Book 6 Chapter 45
1saṃjaya uvāca
1gatapūrvāhṇabhūyiṣṭhe tasminn ahani dāruṇe
vartamāne mahāraudre mahāvīravarakṣaye
2durmukhaḥ kṛtavarmā ca kṛpaḥ śalyo viviṃśatiḥ
bhīṣmaṃ jugupur āsādya tava putreṇa coditāḥ
3etair atirathair guptaḥ pañcabhir bharatarṣabha
pāṇḍavānām anīkāni vijagāhe mahārathaḥ
4cedikāśikarūṣeṣu pāñcāleṣu ca bhārata
bhīṣmasya bahudhā tālaś caran ketur adṛśyata
5śirāṃsi ca tadā bhīṣmo bāhūṃś cāpi sahāyudhān
nicakarta mahāvegair bhallaiḥ saṃnataparvabhiḥ
6nṛtyato rathamārgeṣu bhīṣmasya bharatarṣabha
ke cid ārtasvaraṃ cakrur nāgā marmaṇi tāḍitāḥ
7abhimanyuḥ susaṃkruddhaḥ piśaṅgais turagottamaiḥ
saṃyuktaṃ ratham āsthāya prāyād bhīṣmarathaṃ prati
8jāmbūnadavicitreṇa karṇikāreṇa ketunā
abhyavarṣata bhīṣmaṃ ca tāṃś caiva rathasattamān
9sa tālaketos tīkṣṇena ketum āhatya patriṇā
bhīṣmeṇa yuyudhe vīras tasya cānucaraiḥ saha
10kṛtavarmāṇam ekena śalyaṃ pañcabhir āyasaiḥ
viddhvā navabhir ānarchac chitāgraiḥ prapitāmaham
11pūrṇāyatavisṛṣṭena samyak praṇihitena ca
dhvajam ekena vivyādha jāmbūnadavibhūṣitam
12durmukhasya tu bhallena sarvāvaraṇabhedinā
jahāra sāratheḥ kāyāc chiraḥ saṃnataparvaṇā
13dhanuś ciccheda bhallena kārtasvaravibhūṣitam
kṛpasya niśitāgreṇa tāṃś ca tīkṣṇamukhaiḥ śaraiḥ
14jaghāna paramakruddho nṛtyann iva mahārathaḥ
tasya lāghavam udvīkṣya tutuṣur devatā api
15labdhalakṣyatayā karṣṇeḥ sarve bhīṣmamukhā rathāḥ
sattvavantam amanyanta sākṣād iva dhanaṃjayam
16tasya lāghavamārgastham alātasadṛśaprabham
diśaḥ paryapatac cāpaṃ gāṇḍīvam iva ghoṣavat
17tam āsādya mahāvegair bhīṣmo navabhir āśugaiḥ
vivyādha samare tūrṇam ārjuniṃ paravīrahā
18dhvajaṃ cāsya tribhir bhallaiś ciccheda paramaujasaḥ
sārathiṃ ca tribhir bāṇair ājaghāna yatavrataḥ
19tathaiva kṛtavarmā ca kṛpaḥ śalyaś ca māriṣa
viddhvā nākampayat kārṣṇiṃ mainākam iva parvatam
20sa taiḥ parivṛtaḥ śūro dhārtarāṣṭrair mahārathaiḥ
vavarṣa śaravarṣāṇi kārṣṇiḥ pañcarathān prati
21tatas teṣāṃ mahāstrāṇi saṃvārya śaravṛṣṭibhiḥ
nanāda balavān kārṣṇir bhīṣmāya visṛjañ śarān
22tatrāsya sumahad rājan bāhvor balam adṛśyata
yatamānasya samare bhīṣmam ardayataḥ śaraiḥ
23parākrāntasya tasyaiva bhīṣmo 'pi prāhiṇoc charān
sa tāṃś ciccheda samare bhīṣmacāpacyutāñ śarān
24tato dhvajam amogheṣur bhīṣmasya navabhiḥ śaraiḥ
ciccheda samare vīras tata uccukruśur janāḥ
25sa rājato mahāskandhas tālo hemavibhūṣitaḥ
saubhadraviśikhaiś chinnaḥ papāta bhuvi bhārata
26dhvajaṃ saubhadraviśikhaiḥ patitaṃ bharatarṣabha
dṛṣṭvā bhīmo 'nadad dhṛṣṭaḥ saubhadram abhiharṣayan
27atha bhīṣmo mahāstrāṇi divyāni ca bahūni ca
prāduścakre mahāraudraḥ kṣaṇe tasmin mahābalaḥ
28tataḥ śatasahasreṇa saubhadraṃ prapitāmahaḥ
avākirad ameyātmā śarāṇāṃ nataparvaṇām
29tato daśa maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ
rakṣārtham abhyadhāvanta saubhadraṃ tvaritā rathaiḥ
30virāṭaḥ saha putreṇa dhṛṣṭadyumnaś ca pārṣataḥ
bhīmaś ca kekayāś caiva sātyakiś ca viśāṃ pate
31javenāpatatāṃ teṣāṃ bhīṣmaḥ śāṃtanavo raṇe
pāñcālyaṃ tribhir ānarchat sātyakiṃ niśitaiḥ śaraiḥ
32pūrṇāyatavisṛṣṭena kṣureṇa niśitena ca
dhvajam ekena ciccheda bhīmasenasya patriṇā
33jāmbūnadamayaḥ ketuḥ kesarī narasattama
papāta bhīmasenasya bhīṣmeṇa mathito rathāt
34bhīmasenas tribhir viddhvā bhīṣmaṃ śāṃtanavaṃ raṇe
kṛpam ekena vivyādha kṛtavarmāṇam aṣṭabhiḥ
35pragṛhītāgrahastena vairāṭir api dantinā
abhyadravata rājānaṃ madrādhipatim uttaraḥ
36tasya vāraṇarājasya javenāpatato rathī
śalyo nivārayām āsa vegam apratimaṃ raṇe
37tasya kruddhaḥ sa nāgendro bṛhataḥ sādhuvāhinaḥ
padā yugam adhiṣṭhāya jaghāna caturo hayān
38sa hatāśve rathe tiṣṭhan madrādhipatir āyasīm
uttarāntakarīṃ śaktiṃ cikṣepa bhujagopamām
39tayā bhinnatanutrāṇaḥ praviśya vipulaṃ tamaḥ
sa papāta gajaskandhāt pramuktāṅkuśatomaraḥ
40samādāya ca śalyo 'sim avaplutya rathottamāt
vāraṇendrasya vikramya cicchedātha mahākaram
41bhinnamarmā śaravrātaiś chinnahastaḥ sa vāraṇaḥ
bhīmam ārtasvaraṃ kṛtvā papāta ca mamāra ca
42etad īdṛśakaṃ kṛtvā madrarājo mahārathaḥ
āruroha rathaṃ tūrṇaṃ bhāsvaraṃ kṛtavarmaṇaḥ
43uttaraṃ nihataṃ dṛṣṭvā vairāṭir bhrātaraṃ śubham
kṛtavarmaṇā ca sahitaṃ dṛṣṭvā śalyam avasthitam
śaṅkhaḥ krodhāt prajajvāla haviṣā havyavāḍ iva
44sa visphārya mahac cāpaṃ kārtasvaravibhūṣitam
abhyadhāvaj jighāṃsan vai śalyaṃ madrādhipaṃ balī
45mahatā rathavaṃśena samantāt parivāritaḥ
sṛjan bāṇamayaṃ varṣaṃ prāyāc chalyarathaṃ prati
46tam āpatantaṃ saṃprekṣya mattavāraṇavikramam
tāvakānāṃ rathāḥ sapta samantāt paryavārayan
madrarājaṃ parīpsanto mṛtyor daṃṣṭrāntaraṃ gatam
47tato bhīṣmo mahābāhur vinadya jalado yathā
tālamātraṃ dhanur gṛhya śaṅkham abhyadravad raṇe
48tam udyatam udīkṣyātha maheṣvāsaṃ mahābalam
saṃtrastā pāṇḍavī senā vātavegahateva nauḥ
49tatrārjunaḥ saṃtvaritaḥ śaṅkhasyāsīt puraḥsaraḥ
bhīṣmād rakṣyo 'yam adyeti tato yuddham avartata
50hāhākāro mahān āsīd yodhānāṃ yudhi yudhyatām
tejas tejasi saṃpṛktam ity evaṃ vismayaṃ yayuḥ
51atha śalyo gadāpāṇir avatīrya mahārathāt
śaṅkhasya caturo vāhān ahanad bharatarṣabha
52sa hatāśvād rathāt tūrṇaṃ khaḍgam ādāya vidrutaḥ
bībhatsoḥ syandanaṃ prāpya tataḥ śāntim avindata
53tato bhīṣmarathāt tūrṇam utpatanti patatriṇaḥ
yair antarikṣaṃ bhūmiś ca sarvataḥ samavastṛtam
54pāñcālān atha matsyāṃś ca kekayāṃś ca prabhadrakān
bhīṣmaḥ praharatāṃ śreṣṭhaḥ pātayām āsa mārgaṇaiḥ
55utsṛjya samare tūrṇaṃ pāṇḍavaṃ savyasācinam
abhyadravata pāñcālyaṃ drupadaṃ senayā vṛtam
priyaṃ saṃbandhinaṃ rājañ śarān avakiran bahūn
56agnineva pradagdhāni vanāni śiśirātyaye
śaradagdhāny adṛśyanta sainyāni drupadasya ha
atiṣṭhata raṇe bhīṣmo vidhūma iva pāvakaḥ
57madhyaṃdine yathādityaṃ tapantam iva tejasā
na śekuḥ pāṇḍaveyasya yodhā bhīṣmaṃ nirīkṣitum
58vīkṣāṃ cakruḥ samantāt te pāṇḍavā bhayapīḍitāḥ
trātāraṃ nādhyagacchanta gāvaḥ śītārditā iva
59hatavipradrute sainye nirutsāhe vimardite
hāhākāro mahān āsīt pāṇḍusainyeṣu bhārata
60tato bhīṣmaḥ śāṃtanavo nityaṃ maṇḍalakārmukaḥ
mumoca bāṇān dīptāgrān ahīn āśīviṣān iva
61śarair ekāyanīkurvan diśaḥ sarvā yatavrataḥ
jaghāna pāṇḍavarathān ādiśyādiśya bhārata
62tataḥ sainyeṣu bhagneṣu mathiteṣu ca sarvaśaḥ
prāpte cāstaṃ dinakare na prājñāyata kiṃ cana
63bhīṣmaṃ ca samudīryantaṃ dṛṣṭvā pārthā mahāhave
avahāram akurvanta sainyānāṃ bharatarṣabha