Book 6 Chapter 11
1dhṛtarāṣṭra uvāca
1bhāratasyāsya varṣasya tathā haimavatasya ca
pramāṇam āyuṣaḥ sūta phalaṃ cāpi śubhāśubham
2anāgatam atikrāntaṃ vartamānaṃ ca saṃjaya
ācakṣva me vistareṇa harivarṣaṃ tathaiva ca
3saṃjaya uvāca
3catvāri bhārate varṣe yugāni bharatarṣabha
kṛtaṃ tretā dvāparaṃ ca puṣyaṃ ca kuruvardhana
4pūrvaṃ kṛtayugaṃ nāma tatas tretāyugaṃ vibho
saṃkṣepād dvāparasyātha tataḥ puṣyaṃ pravartate
5catvāri ca sahasrāṇi varṣāṇāṃ kurusattama
āyuḥsaṃkhyā kṛtayuge saṃkhyātā rājasattama
6tathā trīṇi sahasrāṇi tretāyāṃ manujādhipa
dvisahasraṃ dvāpare tu śate tiṣṭhati saṃprati
7na pramāṇasthitir hy asti puṣye 'smin bharatarṣabha
garbhasthāś ca mriyante 'tra tathā jātā mriyanti ca
8mahābalā mahāsattvāḥ prajāguṇasamanvitāḥ
ajāyanta kṛte rājan munayaḥ sutapodhanāḥ
9mahotsāhā mahātmāno dhārmikāḥ satyavādinaḥ
jātāḥ kṛtayuge rājan dhaninaḥ priyadarśanāḥ
10āyuṣmanto mahāvīrā dhanurdharavarā yudhi
jāyante kṣatriyāḥ śūrās tretāyāṃ cakravartinaḥ
11sarvavarṇā mahārāja jāyante dvāpare sati
mahotsāhā mahāvīryāḥ parasparavadhaiṣiṇaḥ
12tejasālpena saṃyuktāḥ krodhanāḥ puruṣā nṛpa
lubdhāś cānṛtakāś caiva puṣye jāyanti bhārata
13īrṣyā mānas tathā krodho māyāsūyā tathaiva ca
puṣye bhavanti martyānāṃ rāgo lobhaś ca bhārata
14saṃkṣepo vartate rājan dvāpare 'smin narādhipa
guṇottaraṃ haimavataṃ harivarṣaṃ tataḥ param