Book 6 Chapter 31
1śrībhagavān uvāca
1idaṃ tu te guhyatamaṃ pravakṣyāmy anasūyave
jñānaṃ vijñānasahitaṃ yaj jñātvā mokṣyase 'śubhāt
2rājavidyā rājaguhyaṃ pavitram idam uttamam
pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartum avyayam
3aśraddadhānāḥ puruṣā dharmasyāsya paraṃtapa
aprāpya māṃ nivartante mṛtyusaṃsāravartmani
4mayā tatam idaṃ sarvaṃ jagad avyaktamūrtinā
matsthāni sarvabhūtāni na cāhaṃ teṣv avasthitaḥ
5na ca matsthāni bhūtāni paśya me yogam aiśvaram
bhūtabhṛn na ca bhūtastho mamātmā bhūtabhāvanaḥ
6yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān
tathā sarvāṇi bhūtāni matsthānīty upadhāraya
7sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām
kalpakṣaye punas tāni kalpādau visṛjāmy aham
8prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ
bhūtagrāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt
9na ca māṃ tāni karmāṇi nibadhnanti dhanaṃjaya
udāsīnavad āsīnam asaktaṃ teṣu karmasu
10mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram
hetunānena kaunteya jagad viparivartate
11avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam
paraṃ bhāvam ajānanto mama bhūtamaheśvaram
12moghāśā moghakarmāṇo moghajñānā vicetasaḥ
rākṣasīm āsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ
13mahātmānas tu māṃ pārtha daivīṃ prakṛtim āśritāḥ
bhajanty ananyamanaso jñātvā bhūtādim avyayam
14satataṃ kīrtayanto māṃ yatantaś ca dṛḍhavratāḥ
namasyantaś ca māṃ bhaktyā nityayuktā upāsate
15jñānayajñena cāpy anye yajanto mām upāsate
ekatvena pṛthaktvena bahudhā viśvatomukham
16ahaṃ kratur ahaṃ yajñaḥ svadhāham aham auṣadham
mantro 'ham aham evājyam aham agnir ahaṃ hutam
17pitāham asya jagato mātā dhātā pitāmahaḥ
vedyaṃ pavitram oṃkāra ṛk sāma yajur eva ca
18gatir bhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījam avyayam
19tapāmy aham ahaṃ varṣaṃ nigṛhṇāmy utsṛjāmi ca
amṛtaṃ caiva mṛtyuś ca sad asac cāham arjuna
20traividyā māṃ somapāḥ pūtapāpā; yajñair iṣṭvā svargatiṃ prārthayante
te puṇyam āsādya surendralokam; aśnanti divyān divi devabhogān
21te taṃ bhuktvā svargalokaṃ viśālaṃ; kṣīṇe puṇye martyalokaṃ viśanti
evaṃ trayīdharmam anuprapannā; gatāgataṃ kāmakāmā labhante
22ananyāś cintayanto māṃ ye janāḥ paryupāsate
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmy aham
23ye 'py anyadevatā bhaktā yajante śraddhayānvitāḥ
te 'pi mām eva kaunteya yajanty avidhipūrvakam
24ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca
na tu mām abhijānanti tattvenātaś cyavanti te
25yānti devavratā devān pitṝn yānti pitṛvratāḥ
bhūtāni yānti bhūtejyā yānti madyājino 'pi mām
26patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati
tad ahaṃ bhaktyupahṛtam aśnāmi prayatātmanaḥ
27yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat
yat tapasyasi kaunteya tat kuruṣva madarpaṇam
28śubhāśubhaphalair evaṃ mokṣyase karmabandhanaiḥ
saṃnyāsayogayuktātmā vimukto mām upaiṣyasi
29samo 'haṃ sarvabhūteṣu na me dveṣyo 'sti na priyaḥ
ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpy aham
30api cet sudurācāro bhajate mām ananyabhāk
sādhur eva sa mantavyaḥ samyag vyavasito hi saḥ
31kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati
32māṃ hi pārtha vyapāśritya ye 'pi syuḥ pāpayonayaḥ
striyo vaiśyās tathā śūdrās te 'pi yānti parāṃ gatim
33kiṃ punar brāhmaṇāḥ puṇyā bhaktā rājarṣayas tathā
anityam asukhaṃ lokam imaṃ prāpya bhajasva mām
34manmanā bhava madbhakto madyājī māṃ namaskuru
mām evaiṣyasi yuktvaivam ātmānaṃ matparāyaṇaḥ