Book 6 Chapter 19
1dhṛtarāṣṭra uvāca
1akṣauhiṇyo daśaikāṃ ca vyūḍhāṃ dṛṣṭvā yudhiṣṭhiraḥ
katham alpena sainyena pratyavyūhata pāṇḍavaḥ
2yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram
kathaṃ bhīṣmaṃ sa kaunteyaḥ pratyavyūhata pāṇḍavaḥ
3saṃjaya uvāca
3dhārtarāṣṭrāṇy anīkāni dṛṣṭvā vyūḍhāni pāṇḍavaḥ
abhyabhāṣata dharmātmā dharmarājo dhanaṃjayam
4maharṣer vacanāt tāta vedayanti bṛhaspateḥ
saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn
5sūcīmukham anīkaṃ syād alpānāṃ bahubhiḥ saha
asmākaṃ ca tathā sainyam alpīyaḥ sutarāṃ paraiḥ
6etad vacanam ājñāya maharṣer vyūha pāṇḍava
tac chrutvā dharmarājasya pratyabhāṣata phalguṇaḥ
7eṣa vyūhāmi te rājan vyūhaṃ paramadurjayam
acalaṃ nāma vajrākhyaṃ vihitaṃ vajrapāṇinā
8yaḥ sa vāta ivoddhūtaḥ samare duḥsahaḥ paraiḥ
sa naḥ puro yotsyati vai bhīmaḥ praharatāṃ varaḥ
9tejāṃsi ripusainyānāṃ mṛdnan puruṣasattamaḥ
agre 'graṇīr yāsyati no yuddhopāyavicakṣaṇaḥ
10yaṃ dṛṣṭvā pārthivāḥ sarve duryodhanapurogamāḥ
nivartiṣyanti saṃbhrāntāḥ siṃhaṃ kṣudramṛgā iva
11taṃ sarve saṃśrayiṣyāmaḥ prākāram akutobhayam
bhīmaṃ praharatāṃ śreṣṭhaṃ vajrapāṇim ivāmarāḥ
12na hi so 'sti pumāṃl loke yaḥ saṃkruddhaṃ vṛkodaram
draṣṭum atyugrakarmāṇaṃ viṣaheta nararṣabham
13bhīmaseno gadāṃ bibhrad vajrasāramayīṃ dṛḍhām
caran vegena mahatā samudram api śoṣayet
14kekayā dhṛṣṭaketuś ca cekitānaś ca vīryavān
eta tiṣṭhanti sāmātyāḥ prekṣakās te nareśvara
15dhṛtarāṣṭrasya dāyādā iti bībhatsur abravīt
bruvāṇaṃ tu tathā pārthaṃ sarvasainyāni māriṣa
apūjayaṃs tadā vāgbhir anukūlābhir āhave
16evam uktvā mahābāhus tathā cakre dhanaṃjayaḥ
vyūhya tāni balāny āśu prayayau phalgunas tadā
17saṃprayātān kurūn dṛṣṭvā pāṇḍavānāṃ mahācamūḥ
gaṅgeva pūrṇā stimitā syandamānā vyadṛśyata
18bhīmaseno 'graṇīs teṣāṃ dhṛṣṭadyumnaś ca pārṣataḥ
nakulaḥ sahadevaś ca dhṛṣṭaketuś ca vīryavān
19samudyojya tataḥ paścād rājāpy akṣauhiṇīvṛtaḥ
bhrātṛbhiḥ saha putraiś ca so 'bhyarakṣata pṛṣṭhataḥ
20cakrarakṣau tu bhīmasya mādrīputrau mahādyutī
draupadeyāḥ sasaubhadrāḥ pṛṣṭhagopās tarasvinaḥ
21dhṛṣṭadyumnaś ca pāñcālyas teṣāṃ goptā mahārathaḥ
sahitaḥ pṛtanāśūrai rathamukhyaiḥ prabhadrakaiḥ
22śikhaṇḍī tu tataḥ paścād arjunenābhirakṣitaḥ
yatto bhīṣmavināśāya prayayau bharatarṣabha
23pṛṣṭhagopo 'rjunasyāpi yuyudhāno mahārathaḥ
cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau
24rājā tu madhyamānīke kuntīputro yudhiṣṭhiraḥ
bṛhadbhiḥ kuñjarair mattaiś caladbhir acalair iva
25akṣauhiṇyā ca pāñcālyo yajñaseno mahāmanāḥ
virāṭam anvayāt paścāt pāṇḍavārthe parākramī
26teṣām ādityacandrābhāḥ kanakottamabhūṣaṇāḥ
nānācihnadharā rājan ratheṣv āsan mahādhvajāḥ
27samutsarpya tataḥ paścād dhṛṣṭadyumno mahārathaḥ
bhrātṛbhiḥ saha putraiś ca so 'bhyarakṣad yudhiṣṭhiram
28tvadīyānāṃ pareṣāṃ ca ratheṣu vividhān dhvajān
abhibhūyārjunasyaiko dhvajas tasthau mahākapiḥ
29pādātās tv agrato 'gacchann asiśaktyṛṣṭipāṇayaḥ
anekaśatasāhasrā bhīmasenasya rakṣiṇaḥ
30vāraṇā daśasāhasrāḥ prabhinnakaraṭāmukhāḥ
śūrā hemamayair jālair dīpyamānā ivācalāḥ
31kṣaranta iva jīmūtā madārdrāḥ padmagandhinaḥ
rājānam anvayuḥ paścāc calanta iva parvatāḥ
32bhīmaseno gadāṃ bhīmāṃ prakarṣan parighopamām
pracakarṣa mahat sainyaṃ durādharṣo mahāmanāḥ
33tam arkam iva duṣprekṣyaṃ tapantaṃ raśmimālinam
na śekuḥ sarvato yodhāḥ prativīkṣitum antike
34vajro nāmaiṣa tu vyūho durbhidaḥ sarvatomukhaḥ
cāpavidyuddhvajo ghoro gupto gāṇḍīvadhanvanā
35yaṃ prativyūhya tiṣṭhanti pāṇḍavās tava vāhinīm
ajeyo mānuṣe loke pāṇḍavair abhirakṣitaḥ
36saṃdhyāṃ tiṣṭhatsu sainyeṣu sūryasyodayanaṃ prati
prāvāt sapṛṣato vāyur anabhre stanayitnumān
37viṣvagvātāś ca vānty ugrā nīcaiḥ śarkarakarṣiṇaḥ
rajaś coddhūyamānaṃ tu tamasāc chādayaj jagat
38papāta mahatī colkā prāṅmukhī bharatarṣabha
udyantaṃ sūryam āhatya vyaśīryata mahāsvanā
39atha sajjīyamāneṣu sainyeṣu bharatarṣabha
niṣprabho 'bhyudiyāt sūryaḥ saghoṣo bhūś cacāla ha
vyaśīryata sanādā ca tadā bharatasattama
40nirghātā bahavo rājan dikṣu sarvāsu cābhavan
prādurāsīd rajas tīvraṃ na prājñāyata kiṃ cana
41dhvajānāṃ dhūyamānānāṃ sahasā mātariśvanā
kiṅkiṇījālanaddhānāṃ kāñcanasragvatāṃ ravaiḥ
42mahatāṃ sapatākānām ādityasamatejasām
sarvaṃ jhaṇajhaṇībhūtam āsīt tālavaneṣv iva
43evaṃ te puruṣavyāghrāḥ pāṇḍavā yuddhanandinaḥ
vyavasthitāḥ prativyūhya tava putrasya vāhinīm
44sraṃsanta iva majjāno yodhānāṃ bharatarṣabha
dṛṣṭvāgrato bhīmasenaṃ gadāpāṇim avasthitam