Book 6 Chapter 49
1dhṛtarāṣṭra uvāca
1kathaṃ droṇo maheṣvāsaḥ pāñcālyaś cāpi pārṣataḥ
raṇe samīyatur yattau tan mamācakṣva saṃjaya
2diṣṭam eva paraṃ manye pauruṣād api saṃjaya
yatra śāṃtanavo bhīṣmo nātarad yudhi pāṇḍavam
3bhīṣmo hi samare kruddho hanyāl lokāṃś carācarān
sa kathaṃ pāṇḍavaṃ yuddhe nātarat saṃjayaujasā
4saṃjaya uvāca
4śṛṇu rājan sthiro bhūtvā yuddham etat sudāruṇam
na śakyaḥ pāṇḍavo jetuṃ devair api savāsavaiḥ
5droṇas tu niśitair bāṇair dhṛṣṭadyumnam ayodhayat
sārathiṃ cāsya bhallena rathanīḍād apātayat
6tasyātha caturo vāhāṃś caturbhiḥ sāyakottamaiḥ
pīḍayām āsa saṃkruddho dhṛṣṭadyumnasya māriṣa
7dhṛṣṭadyumnas tato droṇaṃ navatyā niśitaiḥ śaraiḥ
vivyādha prahasan vīras tiṣṭha tiṣṭheti cābravīt
8tataḥ punar ameyātmā bhāradvājaḥ pratāpavān
śaraiḥ pracchādayām āsa dhṛṣṭadyumnam amarṣaṇam
9ādade ca śaraṃ ghoraṃ pārṣatasya vadhaṃ prati
śakrāśanisamasparśaṃ mṛtyudaṇḍam ivāparam
10hāhākāro mahān āsīt sarvasainyasya bhārata
tam iṣuṃ saṃdhitaṃ dṛṣṭvā bhāradvājena saṃyuge
11tatrādbhutam apaśyāma dhṛṣṭadyumnasya pauruṣam
yad ekaḥ samare vīras tasthau girir ivācalaḥ
12taṃ ca dīptaṃ śaraṃ ghoram āyāntaṃ mṛtyum ātmanaḥ
ciccheda śaravṛṣṭiṃ ca bhāradvāje mumoca ha
13tata uccukruśuḥ sarve pāñcālāḥ pāṇḍavaiḥ saha
dhṛṣṭadyumnena tat karma kṛtaṃ dṛṣṭvā suduṣkaram
14tataḥ śaktiṃ mahāvegāṃ svarṇavaiḍūryabhūṣitām
droṇasya nidhanākāṅkṣī cikṣepa sa parākramī
15tām āpatantīṃ sahasā śaktiṃ kanakabhūṣaṇām
tridhā cikṣepa samare bhāradvājo hasann iva
16śaktiṃ vinihatāṃ dṛṣṭvā dhṛṣṭadyumnaḥ pratāpavān
vavarṣa śaravarṣāṇi droṇaṃ prati janeśvara
17śaravarṣaṃ tatas taṃ tu saṃnivārya mahāyaśāḥ
droṇo drupadaputrasya madhye ciccheda kārmukam
18sa cchinnadhanvā samare gadāṃ gurvīṃ mahāyaśāḥ
droṇāya preṣayām āsa girisāramayīṃ balī
19sā gadā vegavan muktā prāyād droṇajighāṃsayā
tatrādbhutam apaśyāma bhāradvājasya vikramam
20lāghavād vyaṃsayām āsa gadāṃ hemavibhūṣitām
vyaṃsayitvā gadāṃ tāṃ ca preṣayām āsa pārṣate
21bhallān suniśitān pītān svarṇapuṅkhāñ śilāśitān
te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave
22athānyad dhanur ādāya dhṛṣṭadyumno mahāmanāḥ
droṇaṃ yudhi parākramya śarair vivyādha pañcabhiḥ
23rudhirāktau tatas tau tu śuśubhāte nararṣabhau
vasantasamaye rājan puṣpitāv iva kiṃśukau
24amarṣitas tato rājan parākramya camūmukhe
droṇo drupadaputrasya punaś ciccheda kārmukam
25athainaṃ chinnadhanvānaṃ śaraiḥ saṃnataparvabhiḥ
avākirad ameyātmā vṛṣṭyā megha ivācalam
26sārathiṃ cāsya bhallena rathanīḍād apātayat
athāsya caturo vāhāṃś caturbhir niśitaiḥ śaraiḥ
27pātayām āsa samare siṃhanādaṃ nanāda ca
tato 'pareṇa bhallena hastāc cāpam athācchinat
28sa cchinnadhanvā viratho hatāśvo hatasārathiḥ
gadāpāṇir avārohat khyāpayan pauruṣaṃ mahat
29tām asya viśikhais tūrṇaṃ pātayām āsa bhārata
rathād anavarūḍhasya tad adbhutam ivābhavat
30tataḥ sa vipulaṃ carma śatacandraṃ ca bhānumat
khaḍgaṃ ca vipulaṃ divyaṃ pragṛhya subhujo balī
31abhidudrāva vegena droṇasya vadhakāṅkṣayā
āmiṣārthī yathā siṃho vane mattam iva dvipam
32tatrādbhutam apaśyāma bhāradvājasya pauruṣam
lāghavaṃ cāstrayogaṃ ca balaṃ bāhvoś ca bhārata
33yad enaṃ śaravarṣeṇa vārayām āsa pārṣatam
na śaśāka tato gantuṃ balavān api saṃyuge
34tatra sthitam apaśyāma dhṛṣṭadyumnaṃ mahāratham
vārayāṇaṃ śaraughāṃś ca carmaṇā kṛtahastavat
35tato bhīmo mahābāhuḥ sahasābhyapatad balī
sāhāyyakārī samare pārṣatasya mahātmanaḥ
36sa droṇaṃ niśitair bāṇai rājan vivyādha saptabhiḥ
pārṣataṃ ca tadā tūrṇam anyam āropayad ratham
37tato duryodhano rājā kaliṅgaṃ samacodayat
sainyena mahatā yuktaṃ bhāradvājasya rakṣaṇe
38tataḥ sā mahatī senā kaliṅgānāṃ janeśvara
bhīmam abhyudyayau tūrṇaṃ tava putrasya śāsanāt
39pāñcālyam abhisaṃtyajya droṇo 'pi rathināṃ varaḥ
virāṭadrupadau vṛddhau yodhayām āsa saṃgatau
dhṛṣṭadyumno 'pi samare dharmarājaṃ samabhyayāt
40tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam
kaliṅgānāṃ ca samare bhīmasya ca mahātmanaḥ
jagataḥ prakṣayakaraṃ ghorarūpaṃ bhayānakam