Book 6 Chapter 39
1arjuna uvāca
1ye śāstravidhim utsṛjya yajante śraddhayānvitāḥ
teṣāṃ niṣṭhā tu kā kṛṣṇa sattvam āho rajas tamaḥ
2śrībhagavān uvāca
2trividhā bhavati śraddhā dehināṃ sā svabhāvajā
sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu
3sattvānurūpā sarvasya śraddhā bhavati bhārata
śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ
4yajante sāttvikā devān yakṣarakṣāṃsi rājasāḥ
pretān bhūtagaṇāṃś cānye yajante tāmasā janāḥ
5aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ
dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ
6karśayantaḥ śarīrasthaṃ bhūtagrāmam acetasaḥ
māṃ caivāntaḥśarīrasthaṃ tān viddhy āsuraniścayān
7āhāras tv api sarvasya trividho bhavati priyaḥ
yajñas tapas tathā dānaṃ teṣāṃ bhedam imaṃ śṛṇu
8āyuḥsattvabalārogyasukhaprītivivardhanāḥ
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ
9kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ
āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ
10yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat
ucchiṣṭam api cāmedhyaṃ bhojanaṃ tāmasapriyam
11aphalākāṅkṣibhir yajño vidhidṛṣṭo ya ijyate
yaṣṭavyam eveti manaḥ samādhāya sa sāttvikaḥ
12abhisaṃdhāya tu phalaṃ dambhārtham api caiva yat
ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam
13vidhihīnam asṛṣṭānnaṃ mantrahīnam adakṣiṇam
śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate
14devadvijaguruprājñapūjanaṃ śaucam ārjavam
brahmacaryam ahiṃsā ca śārīraṃ tapa ucyate
15anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat
svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate
16manaḥprasādaḥ saumyatvaṃ maunam ātmavinigrahaḥ
bhāvasaṃśuddhir ity etat tapo mānasam ucyate
17śraddhayā parayā taptaṃ tapas tat trividhaṃ naraiḥ
aphalākāṅkṣibhir yuktaiḥ sāttvikaṃ paricakṣate
18satkāramānapūjārthaṃ tapo dambhena caiva yat
kriyate tad iha proktaṃ rājasaṃ calam adhruvam
19mūḍhagrāheṇātmano yat pīḍayā kriyate tapaḥ
parasyotsādanārthaṃ vā tat tāmasam udāhṛtam
20dātavyam iti yad dānaṃ dīyate 'nupakāriṇe
deśe kāle ca pātre ca tad dānaṃ sāttvikaṃ smṛtam
21yat tu pratyupakārārthaṃ phalam uddiśya vā punaḥ
dīyate ca parikliṣṭaṃ tad dānaṃ rājasaṃ smṛtam
22adeśakāle yad dānam apātrebhyaś ca dīyate
asatkṛtam avajñātaṃ tat tāmasam udāhṛtam
23oṃ tat sad iti nirdeśo brahmaṇas trividhaḥ smṛtaḥ
brāhmaṇās tena vedāś ca yajñāś ca vihitāḥ purā
24tasmād om ity udāhṛtya yajñadānatapaḥkriyāḥ
pravartante vidhānoktāḥ satataṃ brahmavādinām
25tad ity anabhisaṃdhāya phalaṃ yajñatapaḥkriyāḥ
dānakriyāś ca vividhāḥ kriyante mokṣakāṅkṣibhiḥ
26sadbhāve sādhubhāve ca sad ity etat prayujyate
praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate
27yajñe tapasi dāne ca sthitiḥ sad iti cocyate
karma caiva tadarthīyaṃ sad ity evābhidhīyate
28aśraddhayā hutaṃ dattaṃ tapas taptaṃ kṛtaṃ ca yat
asad ity ucyate pārtha na ca tat pretya no iha