Book 6 Chapter 37
1śrībhagavān uvāca
1ūrdhvamūlam adhaḥśākham aśvatthaṃ prāhur avyayam
chandāṃsi yasya parṇāni yas taṃ veda sa vedavit
2adhaś cordhvaṃ prasṛtās tasya śākhā; guṇapravṛddhā viṣayapravālāḥ
adhaś ca mūlāny anusaṃtatāni; karmānubandhīni manuṣyaloke
3na rūpam asyeha tathopalabhyate; nānto na cādir na ca saṃpratiṣṭhā
aśvattham enaṃ suvirūḍhamūlam; asaṅgaśastreṇa dṛḍhena chittvā
4tataḥ padaṃ tatparimārgitavyaṃ; yasmin gatā na nivartanti bhūyaḥ
tam eva cādyaṃ puruṣaṃ prapadye; yataḥ pravṛttiḥ prasṛtā purāṇī
5nirmānamohā jitasaṅgadoṣā; adhyātmanityā vinivṛttakāmāḥ
dvaṃdvair vimuktāḥ sukhaduḥkhasaṃjñair; gacchanty amūḍhāḥ padam avyayaṃ tat
6na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ
yad gatvā na nivartante tad dhāma paramaṃ mama
7mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ
manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati
8śarīraṃ yad avāpnoti yac cāpy utkrāmatīśvaraḥ
gṛhītvaitāni saṃyāti vāyur gandhān ivāśayāt
9śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇam eva ca
adhiṣṭhāya manaś cāyaṃ viṣayān upasevate
10utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam
vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ
11yatanto yoginaś cainaṃ paśyanty ātmany avasthitam
yatanto 'py akṛtātmāno nainaṃ paśyanty acetasaḥ
12yad ādityagataṃ tejo jagad bhāsayate 'khilam
yac candramasi yac cāgnau tat tejo viddhi māmakam
13gām āviśya ca bhūtāni dhārayāmy aham ojasā
puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ
14ahaṃ vaiśvānaro bhūtvā prāṇināṃ deham āśritaḥ
prāṇāpānasamāyuktaḥ pacāmy annaṃ caturvidham
15sarvasya cāhaṃ hṛdi saṃniviṣṭo; mattaḥ smṛtir jñānam apohanaṃ ca
vedaiś ca sarvair aham eva vedyo; vedāntakṛd vedavid eva cāham
16dvāv imau puruṣau loke kṣaraś cākṣara eva ca
kṣaraḥ sarvāṇi bhūtāni kūṭastho 'kṣara ucyate
17uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ
yo lokatrayam āviśya bibharty avyaya īśvaraḥ
18yasmāt kṣaram atīto 'ham akṣarād api cottamaḥ
ato 'smi loke vede ca prathitaḥ puruṣottamaḥ
19yo mām evam asaṃmūḍho jānāti puruṣottamam
sa sarvavid bhajati māṃ sarvabhāvena bhārata
20iti guhyatamaṃ śāstram idam uktaṃ mayānagha
etad buddhvā buddhimān syāt kṛtakṛtyaś ca bhārata