāḥ śalyaśalau ca rājan
svabāhuvīryeṇa jitāḥ sabhīṣmāḥ; kirīṭinā lokamahārathena
132iti bruvantaḥ śibirāṇi jagmuḥ; sarve gaṇā bhārata ye tvadīyāḥ
ulkāsahasraiś ca susaṃpradīptair; vibhrājamānaiś ca tathā pradīpaiḥ
kirīṭivitrāsitasarvayodhā; cakre niveśaṃ dhvajinī kurūṇām