Book 6 Chapter 13
1saṃjaya uvāca
1uttareṣu tu kauravya dvīpeṣu śrūyate kathā
yathāśrutaṃ mahārāja bruvatas tan nibodha me
2ghṛtatoyaḥ samudro 'tra dadhimaṇḍodako 'paraḥ
surodaḥ sāgaraś caiva tathānyo gharmasāgaraḥ
3paraspareṇa dviguṇāḥ sarve dvīpā narādhipa
sarvataś ca mahārāja parvataiḥ parivāritāḥ
4gauras tu madhyame dvīpe girir mānaḥśilo mahān
parvataḥ paścimaḥ kṛṣṇo nārāyaṇanibho nṛpa
5tatra ratnāni divyāni svayaṃ rakṣati keśavaḥ
prajāpatim upāsīnaḥ prajānāṃ vidadhe sukham
6kuśadvīpe kuśastambo madhye janapadasya ha
saṃpūjyate śalmaliś ca dvīpe śālmalike nṛpa
7krauñcadvīpe mahākrauñco girī ratnacayākaraḥ
saṃpūjyate mahārāja cāturvarṇyena nityadā
8gomandaḥ parvato rājan sumahān sarvadhātumān
yatra nityaṃ nivasati śrīmān kamalalocanaḥ
mokṣibhiḥ saṃstuto nityaṃ prabhur nārāyaṇo hariḥ
9kuśadvīpe tu rājendra parvato vidrumaiś citaḥ
sudhāmā nāma durdharṣo dvitīyo hemaparvataḥ
10dyutimān nāma kauravya tṛtīyaḥ kumudo giriḥ
caturthaḥ puṣpavān nāma pañcamas tu kuśeśayaḥ
11ṣaṣṭho harigirir nāma ṣaḍ ete parvatottamāḥ
teṣām antaraviṣkambho dviguṇaḥ pravibhāgaśaḥ
12audbhidaṃ prathamaṃ varṣaṃ dvitīyaṃ veṇumaṇḍalam
tṛtīyaṃ vai rathākāraṃ caturthaṃ pālanaṃ smṛtam
13dhṛtimat pañcamaṃ varṣaṃ ṣaṣṭhaṃ varṣaṃ prabhākaram
saptamaṃ kāpilaṃ varṣaṃ saptaite varṣapuñjakāḥ
14eteṣu devagandharvāḥ prajāś ca jagatīśvara
viharanti ramante ca na teṣu mriyate janaḥ
15na teṣu dasyavaḥ santi mlecchajātyo 'pi vā nṛpa
gauraprāyo janaḥ sarvaḥ sukumāraś ca pārthiva
16avaśiṣṭeṣu varṣeṣu vakṣyāmi manujeśvara
yathāśrutaṃ mahārāja tad avyagramanāḥ śṛṇu
17krauñcadvīpe mahārāja krauñco nāma mahāgiriḥ
krauñcāt paro vāmanako vāmanād andhakārakaḥ
18andhakārāt paro rājan mainākaḥ parvatottamaḥ
mainākāt parato rājan govindo girir uttamaḥ
19govindāt tu paro rājan nibiḍo nāma parvataḥ
paras tu dviguṇas teṣāṃ viṣkambho vaṃśavardhana
20deśāṃs tatra pravakṣyāmi tan me nigadataḥ śṛṇu
krauñcasya kuśalo deśo vāmanasya manonugaḥ
21manonugāt paraś coṣṇo deśaḥ kurukulodvaha
uṣṇāt paraḥ prāvarakaḥ prāvarād andhakārakaḥ
22andhakārakadeśāt tu munideśaḥ paraḥ smṛtaḥ
munideśāt paraś caiva procyate dundubhisvanaḥ
23siddhacāraṇasaṃkīrṇo gauraprāyo janādhipa
ete deśā mahārāja devagandharvasevitāḥ
24puṣkare puṣkaro nāma parvato maṇiratnamān
tatra nityaṃ nivasati svayaṃ devaḥ prajāpatiḥ
25taṃ paryupāsate nityaṃ devāḥ sarve maharṣibhiḥ
vāgbhir manonukūlābhiḥ pūjayanto janādhipa
26jambūdvīpāt pravartante ratnāni vividhāny uta
dvīpeṣu teṣu sarveṣu prajānāṃ kurunandana
27viprāṇāṃ brahmacaryeṇa satyena ca damena ca
ārogyāyuḥpramāṇābhyāṃ dviguṇaṃ dviguṇaṃ tataḥ
28eko janapado rājan dvīpeṣv eteṣu bhārata
uktā janapadā yeṣu dharmaś caikaḥ pradṛśyate
29īśvaro daṇḍam udyamya svayam eva prajāpatiḥ
dvīpān etān mahārāja rakṣaṃs tiṣṭhati nityadā
30sa rājā sa śivo rājan sa pitā sa pitāmahaḥ
gopāyati naraśreṣṭha prajāḥ sajaḍapaṇḍitāḥ
31bhojanaṃ cātra kauravya prajāḥ svayam upasthitam
siddham eva mahārāja bhuñjate tatra nityadā
32tataḥ paraṃ samā nāma dṛśyate lokasaṃsthitiḥ
caturaśrā mahārāja trayas triṃśat tu maṇḍalam
33tatra tiṣṭhanti kauravya catvāro lokasaṃmatāḥ
diggajā bharataśreṣṭha vāmanairāvatādayaḥ
supratīkas tathā rājan prabhinnakaraṭāmukhaḥ
34tasyāhaṃ parimāṇaṃ tu na saṃkhyātum ihotsahe
asaṃkhyātaḥ sa nityaṃ hi tiryag ūrdhvam adhas tathā
35tatra vai vāyavo vānti digbhyaḥ sarvābhya eva ca
asaṃbādhā mahārāja tān nigṛhṇanti te gajāḥ
36puṣkaraiḥ padmasaṃkāśair varṣmavadbhir mahāprabhaiḥ
te śanaiḥ punar evāśu vāyūn muñcanti nityaśaḥ
37śvasadbhir mucyamānās tu diggajair iha mārutāḥ
āgacchanti mahārāja tatas tiṣṭhanti vai prajāḥ
38dhṛtarāṣṭra uvāca
38paro vai vistaro 'tyarthaṃ tvayā saṃjaya kīrtitaḥ
darśitaṃ dvīpasaṃsthānam uttaraṃ brūhi saṃjaya
39saṃjaya uvāca
39uktā dvīpā mahārāja grahān me śṛṇu tattvataḥ
svarbhānuḥ kauravaśreṣṭha yāvad eṣa prabhāvataḥ
40parimaṇḍalo mahārāja svarbhānuḥ śrūyate grahaḥ
yojanānāṃ sahasrāṇi viṣkambho dvādaśāsya vai
41pariṇāhena ṣaṭtriṃśad vipulatvena cānagha
ṣaṣṭim āhuḥ śatāny asya budhāḥ paurāṇikās tathā
42candramās tu sahasrāṇi rājann ekādaśa smṛtaḥ
viṣkambheṇa kuruśreṣṭha trayastriṃśat tu maṇḍalam
ekonaṣaṣṭir vaipulyāc chītaraśmer mahātmanaḥ
43sūryas tv aṣṭau sahasrāṇi dve cānye kurunandana
viṣkambheṇa tato rājan maṇḍalaṃ triṃśataṃ samam
44aṣṭapañcāśataṃ rājan vipulatvena cānagha
śrūyate paramodāraḥ pataṃgo 'sau vibhāvasuḥ
etat pramāṇam arkasya nirdiṣṭam iha bhārata
45sa rāhuś chādayaty etau yathākālaṃ mahattayā
candrādityau mahārāja saṃkṣepo 'yam udāhṛtaḥ
46ity etat te mahārāja pṛcchataḥ śāstracakṣuṣā
sarvam uktaṃ yathātattvaṃ tasmāc chamam avāpnuhi
47yathādṛṣṭaṃ mayā proktaṃ saniryāṇam idaṃ jagat
tasmād āśvasa kauravya putraṃ duryodhanaṃ prati
48śrutvedaṃ bharataśreṣṭha bhūmiparva manonugam
śrīmān bhavati rājanyaḥ siddhārthaḥ sādhusaṃmataḥ
āyur balaṃ ca vīryaṃ ca tasya tejaś ca vardhate
49yaḥ śṛṇoti mahīpāla parvaṇīdaṃ yatavrataḥ
prīyante pitaras tasya tathaiva ca pitāmahāḥ
50idaṃ tu bhārataṃ varṣaṃ yatra vartāmahe vayam
pūrvaṃ pravartate puṇyaṃ tat sarvaṃ śrutavān asi