Book 6 Chapter 15
1dhṛtarāṣṭra uvāca
1kathaṃ kurūṇām ṛṣabho hato bhīṣmaḥ śikhaṇḍinā
kathaṃ rathāt sa nyapatat pitā me vāsavopamaḥ
2katham āsaṃś ca me putrā hīnā bhīṣmeṇa saṃjaya
balinā devakalpena gurvarthe brahmacāriṇā
3tasmin hate mahāsattve maheṣvāse mahābale
mahārathe naravyāghre kim u āsīn manas tadā
4ārtiḥ parā māviśati yataḥ śaṃsasi me hatam
kurūṇām ṛṣabhaṃ vīram akampyaṃ puruṣarṣabham
5ke taṃ yāntam anupreyuḥ ke cāsyāsan purogamāḥ
ke 'tiṣṭhan ke nyavartanta ke 'bhyavartanta saṃjaya
6ke śūrā rathaśārdūlam acyutaṃ kṣatriyarṣabham
rathānīkaṃ gāhamānaṃ sahasā pṛṣṭhato 'nvayuḥ
7yas tamo 'rka ivāpohan parasainyam amitrahā
sahasraraśmipratimaḥ pareṣāṃ bhayam ādadhat
akarod duṣkaraṃ karma raṇe kauravaśāsanāt
8grasamānam anīkāni ya enaṃ paryavārayan
kṛtinaṃ taṃ durādharṣaṃ samyag yāsyantam antike
kathaṃ śāṃtanavaṃ yuddhe pāṇḍavāḥ pratyavārayan
9nikṛntantam anīkāni śaradaṃṣṭraṃ tarasvinam
cāpavyāttānanaṃ ghoram asijihvaṃ durāsadam
10atyanyān puruṣavyāghrān hrīmantam aparājitam
pātayām āsa kaunteyaḥ kathaṃ tam ajitaṃ yudhi
11ugradhanvānam ugreṣuṃ vartamānaṃ rathottame
pareṣām uttamāṅgāni pracinvantaṃ śiteṣubhiḥ
12pāṇḍavānāṃ mahat sainyaṃ yaṃ dṛṣṭvodyantam āhave
kālāgnim iva durdharṣaṃ samaveṣṭata nityaśaḥ
13parikṛṣya sa senāṃ me daśarātram anīkahā
jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram
14yaḥ sa śakra ivākṣayyaṃ varṣaṃ śaramayaṃ sṛjan
jaghāna yudhi yodhānām arbudaṃ daśabhir dinaiḥ
15sa śete niṣṭanan bhūmau vātarugṇa iva drumaḥ
mama durmantritenāsau yathā nārhaḥ sa bhārataḥ
16kathaṃ śāṃtanavaṃ dṛṣṭvā pāṇḍavānām anīkinī
prahartum aśakat tatra bhīṣmaṃ bhīmaparākramam
17kathaṃ bhīṣmeṇa saṃgrāmam akurvan pāṇḍunandanāḥ
kathaṃ ca nājayad bhīṣmo droṇe jīvati saṃjaya
18kṛpe saṃnihite tatra bharadvājātmaje tathā
bhīṣmaḥ praharatāṃ śreṣṭhaḥ kathaṃ sa nidhanaṃ gataḥ
19kathaṃ cātirathas tena pāñcālyena śikhaṇḍinā
bhīṣmo vinihato yuddhe devair api durutsahaḥ
20yaḥ spardhate raṇe nityaṃ jāmadagnyaṃ mahābalam
ajitaṃ jāmadagnyena śakratulyaparākramam
21taṃ hataṃ samare bhīṣmaṃ mahārathabalocitam
saṃjayācakṣva me vīraṃ yena śarma na vidmahe
22māmakāḥ ke maheṣvāsā nājahuḥ saṃjayācyutam
duryodhanasamādiṣṭāḥ ke vīrāḥ paryavārayan
23yac chikhaṇḍimukhāḥ sarve pāṇḍavā bhīṣmam abhyayuḥ
kaccin na kuravo bhītās tatyajuḥ saṃjayācyutam
24maurvīghoṣastanayitnuḥ pṛṣatkapṛṣato mahān
dhanurhvādamahāśabdo mahāmegha ivonnataḥ
25yad abhyavarṣat kaunteyān sapāñcālān sasṛñjayān
nighnan pararathān vīro dānavān iva vajrabhṛt
26iṣvastrasāgaraṃ ghoraṃ bāṇagrāhaṃ durāsadam
kārmukormiṇam akṣayyam advīpaṃ samare 'plavam
gadāsimakarāvartaṃ hayagrāhaṃ gajākulam
27hayān gajān padātāṃś ca rathāṃś ca tarasā bahūn
nimajjayantaṃ samare paravīrāpahāriṇam
28vidahyamānaṃ kopena tejasā ca paraṃtapam
veleva makarāvāsaṃ ke vīrāḥ paryavārayan
29bhīṣmo yad akarot karma samare saṃjayārihā
duryodhanahitārthāya ke tadāsya puro 'bhavan
30ke 'rakṣan dakṣiṇaṃ cakraṃ bhīṣmasyāmitatejasaḥ
pṛṣṭhataḥ ke parān vīrā upāsedhan yatavratāḥ
31ke purastād avartanta rakṣanto bhīṣmam antike
ke 'rakṣann uttaraṃ cakraṃ vīrā vīrasya yudhyataḥ
32vāme cakre vartamānāḥ ke 'ghnan saṃjaya sṛñjayān
sametāgram anīkeṣu ke 'bhyarakṣan durāsadam
33pārśvataḥ ke 'bhyavartanta gacchanto durgamāṃ gatim
samūhe ke parān vīrān pratyayudhyanta saṃjaya
34rakṣyamāṇaḥ kathaṃ vīrair gopyamānāś ca tena te
durjayānām anīkāni nājayaṃs tarasā yudhi
35sarvalokeśvarasyeva parameṣṭhiprajāpateḥ
kathaṃ prahartum api te śekuḥ saṃjaya pāṇḍavāḥ
36yasmin dvīpe samāśritya yudhyanti kuravaḥ paraiḥ
taṃ nimagnaṃ naravyāghraṃ bhīṣmaṃ śaṃsasi saṃjaya
37yasya vīrye samāśvasya mama putro bṛhadbalaḥ
na pāṇḍavān agaṇayat kathaṃ sa nihataḥ paraiḥ
38yaḥ purā vibudhaiḥ sendraiḥ sāhāyye yuddhadurmadaḥ
kāṅkṣito dānavān ghnadbhiḥ pitā mama mahāvrataḥ
39yasmiñ jāte mahāvīrye śaṃtanur lokaśaṃkare
śokaṃ duḥkhaṃ ca dainyaṃ ca prājahāt putralakṣmaṇi
40prajñā parāyaṇaṃ tajjñaṃ saddharmanirataṃ śucim
vedavedāṅgatattvajñaṃ kathaṃ śaṃsasi me hatam
41sarvāstravinayopetaṃ dāntaṃ śāntaṃ manasvinam
hataṃ śāṃtanavaṃ śrutvā manye śeṣaṃ balaṃ hatam
42dharmād adharmo balavān saṃprāpta iti me matiḥ
yatra vṛddhaṃ guruṃ hatvā rājyam icchanti pāṇḍavāḥ
43jāmadagnyaḥ purā rāmaḥ sarvāstravid anuttamaḥ
ambārtham udyataḥ saṃkhye bhīṣmeṇa yudhi nirjitaḥ
44tam indrasamakarmāṇaṃ kakudaṃ sarvadhanvinām
hataṃ śaṃsasi bhīṣmaṃ me kiṃ nu duḥkham ataḥ param
45asakṛt kṣatriyavrātāḥ saṃkhye yena vinirjitāḥ
jāmadagnyas tathā rāmaḥ paravīranighātinā
46tasmān nūnaṃ mahāvīryād bhārgavād yuddhadurmadāt
tejovīryabalair bhūyāñ śikhaṇḍī drupadātmajaḥ
47yaḥ śūraṃ kṛtinaṃ yuddhe sarvaśāstraviśāradam
paramāstravidaṃ vīraṃ jaghāna bharatarṣabham
48ke vīrās tam amitraghnam anvayuḥ śatrusaṃsadi
śaṃsa me tad yathā vṛttaṃ yuddhaṃ bhīṣmasya pāṇḍavaiḥ
49yoṣeva hatavīrā me senā putrasya saṃjaya
agopam iva codbhrāntaṃ gokulaṃ tad balaṃ mama
50pauruṣaṃ sarvalokasya paraṃ yasya mahāhave
parāsikte ca vas tasmin katham āsīn manas tadā
51jīvite 'py adya sāmarthyaṃ kim ivāsmāsu saṃjaya
ghātayitvā mahāvīryaṃ pitaraṃ lokadhārmikam
52agādhe salile magnāṃ nāvaṃ dṛṣṭveva pāragāḥ
bhīṣme hate bhṛśaṃ duḥkhān manye śocanti putrakāḥ
53adrisāramayaṃ nūnaṃ sudṛḍhaṃ hṛdayaṃ mama
yac chrutvā puruṣavyāghraṃ hataṃ bhīṣmaṃ na dīryate
54yasminn astraṃ ca medhā ca nītiś ca bharatarṣabhe
aprameyāṇi durdharṣe kathaṃ sa nihato yudhi
55na cāstreṇa na śauryeṇa tapasā medhayā na ca
na dhṛtyā na punas tyāgān mṛtyoḥ kaś cid vimucyate
56kālo nūnaṃ mahāvīryaḥ sarvalokaduratyayaḥ
yatra śāṃtanavaṃ bhīṣmaṃ hataṃ śaṃsasi saṃjaya
57putraśokābhisaṃtapto mahad duḥkham acintayan
āśaṃse 'haṃ purā trāṇaṃ bhīṣmāc chaṃtanunandanāt
58yadādityam ivāpaśyat patitaṃ bhuvi saṃjaya
duryodhanaḥ śāṃtanavaṃ kiṃ tadā pratyapadyata
59nāhaṃ sveṣāṃ pareṣāṃ vā buddhyā saṃjaya cintayan
śeṣaṃ kiṃ cit prapaśyāmi pratyanīke mahīkṣitām
60dāruṇaḥ kṣatradharmo 'yam ṛṣibhiḥ saṃpradarśitaḥ
yatra śāṃtanavaṃ hatvā rājyam icchanti pāṇḍavāḥ
61vayaṃ vā rājyam icchāmo ghātayitvā pitāmaham
kṣatradharme sthitāḥ pārthā nāparādhyanti putrakāḥ
62etad āryeṇa kartavyaṃ kṛcchrāsv āpatsu saṃjaya
parākramaḥ paraṃ śaktyā tac ca tasmin pratiṣṭhitam
63anīkāni vinighnantaṃ hrīmantam aparājitam
kathaṃ śāṃtanavaṃ tāta pāṇḍuputrā nyapātayan
64kathaṃ yuktāny anīkāni kathaṃ yuddhaṃ mahātmabhiḥ
kathaṃ vā nihato bhīṣmaḥ pitā saṃjaya me paraiḥ
65duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ
duḥśāsanaś ca kitavo hate bhīṣme kim abruvan
66yac charīrair upastīrṇāṃ naravāraṇavājinām
śaraśaktigadākhaḍgatomarākṣāṃ bhayāvahām
67prāviśan kitavā mandāḥ sabhāṃ yudhi durāsadām
prāṇadyūte pratibhaye ke 'dīvyanta nararṣabhāḥ
68ke 'jayan ke jitās tatra hṛtalakṣā nipātitāḥ
anye bhīṣmāc chāṃtanavāt tan mamācakṣva saṃjaya
69na hi me śāntir astīha yudhi devavrataṃ hatam
pitaraṃ bhīmakarmāṇaṃ śrutvā me duḥkham āviśat
70ārtiṃ me hṛdaye rūḍhāṃ mahatīṃ putrakāritām
tvaṃ siñcan sarpiṣevāgnim uddīpayasi saṃjaya
71mahāntaṃ bhāram udyamya viśrutaṃ sārvalaukikam
dṛṣṭvā vinihataṃ bhīṣmaṃ manye śocanti putrakāḥ
72śroṣyāmi tāni duḥkhāni duryodhanakṛtāny aham
tasmān me sarvam ācakṣva yad vṛttaṃ tatra saṃjaya
73saṃgrāme pṛthivīśānāṃ mandasyābuddhisaṃbhavam
apanītaṃ sunītaṃ vā tan mamācakṣva saṃjaya
74yat kṛtaṃ tatra bhīṣmeṇa saṃgrāme jayam icchatā
tejoyuktaṃ kṛtāstreṇa śaṃsa tac cāpy aśeṣataḥ
75yathā tad abhavad yuddhaṃ kurupāṇḍavasenayoḥ
krameṇa yena yasmiṃś ca kāle yac ca yathā ca tat