Book 6 Chapter 21
1saṃjaya uvāca
1bṛhatīṃ dhārtarāṣṭrāṇāṃ dṛṣṭvā senāṃ samudyatām
viṣādam agamad rājā kuntīputro yudhiṣṭhiraḥ
2vyūhaṃ bhīṣmeṇa cābhedyaṃ kalpitaṃ prekṣya pāṇḍavaḥ
abhedyam iva saṃprekṣya viṣaṇṇo 'rjunam abravīt
3dhanaṃjaya kathaṃ śakyam asmābhir yoddhum āhave
dhārtarāṣṭrair mahābāho yeṣāṃ yoddhā pitāmahaḥ
4akṣobhyo 'yam abhedyaś ca bhīṣmeṇāmitrakarśinā
kalpitaḥ śāstradṛṣṭena vidhinā bhūritejasā
5te vayaṃ saṃśayaṃ prāptāḥ sasainyāḥ śatrukarśana
katham asmān mahāvyūhād udyānaṃ no bhaviṣyati
6athārjuno 'bravīt pārthaṃ yudhiṣṭhiram amitrahā
viṣaṇṇam abhisaṃprekṣya tava rājann anīkinīm
7prajñayābhyadhikāñ śūrān guṇayuktān bahūn api
jayanty alpatarā yena tan nibodha viśāṃ pate
8tat tu te kāraṇaṃ rājan pravakṣyāmy anasūyave
nāradas tam ṛṣir veda bhīṣmadroṇau ca pāṇḍava
9etam evārtham āśritya yuddhe devāsure 'bravīt
pitāmahaḥ kila purā mahendrādīn divaukasaḥ
10na tathā balavīryābhyāṃ vijayante jigīṣavaḥ
yathā satyānṛśaṃsyābhyāṃ dharmeṇaivodyamena ca
11tyaktvādharmaṃ ca lobhaṃ ca mohaṃ codyamam āsthitāḥ
yudhyadhvam anahaṃkārā yato dharmas tato jayaḥ
12evaṃ rājan vijānīhi dhruvo 'smākaṃ raṇe jayaḥ
yathā me nāradaḥ prāha yataḥ kṛṣṇas tato jayaḥ
13guṇabhūto jayaḥ kṛṣṇe pṛṣṭhato 'nveti mādhavam
anyathā vijayaś cāsya saṃnatiś cāparo guṇaḥ
14anantatejā govindaḥ śatrupūgeṣu nirvyathaḥ
puruṣaḥ sanātanatamo yataḥ kṛṣṇas tato jayaḥ
15purā hy eṣa harir bhūtvā vaikuṇṭho 'kuṇṭhasāyakaḥ
surāsurān avasphūrjann abravīt ke jayantv iti
16anu kṛṣṇaṃ jayemeti yair uktaṃ tatra tair jitam
tatprasādād dhi trailokyaṃ prāptaṃ śakrādibhiḥ suraiḥ
17tasya te na vyathāṃ kāṃ cid iha paśyāmi bhārata
yasya te jayam āśāste viśvabhuk tridaśeśvaraḥ