Book 6 Chapter 50
1dhṛtarāṣṭra uvāca
1tathā pratisamādiṣṭaḥ kaliṅgo vāhinīpatiḥ
katham adbhutakarmāṇaṃ bhīmasenaṃ mahābalam
2carantaṃ gadayā vīraṃ daṇḍapāṇim ivāntakam
yodhayām āsa samare kaliṅgaḥ saha senayā
3saṃjaya uvāca
3putreṇa tava rājendra sa tathokto mahābalaḥ
mahatyā senayā guptaḥ prāyād bhīmarathaṃ prati
4tām āpatantīṃ sahasā kaliṅgānāṃ mahācamūm
rathanāgāśvakalilāṃ pragṛhītamahāyudhām
5bhīmasenaḥ kaliṅgānām ārchad bhārata vāhinīm
ketumantaṃ ca naiṣādim āyāntaṃ saha cedibhiḥ
6tataḥ śrutāyuḥ saṃkruddho rājñā ketumatā saha
āsasāda raṇe bhīmaṃ vyūḍhānīkeṣu cediṣu
7rathair anekasāhasraiḥ kaliṅgānāṃ janādhipaḥ
ayutena gajānāṃ ca niṣādaiḥ saha ketumān
bhīmasenaṃ raṇe rājan samantāt paryavārayat
8cedimatsyakarūṣāś ca bhīmasenapurogamāḥ
abhyavartanta sahasā niṣādān saha rājabhiḥ
9tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayānakam
prajānan na ca yodhān svān parasparajighāṃsayā
10ghoram āsīt tato yuddhaṃ bhīmasya sahasā paraiḥ
yathendrasya mahārāja mahatyā daityasenayā
11tasya sainyasya saṃgrāme yudhyamānasya bhārata
babhūva sumahāñ śabdaḥ sāgarasyeva garjataḥ
12anyonyasya tadā yodhā nikṛntanto viśāṃ pate
mahīṃ cakruś citāṃ sarvāṃ śaśaśoṇitasaṃnibhām
13yodhāṃś ca svān parān vāpi nābhyajānañ jighāṃsayā
svān apy ādadate svāś ca śūrāḥ samaradurjayāḥ
14vimardaḥ sumahān āsīd alpānāṃ bahubhiḥ saha
kaliṅgaiḥ saha cedīnāṃ niṣādaiś ca viśāṃ pate
15kṛtvā puruṣakāraṃ tu yathāśakti mahābalāḥ
bhīmasenaṃ parityajya saṃnyavartanta cedayaḥ
16sarvaiḥ kaliṅgair āsannaḥ saṃnivṛtteṣu cediṣu
svabāhubalam āsthāya na nyavartata pāṇḍavaḥ
17na cacāla rathopasthād bhīmaseno mahābalaḥ
śitair avākiran bāṇaiḥ kaliṅgānāṃ varūthinīm
18kaliṅgas tu maheṣvāsaḥ putraś cāsya mahārathaḥ
śakradeva iti khyāto jaghnatuḥ pāṇḍavaṃ śaraiḥ
19tato bhīmo mahābāhur vidhunvan ruciraṃ dhanuḥ
yodhayām āsa kāliṅgān svabāhubalam āśritaḥ
20śakradevas tu samare visṛjan sāyakān bahūn
aśvāñ jaghāna samare bhīmasenasya sāyakaiḥ
vavarṣa śaravarṣāṇi tapānte jalado yathā
21hatāśve tu rathe tiṣṭhan bhīmaseno mahābalaḥ
śakradevāya cikṣepa sarvaśaikyāyasīṃ gadām
22sa tayā nihato rājan kaliṅgasya suto rathāt
sadhvajaḥ saha sūtena jagāma dharaṇītalam
23hatam ātmasutaṃ dṛṣṭvā kaliṅgānāṃ janādhipaḥ
rathair anekasāhasrair bhimasyāvārayad diśaḥ
24tato bhīmo mahābāhur gurvīṃ tyaktvā mahāgadām
udbabarhātha nistriṃśaṃ cikīrṣuḥ karma dāruṇam
25carma cāpratimaṃ rājann ārṣabhaṃ puruṣarṣabha
nakṣatrair ardhacandraiś ca śātakumbhamayaiś citam
26kaliṅgas tu tataḥ kruddho dhanurjyām avamṛjya ha
pragṛhya ca śaraṃ ghoram ekaṃ sarpaviṣopamam
prāhiṇod bhīmasenāya vadhākāṅkṣī janeśvaraḥ
27tam āpatantaṃ vegena preritaṃ niśitaṃ śaram
bhīmaseno dvidhā rājaṃś ciccheda vipulāsinā
udakrośac ca saṃhṛṣṭas trāsayāno varūthinīm
28kaliṅgas tu tataḥ kruddho bhīmasenāya saṃyuge
tomarān prāhiṇoc chīghraṃ caturdaśa śilāśitān
29tān aprāptān mahābāhuḥ khagatān eva pāṇḍavaḥ
ciccheda sahasā rājann asaṃbhrānto varāsinā
30nikṛtya tu raṇe bhīmas tomarān vai caturdaśa
bhānumantam abhiprekṣya prādravat puruṣarṣabhaḥ
31bhānumāṃs tu tato bhīmaṃ śaravarṣeṇa chādayan
nanāda balavan nādaṃ nādayāno nabhastalam
32na taṃ sa mamṛṣe bhīmaḥ siṃhanādaṃ mahāraṇe
tataḥ svareṇa mahatā vinanāda mahāsvanam
33tena śabdena vitrastā kaliṅgānāṃ varūthinī
na bhīmaṃ samare mene mānuṣaṃ bharatarṣabha
34tato bhīmo mahārāja naditvā vipulaṃ svanam
sāsir vegād avaplutya dantābhyāṃ vāraṇottamam
35āruroha tato madhyaṃ nāgarājasya māriṣa
khaḍgena pṛthunā madhye bhānumantam athācchinat
36so 'ntarāyudhinaṃ hatvā rājaputram ariṃdamaḥ
gurubhārasahaskandhe nāgasyāsim apātayat
37chinnaskandhaḥ sa vinadan papāta gajayūthapaḥ
ārugṇaḥ sindhuvegena sānumān iva parvataḥ
38tatas tasmād avaplutya gajād bhārata bhārataḥ
khaḍgapāṇir adīnātmā atiṣṭhad bhuvi daṃśitaḥ
39sa cacāra bahūn mārgān abhītaḥ pātayan gajān
agnicakram ivāviddhaṃ sarvataḥ pratyadṛśyata
40aśvavṛndeṣu nāgeṣu rathānīkeṣu cābhibhūḥ
padātīnāṃ ca saṃgheṣu vinighnañ śoṇitokṣitaḥ
śyenavad vyacarad bhīmo raṇe ripubalotkaṭaḥ
41chindaṃs teṣāṃ śarīrāṇi śirāṃsi ca mahājavaḥ
khaḍgena śitadhāreṇa saṃyuge gajayodhinām
42padātir ekaḥ saṃkruddhaḥ śatrūṇāṃ bhayavardhanaḥ
mohayām āsa ca tadā kālāntakayamopamaḥ
43mūḍhāś ca te tam evājau vinadantaḥ samādravan
sāsim uttamavegena vicarantaṃ mahāraṇe
44nikṛtya rathinām ājau ratheṣāś ca yugāni ca
jaghāna rathinaś cāpi balavān arimardanaḥ
45bhīmasenaś caran mārgān subahūn pratyadṛśyata
bhrāntam udbhrāntam āviddham āplutaṃ prasṛtaṃ sṛtam
saṃpātaṃ samudīryaṃ ca darśayām āsa pāṇḍavaḥ
46ke cid agrāsinā chinnāḥ pāṇḍavena mahātmanā
vinedur bhinnamarmāṇo nipetuś ca gatāsavaḥ
47chinnadantāgrahastāś ca bhinnakumbhās tathāpare
viyodhāḥ svāny anīkāni jaghnur bhārata vāraṇāḥ
nipetur urvyāṃ ca tathā vinadanto mahāravān
48chinnāṃś ca tomarāṃś cāpān mahāmātraśirāṃsi ca
paristomāni citrāṇi kakṣyāś ca kanakojjvalāḥ
49graiveyāṇy atha śaktīś ca patākāḥ kaṇapāṃs tathā
tūṇīrāṇy atha yantrāṇi vicitrāṇi dhanūṃṣi ca
50agnikuṇḍāni śubhrāṇi tottrāṃś caivāṅkuśaiḥ saha
ghaṇṭāś ca vividhā rājan hemagarbhāṃs tsarūn api
patataḥ patitāṃś caiva paśyāmaḥ saha sādibhiḥ
51chinnagātrāvarakarair nihataiś cāpi vāraṇaiḥ
āsīt tasmin samāstīrṇā patitair bhūr nagair iva
52vimṛdyaivaṃ mahānāgān mamardāśvān nararṣabhaḥ
aśvārohavarāṃś cāpi pātayām āsa bhārata
tad ghoram abhavad yuddhaṃ tasya teṣāṃ ca bhārata
53khalīnāny atha yoktrāṇi kaśāś ca kanakojjvalāḥ
paristomāś ca prāsāś ca ṛṣṭayaś ca mahādhanāḥ
54kavacāny atha carmāṇi citrāṇy āstaraṇāni ca
tatra tatrāpaviddhāni vyadṛśyanta mahāhave
55prothayantrair vicitraiś ca śastraiś ca vimalais tathā
sa cakre vasudhāṃ kīrṇāṃ śabalaiḥ kusumair iva
56āplutya rathinaḥ kāṃś cit parāmṛśya mahābalaḥ
pātayām āsa khaḍgena sadhvajān api pāṇḍavaḥ
57muhur utpatato dikṣu dhāvataś ca yaśasvinaḥ
mārgāṃś ca carataś citrān vyasmayanta raṇe janāḥ
58nijaghāna padā kāṃś cid ākṣipyānyān apothayat
khaḍgenānyāṃś ca ciccheda nādenānyāṃś ca bhīṣayan
59ūruvegena cāpy anyān pātayām āsa bhūtale
apare cainam ālokya bhayāt pañcatvam āgatāḥ
60evaṃ sā bahulā senā kaliṅgānāṃ tarasvinām
parivārya raṇe bhīṣmaṃ bhīmasenam upādravat
61tataḥ kaliṅgasainyānāṃ pramukhe bharatarṣabha
śrutāyuṣam abhiprekṣya bhīmasenaḥ samabhyayāt
62tam āyāntam abhiprekṣya kaliṅgo navabhiḥ śaraiḥ
bhīmasenam ameyātmā pratyavidhyat stanāntare
63kaliṅgabāṇābhihatas tottrārdita iva dvipaḥ
bhīmasenaḥ prajajvāla krodhenāgnir ivendhanaiḥ
64athāśokaḥ samādāya rathaṃ hemapariṣkṛtam
bhīmaṃ saṃpādayām āsa rathena rathasārathiḥ
65tam āruhya rathaṃ tūrṇaṃ kaunteyaḥ śatrusūdanaḥ
kaliṅgam abhidudrāva tiṣṭha tiṣṭheti cābravīt
66tataḥ śrutāyur balavān bhīmāya niśitāñ śarān
preṣayām āsa saṃkruddho darśayan pāṇilāghavam
67sa kārmukavarotsṛṣṭair navabhir niśitaiḥ śaraiḥ
samāhato bhṛśaṃ rājan kaliṅgena mahāyaśāḥ
saṃcukrudhe bhṛśaṃ bhīmo daṇḍāhata ivoragaḥ
68kruddhaś ca cāpam āyamya balavad balināṃ varaḥ
kaliṅgam avadhīt pārtho bhīmaḥ saptabhir āyasaiḥ
69kṣurābhyāṃ cakrarakṣau ca kaliṅgasya mahābalau
satyadevaṃ ca satyaṃ ca prāhiṇod yamasādanam
70tataḥ punar ameyātmā nārācair niśitais tribhiḥ
ketumantaṃ raṇe bhīmo 'gamayad yamasādanam
71tataḥ kaliṅgāḥ saṃkruddhā bhīmasenam amarṣaṇam
anīkair bahusāhasraiḥ kṣatriyāḥ samavārayan
72tataḥ śaktigadākhaḍgatomararṣṭiparaśvadhaiḥ
kaliṅgāś ca tato rājan bhīmasenam avākiran
73saṃnivārya sa tāṃ ghorāṃ śaravṛṣṭiṃ samutthitām
gadām ādāya tarasā pariplutya mahābalaḥ
bhīmaḥ saptaśatān vīrān anayad yamasādanam
74punaś caiva dvisāhasrān kaliṅgān arimardanaḥ
prāhiṇon mṛtyulokāya tad adbhutam ivābhavat
75evaṃ sa tāny anīkāni kaliṅgānāṃ punaḥ punaḥ
bibheda samare vīraḥ prekṣya bhīṣmaṃ mahāvratam
76hatārohāś ca mātaṅgāḥ pāṇḍavena mahātmanā
viprajagmur anīkeṣu meghā vātahatā iva
mṛdnantaḥ svāny anīkāni vinadantaḥ śarāturāḥ
77tato bhīmo mahābāhuḥ śaṅkhaṃ prādhmāpayad balī
sarvakāliṅgasainyānāṃ manāṃsi samakampayat
78mohaś cāpi kaliṅgānām āviveśa paraṃtapa
prākampanta ca sainyāni vāhanāni ca sarvaśaḥ
79bhīmena samare rājan gajendreṇeva sarvataḥ
mārgān bahūn vicaratā dhāvatā ca tatas tataḥ
muhur utpatatā caiva saṃmohaḥ samajāyata
80bhīmasenabhayatrastaṃ sainyaṃ ca samakampata
kṣobhyamāṇam asaṃbādhaṃ grāheṇeva mahat saraḥ
81trāsiteṣu ca vīreṣu bhīmenādbhutakarmaṇā
punarāvartamāneṣu vidravatsu ca saṃghaśaḥ
82sarvakāliṅgayodheṣu pāṇḍūnāṃ dhvajinīpatiḥ
abravīt svāny anīkāni yudhyadhvam iti pārṣataḥ
83senāpativacaḥ śrutvā śikhaṇḍipramukhā gaṇāḥ
bhīmam evābhyavartanta rathānīkaiḥ prahāribhiḥ
84dharmarājaś ca tān sarvān upajagrāha pāṇḍavaḥ
mahatā meghavarṇena nāgānīkena pṛṣṭhataḥ
85evaṃ saṃcodya sarvāṇi svāny anīkāni pārṣataḥ
bhīmasenasya jagrāha pārṣṇiṃ satpuruṣocitām
86na hi pāñcālarājasya loke kaś cana vidyate
bhīmasātyakayor anyaḥ prāṇebhyaḥ priyakṛttamaḥ
87so 'paśyat taṃ kaliṅgeṣu carantam arisūdanam
bhīmasenaṃ mahābāhuṃ pārṣataḥ paravīrahā
88nanarda bahudhā rājan hṛṣṭaś cāsīt paraṃtapaḥ
śaṅkhaṃ dadhmau ca samare siṃhanādaṃ nanāda ca
89sa ca pārāvatāśvasya rathe hemapariṣkṛte
kovidāradhvajaṃ dṛṣṭvā bhīmasenaḥ samāśvasat
90dhṛṣṭadyumnas tu taṃ dṛṣṭvā kaliṅgaiḥ samabhidrutam
bhīmasenam ameyātmā trāṇāyājau samabhyayāt
91tau dūrāt sātyakir dṛṣṭvā dhṛṣṭadyumnavṛkodarau
kaliṅgān samare vīrau yodhayantau manasvinau
92sa tatra gatvā śaineyo javena jayatāṃ varaḥ
pārthapārṣatayoḥ pārṣṇiṃ jagrāha puruṣarṣabhaḥ
93sa kṛtvā kadanaṃ tatra pragṛhītaśarāsanaḥ
āsthito raudram ātmānaṃ jaghāna samare parān
94kaliṅgaprabhavāṃ caiva māṃsaśoṇitakardamām
rudhirasyandinīṃ tatra bhīmaḥ prāvartayan nadīm
95antareṇa kaliṅgānāṃ pāṇḍavānāṃ ca vāhinīm
saṃtatāra sudustārāṃ bhīmaseno mahābalaḥ
96bhīmasenaṃ tathā dṛṣṭvā prākrośaṃs tāvakā nṛpa
kālo 'yaṃ bhīmarūpeṇa kaliṅgaiḥ saha yudhyate
97tataḥ śāṃtanavo bhīṣmaḥ śrutvā taṃ ninadaṃ raṇe
abhyayāt tvarito bhīmaṃ vyūḍhānīkaḥ samantataḥ
98taṃ sātyakir bhīmaseno dhṛṣṭadyumnaś ca pārṣataḥ
abhyadravanta bhīṣmasya rathaṃ hemapariṣkṛtam
99parivārya ca te sarve gāṅgeyaṃ rabhasaṃ raṇe
tribhis tribhiḥ śarair ghorair bhīṣmam ānarchur añjasā
100pratyavidhyata tān sarvān pitā devavratas tava
yatamānān maheṣvāsāṃs tribhis tribhir ajihmagaiḥ
101tataḥ śarasahasreṇa saṃnivārya mahārathān
hayān kāñcanasaṃnāhān bhīmasya nyahanac charaiḥ
102hatāśve tu rathe tiṣṭhan bhīmasenaḥ pratāpavān
śaktiṃ cikṣepa tarasā gāṅgeyasya rathaṃ prati
103aprāptām eva tāṃ śaktiṃ pitā devavratas tava
tridhā ciccheda samare sā pṛthivyām aśīryata
104tataḥ śaikyāyasīṃ gurvīṃ pragṛhya balavad gadām
bhīmaseno rathāt tūrṇaṃ pupluve manujarṣabha
105sātyako 'pi tatas tūrṇaṃ bhīmasya priyakāmyayā
sārathiṃ kuruvṛddhasya pātayām āsa sāyakaiḥ
106bhīṣmas tu nihate tasmin sārathau rathināṃ varaḥ
vātāyamānais tair aśvair apanīto raṇājirāt
107bhīmasenas tato rājann apanīte mahāvrate
prajajvāla yathā vahnir dahan kakṣam ivaidhitaḥ
108sa hatvā sarvakāliṅgān senāmadhye vyatiṣṭhata
nainam abhyutsahan ke cit tāvakā bharatarṣabha
109dhṛṣṭadyumnas tam āropya svarathe rathināṃ varaḥ
paśyatāṃ sarvasainyānām apovāha yaśasvinam
110saṃpūjyamānaḥ pāñcālyair matsyaiś ca bharatarṣabha
dhṛṣṭadyumnaṃ pariṣvajya sameyād atha sātyakim
111athābravīd bhīmasenaṃ sātyakiḥ satyavikramaḥ
praharṣayan yaduvyāghro dhṛṣṭadyumnasya paśyataḥ
112diṣṭyā kaliṅgarājaś ca rājaputraś ca ketumān
śakradevaś ca kāliṅgaḥ kaliṅgāś ca mṛdhe hatāḥ
113svabāhubalavīryeṇa nāgāśvarathasaṃkulaḥ
mahāvyūhaḥ kaliṅgānām ekena mṛditas tvayā
114evam uktvā śiner naptā dīrghabāhur ariṃdamaḥ
rathād ratham abhidrutya paryaṣvajata pāṇḍavam
115tataḥ svaratham āruhya punar eva mahārathaḥ
tāvakān avadhīt kruddho bhīmasya balam ādadhat