Book 6 Chapter 33
1arjuna uvāca
1madanugrahāya paramaṃ guhyam adhyātmasaṃjñitam
yat tvayoktaṃ vacas tena moho 'yaṃ vigato mama
2bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā
tvattaḥ kamalapatrākṣa māhātmyam api cāvyayam
3evam etad yathāttha tvam ātmānaṃ parameśvara
draṣṭum icchāmi te rūpam aiśvaraṃ puruṣottama
4manyase yadi tac chakyaṃ mayā draṣṭum iti prabho
yogeśvara tato me tvaṃ darśayātmānam avyayam
5śrībhagavān uvāca
5paśya me pārtha rūpāṇi śataśo 'tha sahasraśaḥ
nānāvidhāni divyāni nānāvarṇākṛtīni ca
6paśyādityān vasūn rudrān aśvinau marutas tathā
bahūny adṛṣṭapūrvāṇi paśyāścaryāṇi bhārata
7ihaikasthaṃ jagat kṛtsnaṃ paśyādya sacarācaram
mama dehe guḍākeśa yac cānyad draṣṭum icchasi
8na tu māṃ śakyase draṣṭum anenaiva svacakṣuṣā
divyaṃ dadāmi te cakṣuḥ paśya me yogam aiśvaram
9saṃjaya uvāca
9evam uktvā tato rājan mahāyogeśvaro hariḥ
darśayām āsa pārthāya paramaṃ rūpam aiśvaram
10anekavaktranayanam anekādbhutadarśanam
anekadivyābharaṇaṃ divyānekodyatāyudham
11divyamālyāmbaradharaṃ divyagandhānulepanam
sarvāścaryamayaṃ devam anantaṃ viśvatomukham
12divi sūryasahasrasya bhaved yugapad utthitā
yadi bhāḥ sadṛśī sā syād bhāsas tasya mahātmanaḥ
13tatraikasthaṃ jagat kṛtsnaṃ pravibhaktam anekadhā
apaśyad devadevasya śarīre pāṇḍavas tadā
14tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanaṃjayaḥ
praṇamya śirasā devaṃ kṛtāñjalir abhāṣata
15arjuna uvāca
15paśyāmi devāṃs tava deva dehe; sarvāṃs tathā bhūtaviśeṣasaṃghān
brahmāṇam īśaṃ kamalāsanastham; ṛṣīṃś ca sarvān uragāṃś ca divyān
16anekabāhūdaravaktranetraṃ; paśyāmi tvā sarvato 'nantarūpam
nāntaṃ na madhyaṃ na punas tavādiṃ; paśyāmi viśveśvara viśvarūpa
17kirīṭinaṃ gadinaṃ cakriṇaṃ ca; tejorāśiṃ sarvato dīptimantam
paśyāmi tvāṃ durnirīkṣyaṃ samantād; dīptānalārkadyutim aprameyam
18tvam akṣaraṃ paramaṃ veditavyaṃ; tvam asya viśvasya paraṃ nidhānam
tvam avyayaḥ śāśvatadharmagoptā; sanātanas tvaṃ puruṣo mato me
19anādimadhyāntam anantavīryam; anantabāhuṃ śaśisūryanetram
paśyāmi tvāṃ dīptahutāśavaktraṃ; svatejasā viśvam idaṃ tapantam
20dyāvāpṛthivyor idam antaraṃ hi; vyāptaṃ tvayaikena diśaś ca sarvāḥ
dṛṣṭvādbhutaṃ rūpam idaṃ tavograṃ; lokatrayaṃ pravyathitaṃ mahātman
21amī hi tvā surasaṃghā viśanti; ke cid bhītāḥ prāñjalayo gṛṇanti
svastīty uktvā maharṣisiddhasaṃghāḥ; stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ
22rudrādityā vasavo ye ca sādhyā; viśve 'śvinau marutaś coṣmapāś ca
gandharvayakṣāsurasiddhasaṃghā; vīkṣante tvā vismitāś caiva sarve
23rūpaṃ mahat te bahuvaktranetraṃ; mahābāho bahubāhūrupādam
bahūdaraṃ bahudaṃṣṭrākarālaṃ; dṛṣṭvā lokāḥ pravyathitās tathāham
24nabhaḥspṛśaṃ dīptam anekavarṇaṃ; vyāttānanaṃ dīptaviśālanetram
dṛṣṭvā hi tvāṃ pravyathitāntarātmā; dhṛtiṃ na vindāmi śamaṃ ca viṣṇo
25daṃṣṭrākarālāni ca te mukhāni; dṛṣṭvaiva kālānalasaṃnibhāni
diśo na jāne na labhe ca śarma; prasīda deveśa jagannivāsa
26amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ; sarve sahaivāvanipālasaṃghaiḥ
bhīṣmo droṇaḥ sūtaputras tathāsau; sahāsmadīyair api yodhamukhyaiḥ
27vaktrāṇi te tvaramāṇā viśanti; daṃṣṭrākarālāni bhayānakāni
ke cid vilagnā daśanāntareṣu; saṃdṛśyante cūrṇitair uttamāṅgaiḥ
28yathā nadīnāṃ bahavo 'mbuvegāḥ; samudram evābhimukhā dravanti
tathā tavāmī naralokavīrā; viśanti vaktrāṇy abhivijvalanti
29yathā pradīptaṃ jvalanaṃ pataṃgā; viśanti nāśāya samṛddhavegāḥ
tathaiva nāśāya viśanti lokās; tavāpi vaktrāṇi samṛddhavegāḥ
30lelihyase grasamānaḥ samantāl; lokān samagrān vadanair jvaladbhiḥ
tejobhir āpūrya jagat samagraṃ; bhāsas tavogrāḥ pratapanti viṣṇo
31ākhyāhi me ko bhavān ugrarūpo; namo 'stu te devavara prasīda
vijñātum icchāmi bhavantam ādyaṃ; na hi prajānāmi tava pravṛttim
32śrībhagavān uvāca
32kālo 'smi lokakṣayakṛt pravṛddho; lokān samāhartum iha pravṛttaḥ
ṛte 'pi tvā na bhaviṣyanti sarve; ye 'vasthitāḥ pratyanīkeṣu yodhāḥ
33tasmāt tvam uttiṣṭha yaśo labhasva; jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham
mayaivaite nihatāḥ pūrvam eva; nimittamātraṃ bhava savyasācin
34droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca; karṇaṃ tathānyān api yodhavīrān
mayā hatāṃs tvaṃ jahi mā vyathiṣṭhā; yudhyasva jetāsi raṇe sapatnān
35saṃjaya uvāca
35etac chrutvā vacanaṃ keśavasya; kṛtāñjalir vepamānaḥ kirīṭī
namaskṛtvā bhūya evāha kṛṣṇaṃ; sagadgadaṃ bhītabhītaḥ praṇamya
36arjuna uvāca
36sthāne hṛṣīkeśa tava prakīrtyā; jagat prahṛṣyaty anurajyate ca
rakṣāṃsi bhītāni diśo dravanti; sarve namasyanti ca siddhasaṃghāḥ
37kasmāc ca te na nameran mahātman; garīyase brahmaṇo 'py ādikartre
ananta deveśa jagannivāsa; tvam akṣaraṃ sad asat tatparaṃ yat
38tvam ādidevaḥ puruṣaḥ purāṇas; tvam asya viśvasya paraṃ nidhānam
vettāsi vedyaṃ ca paraṃ ca dhāma; tvayā tataṃ viśvam anantarūpa
39vāyur yamo 'gnir varuṇaḥ śaśāṅkaḥ; prajāpatis tvaṃ prapitāmahaś ca
namo namas te 'stu sahasrakṛtvaḥ; punaś ca bhūyo 'pi namo namas te
40namaḥ purastād atha pṛṣṭhatas te; namo 'stu te sarvata eva sarva
anantavīryāmitavikramas tvaṃ; sarvaṃ samāpnoṣi tato 'si sarvaḥ
41sakheti matvā prasabhaṃ yad uktaṃ; he kṛṣṇa he yādava he sakheti
ajānatā mahimānaṃ tavedaṃ; mayā pramādāt praṇayena vāpi
42yac cāvahāsārtham asatkṛto 'si; vihāraśayyāsanabhojaneṣu
eko 'tha vāpy acyuta tatsamakṣaṃ; tat kṣāmaye tvām aham aprameyam
43pitāsi lokasya carācarasya; tvam asya pūjyaś ca gurur garīyān
na tvatsamo 'sty abhyadhikaḥ kuto 'nyo; lokatraye 'py apratimaprabhāva
44tasmāt praṇamya praṇidhāya kāyaṃ; prasādaye tvām aham īśam īḍyam
piteva putrasya sakheva sakhyuḥ; priyaḥ priyāyārhasi deva soḍhum
45adṛṣṭapūrvaṃ hṛṣito 'smi dṛṣṭvā; bhayena ca pravyathitaṃ mano me
tad eva me darśaya deva rūpaṃ; prasīda deveśa jagannivāsa
46kirīṭinaṃ gadinaṃ cakrahastam; icchāmi tvāṃ draṣṭum ahaṃ tathaiva
tenaiva rūpeṇa caturbhujena; sahasrabāho bhava viśvamūrte
47śrībhagavān uvāca
47mayā prasannena tavārjunedaṃ; rūpaṃ paraṃ darśitam ātmayogāt
tejomayaṃ viśvam anantam ādyaṃ; yan me tvad anyena na dṛṣṭapūrvam
48na vedayajñādhyayanair na dānair; na ca kriyābhir na tapobhir ugraiḥ
evaṃrūpaḥ śakya ahaṃ nṛloke; draṣṭuṃ tvad anyena kurupravīra
49 mā te vyathā mā ca vimūḍhabhāvo; dṛṣṭvā rūpaṃ ghoram īdṛṅ mamedam
vyapetabhīḥ prītamanāḥ punas tvaṃ; tad eva me rūpam idaṃ prapaśya
50saṃjaya uvāca
50ity arjunaṃ vāsudevas tathoktvā; svakaṃ rūpaṃ darśayām āsa bhūyaḥ
āśvāsayām āsa ca bhītam enaṃ; bhūtvā punaḥ saumyavapur mahātmā
51arjuna uvāca
51dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana
idānīm asmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ
52śrībhagavān uvāca
52sudurdarśam idaṃ rūpaṃ dṛṣṭavān asi yan mama
devā apy asya rūpasya nityaṃ darśanakāṅkṣiṇaḥ
53nāhaṃ vedair na tapasā na dānena na cejyayā
śakya evaṃvidho draṣṭuṃ dṛṣṭavān asi māṃ yathā
54bhaktyā tv ananyayā śakya aham evaṃvidho 'rjuna
jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa
55matkarmakṛn matparamo madbhaktaḥ saṅgavarjitaḥ
nirvairaḥ sarvabhūteṣu yaḥ sa mām eti pāṇḍava