Book 6 Chapter 51
1saṃjaya uvāca
1gatāparāhṇabhūyiṣṭhe tasminn ahani bhārata
rathanāgāśvapattīnāṃ sādināṃ ca mahākṣaye
2droṇaputreṇa śalyena kṛpeṇa ca mahātmanā
samasajjata pāñcālyas tribhir etair mahārathaiḥ
3sa lokaviditān aśvān nijaghāna mahābalaḥ
drauṇeḥ pāñcāladāyādaḥ śitair daśabhir āśugaiḥ
4tataḥ śalyarathaṃ tūrṇam āsthāya hatavāhanaḥ
drauṇiḥ pāñcāladāyādam abhyavarṣad atheṣubhiḥ
5dhṛṣṭadyumnaṃ tu saṃsaktaṃ drauṇinā dṛśya bhārata
saubhadro 'bhyapatat tūrṇaṃ vikiran niśitāñ śarān
6sa śalyaṃ pañcaviṃśatyā kṛpaṃ ca navabhiḥ śaraiḥ
aśvatthāmānam aṣṭābhir vivyādha puruṣarṣabha
7ārjuniṃ tu tatas tūrṇaṃ drauṇir vivyādha patriṇā
śalyo dvādaśabhiś caiva kṛpaś ca niśitais tribhiḥ
8lakṣmaṇas tava pautras tu tava pautram avasthitam
abhyavartata saṃhṛṣṭas tato yuddham avartata
9dauryodhanis tu saṃkruddhaḥ saubhadraṃ navabhiḥ śaraiḥ
vivyādha samare rājaṃs tad adbhutam ivābhavat
10abhimanyus tu saṃkruddho bhrātaraṃ bharatarṣabha
śaraiḥ pañcāśatā rājan kṣiprahasto 'bhyavidhyata
11lakṣmaṇo 'pi tatas tasya dhanuś ciccheda patriṇā
muṣṭideśe mahārāja tata uccukruśur janāḥ
12tad vihāya dhanuś chinnaṃ saubhadraḥ paravīrahā
anyad ādattavāṃś citraṃ kārmukaṃ vegavattaram
13tau tatra samare hṛṣṭau kṛtapratikṛtaiṣiṇau
anyonyaṃ viśikhais tīkṣṇair jaghnatuḥ puruṣarṣabhau
14tato duryodhano rājā dṛṣṭvā putraṃ mahāratham
pīḍitaṃ tava pautreṇa prāyāt tatra janeśvaraḥ
15saṃnivṛtte tava sute sarva eva janādhipāḥ
ārjuniṃ rathavaṃśena samantāt paryavārayan
16sa taiḥ parivṛtaḥ śūraiḥ śūro yudhi sudurjayaiḥ
na sma vivyathate rājan kṛṣṇatulyaparākramaḥ
17saubhadram atha saṃsaktaṃ tatra dṛṣṭvā dhanaṃjayaḥ
abhidudrāva saṃkruddhas trātukāmaḥ svam ātmajam
18tataḥ sarathanāgāśvā bhīṣmadroṇapurogamāḥ
abhyavartanta rājānaḥ sahitāḥ savyasācinam
19uddhūtaṃ sahasā bhaumaṃ nāgāśvarathasādibhiḥ
divākarapathaṃ prāpya rajas tīvram adṛśyata
20tāni nāgasahasrāṇi bhūmipālaśatāni ca
tasya bāṇapathaṃ prāpya nābhyavartanta sarvaśaḥ
21praṇeduḥ sarvabhūtāni babhūvus timirā diśaḥ
kurūṇām anayas tīvraḥ samadṛśyata dāruṇaḥ
22nāpy antarikṣaṃ na diśo na bhūmir na ca bhāskaraḥ
prajajñe bharataśreṣṭha śarasaṃghaiḥ kirīṭinaḥ
23sāditadhvajanāgās tu hatāśvā rathino bhṛśam
vipradrutarathāḥ ke cid dṛśyante rathayūthapāḥ
24virathā rathinaś cānye dhāvamānāḥ samantataḥ
tatra tatraiva dṛśyante sāyudhāḥ sāṅgadair bhujaiḥ
25hayārohā hayāṃs tyaktvā gajārohāś ca dantinaḥ
arjunasya bhayād rājan samantād vipradudruvuḥ
26rathebhyaś ca gajebhyaś ca hayebhyaś ca narādhipāḥ
patitāḥ pātyamānāś ca dṛśyante 'rjunatāḍitāḥ
27sagadān udyatān bāhūn sakhaḍgāṃś ca viśāṃ pate
saprāsāṃś ca satūṇīrān saśarān saśarāsanān
28sāṅkuśān sapatākāṃś ca tatra tatrārjuno nṛṇām
nicakarta śarair ugrai raudraṃ bibhrad vapus tadā
29parighāṇāṃ pravṛddhānāṃ mudgarāṇāṃ ca māriṣa
prāsānāṃ bhiṇḍipālānāṃ nistriṃśānāṃ ca saṃyuge
30paraśvadhānāṃ tīkṣṇānāṃ tomarāṇāṃ ca bhārata
varmaṇāṃ cāpaviddhānāṃ kavacānāṃ ca bhūtale
31dhvajānāṃ carmaṇāṃ caiva vyajanānāṃ ca sarvaśaḥ
chatrāṇāṃ hemadaṇḍānāṃ cāmarāṇāṃ ca bhārata
32pratodānāṃ kaśānāṃ ca yoktrāṇāṃ caiva māriṣa
rāśayaś cātra dṛśyante vinikīrṇā raṇakṣitau
33nāsīt tatra pumān kaś cit tava sainyasya bhārata
yo 'rjunaṃ samare śūraṃ pratyudyāyāt kathaṃ cana
34yo yo hi samare pārthaṃ patyudyāti viśāṃ pate
sa sa vai viśikhais tīkṣṇaiḥ paralokāya nīyate
35teṣu vidravamāṇeṣu tava yodheṣu sarvaśaḥ
arjuno vāsudevaś ca dadhmatur vārijottamau
36tat prabhagnaṃ balaṃ dṛṣṭvā pitā devavratas tava
abravīt samare śūraṃ bhāradvājaṃ smayann iva
37eṣa pāṇḍusuto vīraḥ kṛṣṇena sahito balī
tathā karoti sainyāni yathā kuryād dhanaṃjayaḥ
38na hy eṣa samare śakyo jetum adya kathaṃ cana
yathāsya dṛśyate rūpaṃ kālāntakayamopamam
39na nivartayituṃ cāpi śakyeyaṃ mahatī camūḥ
anyonyaprekṣayā paśya dravatīyaṃ varūthinī
40eṣa cāstaṃ giriśreṣṭhaṃ bhānumān pratipadyate
vapūṃṣi sarvalokasya saṃharann iva sarvathā
41tatrāvahāraṃ saṃprāptaṃ manye 'haṃ puruṣarṣabha
śrāntā bhītāś ca no yodhā na yotsyanti kathaṃ cana
42evam uktvā tato bhīṣmo droṇam ācāryasattamam
avahāram atho cakre tāvakānāṃ mahārathaḥ
43tato 'vahāraḥ sainyānāṃ tava teṣāṃ ca bhārata
astaṃ gacchati sūrye 'bhūt saṃdhyākāle ca vartati