Book 6 Chapter 46
1saṃjaya uvāca
1kṛte 'vahāre sainyānāṃ prathame bharatarṣabha
bhīṣme ca yudhi saṃrabdhe hṛṣṭe duryodhane tathā
2dharmarājas tatas tūrṇam abhigamya janārdanam
bhrātṛbhiḥ sahitaḥ sarvaiḥ sarvaiś caiva janeśvaraiḥ
3śucā paramayā yuktaś cintayānaḥ parājayam
vārṣṇeyam abravīd rājan dṛṣṭvā bhīṣmasya vikramam
4kṛṣṇa paśya maheṣvāsaṃ bhīṣmaṃ bhīmaparākramam
śarair dahantaṃ sainyaṃ me grīṣme kakṣam ivānalam
5katham enaṃ mahātmānaṃ śakṣyāmaḥ prativīkṣitum
lelihyamānaṃ sainyaṃ me haviṣmantam ivānalam
6etaṃ hi puruṣavyāghraṃ dhanuṣmantaṃ mahābalam
dṛṣṭvā vipradrutaṃ sainyaṃ madīyaṃ mārgaṇāhatam
7śakyo jetuṃ yamaḥ kruddho vajrapāṇiś ca saṃyuge
varuṇaḥ pāśabhṛc cāpi kubero vā gadādharaḥ
8na tu bhīṣmo mahātejāḥ śakyo jetuṃ mahābalaḥ
so 'ham evaṃ gate magno bhīṣmāgādhajale 'plavaḥ
9ātmano buddhidaurbalyād bhīṣmam āsādya keśava
vanaṃ yāsyāmi govinda śreyo me tatra jīvitum
10na tv imān pṛthivīpālān dātuṃ bhīṣmāya mṛtyave
kṣapayiṣyati senāṃ me kṛṣṇa bhīṣmo mahāstravit
11yathānalaṃ prajvalitaṃ pataṃgāḥ samabhidrutāḥ
vināśāyaiva gacchanti tathā me sainiko janaḥ
12kṣayaṃ nīto 'smi vārṣṇeya rājyahetoḥ parākramī
bhrātaraś caiva me vīrāḥ karśitāḥ śarapīḍitāḥ
13matkṛte bhrātṛsauhārdād rājyād bhraṣṭās tathā sukhāt
jīvitaṃ bahu manye 'haṃ jīvitaṃ hy adya durlabham
14jīvitasya hi śeṣeṇa tapas tapsyāmi duścaram
na ghātayiṣyāmi raṇe mitrāṇīmāni keśava
15rathān me bahusāhasrān divyair astrair mahābalaḥ
ghātayaty aniśaṃ bhīṣmaḥ pravarāṇāṃ prahāriṇām
16kiṃ nu kṛtvā kṛtaṃ me syād brūhi mādhava māciram
madhyastham iva paśyāmi samare savyasācinam
17eko bhīmaḥ paraṃ śaktyā yudhyaty eṣa mahābhujaḥ
kevalaṃ bāhuvīryeṇa kṣatradharmam anusmaran
18gadayā vīraghātinyā yathotsāhaṃ mahāmanāḥ
karoty asukaraṃ karma gajāśvarathapattiṣu
19nālam eṣa kṣayaṃ kartuṃ parasainyasya māriṣa
ārjavenaiva yuddhena vīra varṣaśatair api
20eko 'stravit sakhā te 'yaṃ so 'py asmān samupekṣate
nirdahyamānān bhīṣmeṇa droṇena ca mahātmanā
21divyāny astrāṇi bhīṣmasya droṇasya ca mahātmanaḥ
dhakṣyanti kṣatriyān sarvān prayuktāni punaḥ punaḥ
22kṛṣṇa bhīṣmaḥ susaṃrabdhaḥ sahitaḥ sarvapārthivaiḥ
kṣapayiṣyati no nūnaṃ yādṛśo 'sya parākramaḥ
23sa tvaṃ paśya maheṣvāsaṃ yogīṣvara mahāratham
yo bhīṣmaṃ śamayet saṃkhye dāvāgniṃ jalado yathā
24tava prasādād govinda pāṇḍavā nihatadviṣaḥ
svarājyam anusaṃprāptā modiṣyanti sabāndhavāḥ
25evam uktvā tataḥ pārtho dhyāyann āste mahāmanāḥ
ciram antarmanā bhūtvā śokopahatacetanaḥ
26śokārtaṃ pāṇḍavaṃ jñātvā duḥkhena hatacetasam
abravīt tatra govindo harṣayan sarvapāṇḍavān
27mā śuco bharataśreṣṭha na tvaṃ śocitum arhasi
yasya te bhrātaraḥ śūrāḥ sarvalokasya dhanvinaḥ
28ahaṃ ca priyakṛd rājan sātyakiś ca mahārathaḥ
virāṭadrupadau vṛddhau dhṛṣṭadyumnaś ca pārṣataḥ
29tathaiva sabalāḥ sarve rājāno rājasattama
tvatprasādaṃ pratīkṣante tvadbhaktāś ca viśāṃ pate
30eṣa te pārṣato nityaṃ hitakāmaḥ priye rataḥ
senāpatyam anuprāpto dhṛṣṭadyumno mahābalaḥ
śikhaṇḍī ca mahābāho bhīṣmasya nidhanaṃ kila
31etac chrutvā tato rājā dhṛṣṭadyumnaṃ mahāratham
abravīt samitau tasyāṃ vāsudevasya śṛṇvataḥ
32dhṛṣṭadyumna nibodhedaṃ yat tvā vakṣyāmi māriṣa
nātikramyaṃ bhavet tac ca vacanaṃ mama bhāṣitam
33bhavān senāpatir mahyaṃ vāsudevena saṃmataḥ
kārttikeyo yathā nityaṃ devānām abhavat purā
tathā tvam api pāṇḍūnāṃ senānīḥ puruṣarṣabha
34sa tvaṃ puruṣaśārdūla vikramya jahi kauravān
ahaṃ ca tvānuyāsyāmi bhīmaḥ kṛṣṇaś ca māriṣa
35mādrīputrau ca sahitau draupadeyāś ca daṃśitāḥ
ye cānye pṛthivīpālāḥ pradhānāḥ puruṣarṣabha
36tata uddharṣayan sarvān dhṛṣṭadyumno 'bhyabhāṣata
ahaṃ droṇāntakaḥ pārtha vihitaḥ śaṃbhunā purā
37raṇe bhīṣmaṃ tathā droṇaṃ kṛpaṃ śalyaṃ jayadratham
sarvān adya raṇe dṛptān pratiyotsyāmi pārthiva
38athotkruṣṭaṃ maheṣvāsaiḥ pāṇḍavair yuddhadurmadaiḥ
samudyate pārthivendre pārṣate śatrusūdane
39tam abravīt tataḥ pārthaḥ pārṣataṃ pṛtanāpatim
vyūhaḥ krauñcāruṇo nāma sarvaśatrunibarhaṇaḥ
40yaṃ bṛhaspatir indrāya tadā devāsure 'bravīt
taṃ yathāvat prativyūha parānīkavināśanam
adṛṣṭapūrvaṃ rājānaḥ paśyantu kurubhiḥ saha
41tathoktaḥ sa nṛdevena viṣṇur vajrabhṛtā iva
prabhāte sarvasainyānām agre cakre dhanaṃjayam
42ādityapathagaḥ ketus tasyādbhutamanoramaḥ
śāsanāt puruhūtasya nirmito viśvakarmaṇā
43indrāyudhasavarṇābhiḥ patākābhir alaṃkṛtaḥ
ākāśaga ivākāśe gandharvanagaropamaḥ
nṛtyamāna ivābhāti rathacaryāsu māriṣa
44tena ratnavatā pārthaḥ sa ca gāṇḍīvadhanvanā
babhūva paramopetaḥ svayaṃbhūr iva bhānunā
45śiro 'bhūd drupado rājā mahatyā senayā vṛtaḥ
kuntibhojaś ca caidyaś ca cakṣuṣy āstāṃ janeśvara
46dāśārṇakāḥ prayāgāś ca dāśerakagaṇaiḥ saha
anūpagāḥ kirātāś ca grīvāyāṃ bharatarṣabha
47paṭaccaraiś ca huṇḍaiś ca rājan pauravakais tathā
niṣādaiḥ sahitaś cāpi pṛṣṭham āsīd yudhiṣṭhiraḥ
48pakṣau tu bhīmasenaś ca dhṛṣṭadyumnaś ca pārṣataḥ
draupadeyābhimanyuś ca sātyakiś ca mahārathaḥ
49piśācā daradāś caiva puṇḍrāḥ kuṇḍīviṣaiḥ saha
maḍakā laḍakāś caiva taṅgaṇāḥ parataṅgaṇāḥ
50bāhlikās tittirāś caiva colāḥ pāṇḍyāś ca bhārata
ete janapadā rājan dakṣiṇaṃ pakṣam āśritāḥ
51agniveṣyā jagattuṇḍāḥ paladāśāś ca bhārata
śabarās tumbupāś caiva vatsāś ca saha nākulaiḥ
nakulaḥ sahadevaś ca vāmaṃ pārśvaṃ samāśritāḥ
52rathānām ayutaṃ pakṣau śiraś ca niyutaṃ tathā
pṛṣṭham arbudam evāsīt sahasrāṇi ca viṃśatiḥ
grīvāyāṃ niyutaṃ cāpi sahasrāṇi ca saptatiḥ
53pakṣakoṭiprapakṣeṣu pakṣānteṣu ca vāraṇāḥ
jagmuḥ parivṛtā rājaṃś calanta iva parvatāḥ
54jaghanaṃ pālayām āsa virāṭaḥ saha kekayaiḥ
kāśirājaś ca śaibyaś ca rathānām ayutais tribhiḥ
55evam etaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ
sūryodayanam icchantaḥ sthitā yuddhāya daṃśitāḥ
56teṣām ādityavarṇāni vimalāni mahānti ca
śvetacchatrāṇy aśobhanta vāraṇeṣu ratheṣu ca