Book 6 Chapter 12
1dhṛtarāṣṭra uvāca
1jambūkhaṇḍas tvayā prokto yathāvad iha saṃjaya
viṣkambham asya prabrūhi parimāṇaṃ ca tattvataḥ
2samudrasya pramāṇaṃ ca samyag acchidradarśana
śākadvīpaṃ ca me brūhi kuśadvīpaṃ ca saṃjaya
3śālmalaṃ caiva tattvena krauñcadvīpaṃ tathaiva ca
brūhi gāvalgaṇe sarvaṃ rāhoḥ somārkayos tathā
4saṃjaya uvāca
4rājan subahavo dvīpā yair idaṃ saṃtataṃ jagat
sapta tv ahaṃ pravakṣyāmi candrādityau grahāṃs tathā
5aṣṭādaśa sahasrāṇi yojanānāṃ viśāṃ pate
ṣaṭśatāni ca pūrṇāni viṣkambho jambuparvataḥ
6lāvaṇasya samudrasya viṣkambho dviguṇaḥ smṛtaḥ
nānājanapadākīrṇo maṇividrumacitritaḥ
7naikadhātuvicitraiś ca parvatair upaśobhitaḥ
siddhacāraṇasaṃkīrṇaḥ sāgaraḥ parimaṇḍalaḥ
8śākadvīpaṃ ca vakṣyāmi yathāvad iha pārthiva
śṛṇu me tvaṃ yathānyāyaṃ bruvataḥ kurunandana
9jambūdvīpapramāṇena dviguṇaḥ sa narādhipa
viṣkambheṇa mahārāja sāgaro 'pi vibhāgaśaḥ
kṣīrodo bharataśreṣṭha yena saṃparivāritaḥ
10tatra puṇyā janapadā na tatra mriyate janaḥ
kuta eva hi durbhikṣaṃ kṣamātejoyutā hi te
11śākadvīpasya saṃkṣepo yathāvad bharatarṣabha
ukta eṣa mahārāja kim anyac chrotum icchasi
12dhṛtarāṣṭra uvāca
12śākadvīpasya saṃkṣepo yathāvad iha saṃjaya
uktas tvayā mahābhāga vistaraṃ brūhi tattvataḥ
13saṃjaya uvāca
13tathaiva parvatā rājan saptātra maṇibhūṣitāḥ
ratnākarās tathā nadyas teṣāṃ nāmāni me śṛṇu
atīvaguṇavat sarvaṃ tatra puṇyaṃ janādhipa
14devarṣigandharvayutaḥ paramo merur ucyate
prāgāyato mahārāja malayo nāma parvataḥ
yato meghāḥ pravartante prabhavanti ca sarvaśaḥ
15tataḥ pareṇa kauravya jaladhāro mahāgiriḥ
yatra nityam upādatte vāsavaḥ paramaṃ jalam
yato varṣaṃ prabhavati varṣākāle janeśvara
16uccair girī raivatako yatra nityaṃ pratiṣṭhitaḥ
revatī divi nakṣatraṃ pitāmahakṛto vidhiḥ
17uttareṇa tu rājendra śyāmo nāma mahāgiriḥ
yataḥ śyāmatvam āpannāḥ prajā janapadeśvara
18dhṛtarāṣṭra uvāca
18sumahān saṃśayo me 'dya proktaṃ saṃjaya yat tvayā
prajāḥ kathaṃ sūtaputra saṃprāptāḥ śyāmatām iha
19saṃjaya uvāca
19sarveṣv eva mahāprājña dvīpeṣu kurunandana
gauraḥ kṛṣṇaś ca varṇau dvau tayor varṇāntaraṃ nṛpa
20śyāmo yasmāt pravṛtto vai tat te vakṣyāmi bhārata
āste 'tra bhagavān kṛṣṇas tat kāntyā śyāmatāṃ gataḥ
21tataḥ paraṃ kauravendra durgaśailo mahodayaḥ
kesarī kesarayuto yato vātaḥ pravāyati
22teṣāṃ yojanaviṣkambho dviguṇaḥ pravibhāgaśaḥ
varṣāṇi teṣu kauravya saṃproktāni manīṣibhiḥ
23mahāmerur mahākāśo jaladaḥ kumudottaraḥ
jaladhārāt paro rājan sukumāra iti smṛtaḥ
24raivatasya tu kaumāraḥ śyāmasya tu maṇīcakaḥ
kesarasyātha modākī pareṇa tu mahāpumān
25parivārya tu kauravya dairghyaṃ hrasvatvam eva ca
jambūdvīpena vikhyātas tasya madhye mahādrumaḥ
26śāko nāma mahārāja tasya dvīpasya madhyagaḥ
tatra puṇyā janapadāḥ pūjyate tatra śaṃkaraḥ
27tatra gacchanti siddhāś ca cāraṇā daivatāni ca
dhārmikāś ca prajā rājaṃś catvāro 'tīva bhārata
28varṇāḥ svakarmaniratā na ca steno 'tra dṛśyate
dīrghāyuṣo mahārāja jarāmṛtyuvivarjitāḥ
29prajās tatra vivardhante varṣāsv iva samudragāḥ
nadyaḥ puṇyajalās tatra gaṅgā ca bahudhāgatiḥ
30sukumārī kumārī ca sītā kāverakā tathā
mahānadī ca kauravya tathā maṇijalā nadī
ikṣuvardhanikā caiva tathā bharatasattama
31tataḥ pravṛttāḥ puṇyodā nadyaḥ kurukulodvaha
sahasrāṇāṃ śatāny eva yato varṣati vāsavaḥ
32na tāsāṃ nāmadheyāni parimāṇaṃ tathaiva ca
śakyate parisaṃkhyātuṃ puṇyās tā hi saridvarāḥ
33tatra puṇyā janapadāś catvāro lokasaṃmatāḥ
magāś ca maśakāś caiva mānasā mandagās tathā
34magā brāhmaṇabhūyiṣṭhāḥ svakarmaniratā nṛpa
maśakeṣu tu rājanyā dhārmikāḥ sarvakāmadāḥ
35mānaseṣu mahārāja vaiśyāḥ karmopajīvinaḥ
sarvakāmasamāyuktāḥ śūrā dharmārthaniścitāḥ
śūdrās tu mandage nityaṃ puruṣā dharmaśīlinaḥ
36na tatra rājā rājendra na daṇḍo na ca daṇḍikāḥ
svadharmeṇaiva dharmaṃ ca te rakṣanti parasparam
37etāvad eva śakyaṃ tu tasmin dvīpe prabhāṣitum
etāvad eva śrotavyaṃ śākadvīpe mahaujasi