Book 6 Chapter 40
1arjuna uvāca
1saṃnyāsasya mahābāho tattvam icchāmi veditum
tyāgasya ca hṛṣīkeśa pṛthak keśiniṣūdana
2śrībhagavān uvāca
2kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ
sarvakarmaphalatyāgaṃ prāhus tyāgaṃ vicakṣaṇāḥ
3tyājyaṃ doṣavad ity eke karma prāhur manīṣiṇaḥ
yajñadānatapaḥkarma na tyājyam iti cāpare
4niścayaṃ śṛṇu me tatra tyāge bharatasattama
tyāgo hi puruṣavyāghra trividhaḥ saṃprakīrtitaḥ
5yajñadānatapaḥkarma na tyājyaṃ kāryam eva tat
yajño dānaṃ tapaś caiva pāvanāni manīṣiṇām
6etāny api tu karmāṇi saṅgaṃ tyaktvā phalāni ca
kartavyānīti me pārtha niścitaṃ matam uttamam
7niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate
mohāt tasya parityāgas tāmasaḥ parikīrtitaḥ
8duḥkham ity eva yat karma kāyakleśabhayāt tyajet
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet
9kāryam ity eva yat karma niyataṃ kriyate 'rjuna
saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ
10na dveṣṭy akuśalaṃ karma kuśale nānuṣajjate
tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ
11na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇy aśeṣataḥ
yas tu karmaphalatyāgī sa tyāgīty abhidhīyate
12aniṣṭam iṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam
bhavaty atyāgināṃ pretya na tu saṃnyāsināṃ kva cit
13pañcaitāni mahābāho kāraṇāni nibodha me
sāṃkhye kṛtānte proktāni siddhaye sarvakarmaṇām
14adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham
vividhāś ca pṛthakceṣṭā daivaṃ caivātra pañcamam
15śarīravāṅmanobhir yat karma prārabhate naraḥ
nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ
16tatraivaṃ sati kartāram ātmānaṃ kevalaṃ tu yaḥ
paśyaty akṛtabuddhitvān na sa paśyati durmatiḥ
17yasya nāhaṃkṛto bhāvo buddhir yasya na lipyate
hatvāpi sa imāṃl lokān na hanti na nibadhyate
18jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā
karaṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ
19jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ
procyate guṇasaṃkhyāne yathāvac chṛṇu tāny api
20sarvabhūteṣu yenaikaṃ bhāvam avyayam īkṣate
avibhaktaṃ vibhakteṣu taj jñānaṃ viddhi sāttvikam
21pṛthaktvena tu yaj jñānaṃ nānābhāvān pṛthagvidhān
vetti sarveṣu bhūteṣu taj jñānaṃ viddhi rājasam
22yat tu kṛtsnavad ekasmin kārye saktam ahaitukam
atattvārthavad alpaṃ ca tat tāmasam udāhṛtam
23niyataṃ saṅgarahitam arāgadveṣataḥ kṛtam
aphalaprepsunā karma yat tat sāttvikam ucyate
24yat tu kāmepsunā karma sāhaṃkāreṇa vā punaḥ
kriyate bahulāyāsaṃ tad rājasam udāhṛtam
25anubandhaṃ kṣayaṃ hiṃsām anapekṣya ca pauruṣam
mohād ārabhyate karma yat tat tāmasam ucyate
26muktasaṅgo 'nahaṃvādī dhṛtyutsāhasamanvitaḥ
siddhyasiddhyor nirvikāraḥ kartā sāttvika ucyate
27rāgī karmaphalaprepsur lubdho hiṃsātmako 'śuciḥ
harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ
28ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko 'lasaḥ
viṣādī dīrghasūtrī ca kartā tāmasa ucyate
29buddher bhedaṃ dhṛteś caiva guṇatas trividhaṃ śṛṇu
procyamānam aśeṣeṇa pṛthaktvena dhanaṃjaya
30pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye
bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī
31yayā dharmam adharmaṃ ca kāryaṃ cākāryam eva ca
ayathāvat prajānāti buddhiḥ sā pārtha rājasī
32adharmaṃ dharmam iti yā manyate tamasāvṛtā
sarvārthān viparītāṃś ca buddhiḥ sā pārtha tāmasī
33dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ
yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī
34yayā tu dharmakāmārthān dhṛtyā dhārayate 'rjuna
prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī
35yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madam eva ca
na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī
36sukhaṃ tv idānīṃ trividhaṃ śṛṇu me bharatarṣabha
abhyāsād ramate yatra duḥkhāntaṃ ca nigacchati
37yat tadagre viṣam iva pariṇāme 'mṛtopamam
tat sukhaṃ sāttvikaṃ proktam ātmabuddhiprasādajam
38viṣayendriyasaṃyogād yat tadagre 'mṛtopamam
pariṇāme viṣam iva tat sukhaṃ rājasaṃ smṛtam
39yad agre cānubandhe ca sukhaṃ mohanam ātmanaḥ
nidrālasyapramādotthaṃ tat tāmasam udāhṛtam
40na tad asti pṛthivyāṃ vā divi deveṣu vā punaḥ
sattvaṃ prakṛtijair muktaṃ yad ebhiḥ syāt tribhir guṇaiḥ
41brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa
karmāṇi pravibhaktāni svabhāvaprabhavair guṇaiḥ
42śamo damas tapaḥ śaucaṃ kṣāntir ārjavam eva ca
jñānaṃ vijñānam āstikyaṃ brahmakarma svabhāvajam
43śauryaṃ tejo dhṛtir dākṣyaṃ yuddhe cāpy apalāyanam
dānam īśvarabhāvaś ca kṣatrakarma svabhāvajam
44kṛṣigorakṣyavāṇijyaṃ vaiśyakarma svabhāvajam
paricaryātmakaṃ karma śūdrasyāpi svabhāvajam
45sve sve karmaṇy abhirataḥ saṃsiddhiṃ labhate naraḥ
svakarmanirataḥ siddhiṃ yathā vindati tac chṛṇu
46yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam
svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ
47śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt
svabhāvaniyataṃ karma kurvan nāpnoti kilbiṣam
48sahajaṃ karma kaunteya sadoṣam api na tyajet
sarvārambhā hi doṣeṇa dhūmenāgnir ivāvṛtāḥ
49asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ
naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati
50siddhiṃ prāpto yathā brahma tathāpnoti nibodha me
samāsenaiva kaunteya niṣṭhā jñānasya yā parā
51buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca
śabdādīn viṣayāṃs tyaktvā rāgadveṣau vyudasya ca
52viviktasevī laghvāśī yatavākkāyamānasaḥ
dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ
53ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham
vimucya nirmamaḥ śānto brahmabhūyāya kalpate
54brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati
samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām
55bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ
tato māṃ tattvato jñātvā viśate tadanantaram
56sarvakarmāṇy api sadā kurvāṇo madvyapāśrayaḥ
matprasādād avāpnoti śāśvataṃ padam avyayam
57cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ
buddhiyogam upāśritya maccittaḥ satataṃ bhava
58maccittaḥ sarvadurgāṇi matprasādāt tariṣyasi
atha cet tvam ahaṃkārān na śroṣyasi vinaṅkṣyasi
59yad ahaṃkāram āśritya na yotsya iti manyase
mithyaiṣa vyavasāyas te prakṛtis tvāṃ niyokṣyati
60svabhāvajena kaunteya nibaddhaḥ svena karmaṇā
kartuṃ necchasi yan mohāt kariṣyasy avaśo 'pi tat
61īśvaraḥ sarvabhūtānāṃ hṛddeśe 'rjuna tiṣṭhati
bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā
62tam eva śaraṇaṃ gaccha sarvabhāvena bhārata
tatprasādāt parāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam
63iti te jñānam ākhyātaṃ guhyād guhyataraṃ mayā
vimṛśyaitad aśeṣeṇa yathecchasi tathā kuru
64sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ
iṣṭo 'si me dṛḍham iti tato vakṣyāmi te hitam
65manmanā bhava madbhakto madyājī māṃ namaskuru
mām evaiṣyasi satyaṃ te pratijāne priyo 'si me
66sarvadharmān parityajya mām ekaṃ śaraṇaṃ vraja
ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ
67idaṃ te nātapaskāya nābhaktāya kadā cana
na cāśuśrūṣave vācyaṃ na ca māṃ yo 'bhyasūyati
68ya idaṃ paramaṃ guhyaṃ madbhakteṣv abhidhāsyati
bhaktiṃ mayi parāṃ kṛtvā mām evaiṣyaty asaṃśayaḥ
69na ca tasmān manuṣyeṣu kaś cin me priyakṛttamaḥ
bhavitā na ca me tasmād anyaḥ priyataro bhuvi
70adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādam āvayoḥ
jñānayajñena tenāham iṣṭaḥ syām iti me matiḥ
71śraddhāvān anasūyaś ca śṛṇuyād api yo naraḥ
so 'pi muktaḥ śubhāṃl lokān prāpnuyāt puṇyakarmaṇām
72kaccid etac chrutaṃ pārtha tvayaikāgreṇa cetasā
kaccid ajñānasaṃmohaḥ pranaṣṭas te dhanaṃjaya
73arjuna uvāca
73naṣṭo mohaḥ smṛtir labdhā tvatprasādān mayācyuta
sthito 'smi gatasaṃdehaḥ kariṣye vacanaṃ tava
74saṃjaya uvāca
74ity ahaṃ vāsudevasya pārthasya ca mahātmanaḥ
saṃvādam imam aśrauṣam adbhutaṃ romaharṣaṇam
75vyāsaprasādāc chrutavān etad guhyam ahaṃ param
yogaṃ yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam
76rājan saṃsmṛtya saṃsmṛtya saṃvādam imam adbhutam
keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhur muhuḥ
77tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ
vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ
78yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ
tatra śrīr vijayo bhūtir dhruvā nītir matir mama