Book 6 Chapter 36
1śrībhagavān uvāca
1paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānam uttamam
yaj jñātvā munayaḥ sarve parāṃ siddhim ito gatāḥ
2idaṃ jñānam upāśritya mama sādharmyam āgatāḥ
sarge 'pi nopajāyante pralaye na vyathanti ca
3mama yonir mahad brahma tasmin garbhaṃ dadhāmy aham
saṃbhavaḥ sarvabhūtānāṃ tato bhavati bhārata
4sarvayoniṣu kaunteya mūrtayaḥ saṃbhavanti yāḥ
tāsāṃ brahma mahad yonir ahaṃ bījapradaḥ pitā
5sattvaṃ rajas tama iti guṇāḥ prakṛtisaṃbhavāḥ
nibadhnanti mahābāho dehe dehinam avyayam
6tatra sattvaṃ nirmalatvāt prakāśakam anāmayam
sukhasaṅgena badhnāti jñānasaṅgena cānagha
7rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam
tan nibadhnāti kaunteya karmasaṅgena dehinam
8tamas tv ajñānajaṃ viddhi mohanaṃ sarvadehinām
pramādālasyanidrābhis tan nibadhnāti bhārata
9sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata
jñānam āvṛtya tu tamaḥ pramāde sañjayaty uta
10rajas tamaś cābhibhūya sattvaṃ bhavati bhārata
rajaḥ sattvaṃ tamaś caiva tamaḥ sattvaṃ rajas tathā
11sarvadvāreṣu dehe 'smin prakāśa upajāyate
jñānaṃ yadā tadā vidyād vivṛddhaṃ sattvam ity uta
12lobhaḥ pravṛttir ārambhaḥ karmaṇām aśamaḥ spṛhā
rajasy etāni jāyante vivṛddhe bharatarṣabha
13aprakāśo 'pravṛttiś ca pramādo moha eva ca
tamasy etāni jāyante vivṛddhe kurunandana
14yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt
tadottamavidāṃ lokān amalān pratipadyate
15rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate
tathā pralīnas tamasi mūḍhayoniṣu jāyate
16karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam
rajasas tu phalaṃ duḥkham ajñānaṃ tamasaḥ phalam
17sattvāt saṃjāyate jñānaṃ rajaso lobha eva ca
pramādamohau tamaso bhavato 'jñānam eva ca
18ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ
jaghanyaguṇavṛttasthā adho gacchanti tāmasāḥ
19nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati
guṇebhyaś ca paraṃ vetti madbhāvaṃ so 'dhigacchati
20guṇān etān atītya trīn dehī dehasamudbhavān
janmamṛtyujarāduḥkhair vimukto 'mṛtam aśnute
21arjuna uvāca
21kair liṅgais trīn guṇān etān atīto bhavati prabho
kimācāraḥ kathaṃ caitāṃs trīn guṇān ativartate
22śrībhagavān uvāca
22prakāśaṃ ca pravṛttiṃ ca moham eva ca pāṇḍava
na dveṣṭi saṃpravṛttāni na nivṛttāni kāṅkṣati
23udāsīnavad āsīno guṇair yo na vicālyate
guṇā vartanta ity eva yo 'vatiṣṭhati neṅgate
24samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ
tulyapriyāpriyo dhīras tulyanindātmasaṃstutiḥ
25mānāvamānayos tulyas tulyo mitrāripakṣayoḥ
sarvārambhaparityāgī guṇātītaḥ sa ucyate
26māṃ ca yo 'vyabhicāreṇa bhaktiyogena sevate
sa guṇān samatītyaitān brahmabhūyāya kalpate
27brahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca
śāśvatasya ca dharmasya sukhasyaikāntikasya ca