Book 6 Chapter 20
1dhṛtarāṣṭra uvāca
1sūryodaye saṃjaya ke nu pūrvaṃ; yuyutsavo hṛṣyamāṇā ivāsan
māmakā vā bhīṣmanetrāḥ samīke; pāṇḍavā vā bhīmanetrās tadānīm
2keṣāṃ jaghanyau somasūryau savāyū; keṣāṃ senāṃ śvāpadā vyābhaṣanta
keṣāṃ yūnāṃ mukhavarṇāḥ prasannāḥ; sarvaṃ hy etad brūhi tattvaṃ yathāvat
3saṃjaya uvāca
3ubhe sene tulyam ivopayāte; ubhe vyūhe hṛṣṭarūpe narendra
ubhe citre vanarājiprakāśe; tathaivobhe nāgarathāśvapūrṇe
4ubhe sene bṛhatī bhīmarūpe; tathaivobhe bhārata durviṣahye
tathaivobhe svargajayāya sṛṣṭe; tathā hy ubhe satpuruṣāryagupte
5 paścānmukhāḥ kuravo dhārtarāṣṭrāḥ; sthitāḥ pārthāḥ prāṅmukhā yotsyamānāḥ
daityendraseneva ca kauravāṇāṃ; devendraseneva ca pāṇḍavānām
6 śukro vāyuḥ pṛṣṭhataḥ pāṇḍavānāṃ; dhārtarāṣṭrāñ śvāpadā vyābhaṣanta
gajendrāṇāṃ madagandhāṃś ca tīvrān; na sehire tava putrasya nāgāḥ
7duryodhano hastinaṃ padmavarṇaṃ; suvarṇakakṣyaṃ jātibalaṃ prabhinnam
samāsthito madhyagataḥ kurūṇāṃ; saṃstūyamāno bandibhir māgadhaiś ca
8candraprabhaṃ śvetam asyātapatraṃ; sauvarṇī srag bhrājate cottamāṅge
taṃ sarvataḥ śakuniḥ pārvatīyaiḥ; sārdhaṃ gāndhāraiḥ pāti gāndhārarājaḥ
9bhīṣmo 'grataḥ sarvasainyasya vṛddhaḥ; śvetacchatraḥ śvetadhanuḥ saśaṅkhaḥ
śvetoṣṇīṣaḥ pāṇḍureṇa dhvajena; śvetair aśvaiḥ śvetaśailaprakāśaḥ
10tasya sainyaṃ dhārtarāṣṭrāś ca sarve; bāhlīkānām ekadeśaḥ śalaś ca
ye cāmbaṣṭhāḥ kṣatriyā ye ca sindhau; tathā sauvīrāḥ pañcanadāś ca śūrāḥ
11śoṇair hayai rukmaratho mahātmā; droṇo mahābāhur adīnasattvaḥ
āste guruḥ prayaśāḥ sarvarājñāṃ; paścāc camūm indra ivābhirakṣan
12vārddhakṣatriḥ sarvasainyasya madhye; bhūriśravāḥ purumitro jayaś ca
śālvā matsyāḥ kekayāś cāpi sarve; gajānīkair bhrātaro yotsyamānāḥ
13śāradvataś cottaradhūr mahātmā; maheṣvāso gautamaś citrayodhī
śakaiḥ kirātair yavanaiḥ pahlavaiś ca; sārdhaṃ camūm uttarato 'bhipāti
14mahārathair andhakavṛṣṇibhojaiḥ; saurāṣṭrakair nairṛtair āttaśastraiḥ
bṛhadbalaḥ kṛtavarmābhigupto; balaṃ tvadīyaṃ dakṣiṇato 'bhipāti
15saṃśaptakānām ayutaṃ rathānāṃ; mṛtyur jayo vārjunasyeti sṛṣṭāḥ
yenārjunas tena rājan kṛtāstrāḥ; prayātā vai te trigartāś ca śūrāḥ
16sāgraṃ śatasahasraṃ tu nāgānāṃ tava bhārata
nāge nāge rathaśataṃ śataṃ cāśvā rathe rathe
17aśve 'śve daśa dhānuṣkā dhānuṣke daśa carmiṇaḥ
evaṃ vyūḍhāny anīkāni bhīṣmeṇa tava bhārata
18avyūhan mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram
divase divase prāpte bhīṣmaḥ śāṃtanavo 'graṇīḥ
19mahārathaughavipulaḥ samudra iva parvaṇi
bhīṣmeṇa dhārtarāṣṭrāṇāṃ vyūhaḥ pratyaṅmukho yudhi
20anantarūpā dhvajinī tvadīyā; narendra bhīmā na tu pāṇḍavānām
tāṃ tv eva manye bṛhatīṃ duṣpradhṛṣyāṃ; yasyā netārau keśavaś cārjunaś ca