Book 6 Chapter 44
1saṃjaya uvāca
1rājañ śatasahasrāṇi tatra tatra tadā tadā
nirmaryādaṃ prayuddhāni tat te vakṣyāmi bhārata
2na putraḥ pitaraṃ jajñe na pitā putram aurasam
na bhrātā bhrātaraṃ tatra svasrīyaṃ na ca mātulaḥ
3mātulaṃ na ca svasrīyo na sakhāyaṃ sakhā tathā
āviṣṭā iva yudhyante pāṇḍavāḥ kurubhiḥ saha
4rathānīkaṃ naravyāghrāḥ ke cid abhyapatan rathaiḥ
abhajyanta yugair eva yugāni bharatarṣabha
5ratheṣāś ca ratheṣābhiḥ kūbarā rathakūbaraiḥ
saṃhatāḥ saṃhataiḥ ke cit parasparajighāṃsavaḥ
6na śekuś calituṃ ke cit saṃnipatya rathā rathaiḥ
prabhinnās tu mahākāyāḥ saṃnipatya gajā gajaiḥ
7bahudhādārayan kruddhā viṣāṇair itaretaram
satomarapatākaiś ca vāraṇāḥ paravāraṇaiḥ
8abhisṛtya mahārāja vegavadbhir mahāgajaiḥ
dantair abhihatās tatra cukruśuḥ paramāturāḥ
9abhinītāś ca śikṣābhis tottrāṅkuśasamāhatāḥ
suprabhinnāḥ prabhinnānāṃ saṃmukhābhimukhā yayuḥ
10prabhinnair api saṃsaktāḥ ke cit tatra mahāgajāḥ
krauñcavan ninadaṃ muktvā prādravanta tatas tataḥ
11samyak praṇītā nāgāś ca prabhinnakaraṭāmukhāḥ
ṛṣṭitomaranārācair nirviddhā varavāraṇāḥ
12vinedur bhinnamarmāṇo nipetuś ca gatāsavaḥ
prādravanta diśaḥ ke cin nadanto bhairavān ravān
13gajānāṃ pādarakṣās tu vyūḍhoraskāḥ prahāriṇaḥ
ṛṣṭibhiś ca dhanurbhiś ca vimalaiś ca paraśvadhaiḥ
14gadābhir musalaiś caiva bhiṇḍipālaiḥ satomaraiḥ
āyasaiḥ parighaiś caiva nistriṃśair vimalaiḥ śitaiḥ
15pragṛhītaiḥ susaṃrabdhā dhāvamānās tatas tataḥ
vyadṛśyanta mahārāja parasparajighāṃsavaḥ
16rājamānāś ca nistriṃśāḥ saṃsiktā naraśoṇitaiḥ
pratyadṛśyanta śūrāṇām anyonyam abhidhāvatām
17avakṣiptāvadhūtānām asīnāṃ vīrabāhubhiḥ
saṃjajñe tumulaḥ śabdaḥ patatāṃ paramarmasu
18gadāmusalarugṇānāṃ bhinnānāṃ ca varāsibhiḥ
dantidantāv abhinnānāṃ mṛditānāṃ ca dantibhiḥ
19tatra tatra naraughāṇāṃ krośatām itaretaram
śuśruvur dāruṇā vācaḥ pretānām iva bhārata
20hayair api hayārohāś cāmarāpīḍadhāribhiḥ
haṃsair iva mahāvegair anyonyam abhidudruvuḥ
21tair vimuktā mahāprāsā jāmbūnadavibhūṣaṇāḥ
āśugā vimalās tīkṣṇāḥ saṃpetur bhujagopamāḥ
22aśvair agryajavaiḥ ke cid āplutya mahato rathān
śirāṃsy ādadire vīrā rathinām aśvasādinaḥ
23bahūn api hayārohān bhallaiḥ saṃnataparvabhiḥ
rathī jaghāna saṃprāpya bāṇagocaram āgatān
24nagameghapratīkāśāś cākṣipya turagān gajāḥ
pādair evāvamṛdnanta mattāḥ kanakabhūṣaṇāḥ
25pāṭyamāneṣu kumbheṣu pārśveṣv api ca vāraṇāḥ
prāsair vinihatāḥ ke cid vineduḥ paramāturāḥ
26sāśvārohān hayān ke cid unmathya varavāraṇāḥ
sahasā cikṣipus tatra saṃkule bhairave sati
27sāśvārohān viṣāṇāgrair utkṣipya turagān dvipāḥ
rathaughān avamṛdnantaḥ sadhvajān paricakramuḥ
28puṃstvād abhimadatvāc ca ke cid atra mahāgajāḥ
sāśvārohān hayāñ jaghnuḥ karaiḥ sacaraṇais tathā
29ke cid ākṣipya kariṇaḥ sāśvān api rathān karaiḥ
vikarṣanto diśaḥ sarvāḥ samīyuḥ sarvaśabdagāḥ
30āśugā vimalās tīkṣṇāḥ saṃpetur bhujagopamāḥ
narāśvakāyān nirbhidya lauhāni kavacāni ca
31nipetur vimalāḥ śaktyo vīrabāhubhir arpitāḥ
maholkāpratimā ghorās tatra tatra viśāṃ pate
32dvīpicarmāvanaddhaiś ca vyāghracarmaśayair api
vikośair vimalaiḥ khaḍgair abhijaghnuḥ parān raṇe
33abhiplutam abhikruddham ekapārśvāvadāritam
vidarśayantaḥ saṃpetuḥ khaḍgacarmaparaśvadhaiḥ
34śaktibhir dāritāḥ ke cit saṃchinnāś ca paraśvadhaiḥ
hastibhir mṛditāḥ ke cit kṣuṇṇāś cānye turaṃgamaiḥ
35rathaneminikṛttāś ca nikṛttā niśitaiḥ śaraiḥ
vikrośanti narā rājaṃs tatra tatra sma bāndhavān
36putrān anye pitṝn anye bhrātṝṃś ca saha bāndhavaiḥ
mātulān bhāgineyāṃś ca parān api ca saṃyuge
37vikīrṇāntrāḥ subahavo bhagnasakthāś ca bhārata
bāhubhiḥ subhujācchinnaiḥ pārśveṣu ca vidāritāḥ
krandantaḥ samadṛśyanta tṛṣitā jīvitepsavaḥ
38tṛṣṇāparigatāḥ ke cid alpasattvā viśāṃ pate
bhūmau nipatitāḥ saṃkhye jalam eva yayācire
39rudhiraughapariklinnāḥ kliśyamānāś ca bhārata
vyanindan bhṛśam ātmānaṃ tava putrāṃś ca saṃgatān
40apare kṣatriyāḥ śūrāḥ kṛtavairāḥ parasparam
naiva śastraṃ vimuñcanti naiva krandanti māriṣa
tarjayanti ca saṃhṛṣṭās tatra tatra parasparam
41nirdaśya daśanaiś cāpi krodhāt svadaśanac chadān
bhrukuṭīkuṭilair vaktraiḥ prekṣante ca parasparam
42apare kliśyamānās tu vraṇārtāḥ śarapīḍitāḥ
niṣkūjāḥ samapadyanta dṛḍhasattvā mahābalāḥ
43anye tu virathāḥ śūrā ratham anyasya saṃyuge
prārthayānā nipatitāḥ saṃkṣuṇṇā varavāraṇaiḥ
aśobhanta mahārāja puṣpitā iva kiṃśukāḥ
44saṃbabhūvur anīkeṣu bahavo bhairavasvanāḥ
vartamāne mahābhīme tasmin vīravarakṣaye
45ahanat tu pitā putraṃ putraś ca pitaraṃ raṇe
svasrīyo mātulaṃ cāpi svasrīyaṃ cāpi mātulaḥ
46sakhāyaṃ ca sakhā rājan saṃbandhī bāndhavaṃ tathā
evaṃ yuyudhire tatra kuravaḥ pāṇḍavaiḥ saha
47vartamāne bhaye tasmin nirmaryāde mahāhave
bhīṣmam āsādya pārthānāṃ vāhinī samakampata
48ketunā pañcatāreṇa tālena bharatarṣabha
rājatena mahābāhur ucchritena mahārathe
babhau bhīṣmas tadā rājaṃś candramā iva meruṇā