Book 6 Chapter 10
1dhṛtarāṣṭra uvāca
1yad idaṃ bhārataṃ varṣaṃ yatredaṃ mūrchitaṃ balam
yatrātimātraṃ lubdho 'yaṃ putro duryodhano mama
2yatra gṛddhāḥ pāṇḍusutā yatra me sajjate manaḥ
etan me tattvam ācakṣva kuśalo hy asi saṃjaya
3saṃjaya uvāca
3na tatra pāṇḍavā gṛddhāḥ śṛṇu rājan vaco mama
gṛddho duryodhanas tatra śakuniś cāpi saubalaḥ
4apare kṣatriyāś cāpi nānājanapadeśvarāḥ
ye gṛddhā bhārate varṣe na mṛṣyanti parasparam
5atra te varṇayiṣyāmi varṣaṃ bhārata bhāratam
priyam indrasya devasya manor vaivasvatasya ca
6pṛthoś ca rājan vainyasya tathekṣvākor mahātmanaḥ
yayāter ambarīṣasya māndhātur nahuṣasya ca
7tathaiva mucukundasya śiber auśīnarasya ca
ṛṣabhasya tathailasya nṛgasya nṛpates tathā
8anyeṣāṃ ca mahārāja kṣatriyāṇāṃ balīyasām
sarveṣām eva rājendra priyaṃ bhārata bhāratam
9tat te varṣaṃ pravakṣyāmi yathāśrutam ariṃdama
śṛṇu me gadato rājan yan māṃ tvaṃ paripṛcchasi
10mahendro malayaḥ sahyaḥ śuktimān ṛkṣavān api
vindhyaś ca pāriyātraś ca saptaite kulaparvatāḥ
11teṣāṃ sahasraśo rājan parvatās tu samīpataḥ
abhijñātāḥ sāravanto vipulāś citrasānavaḥ
12anye tato 'parijñātā hrasvā hrasvopajīvinaḥ
āryā mlecchāś ca kauravya tair miśrāḥ puruṣā vibho
13nadīḥ pibanti bahulā gaṅgāṃ sindhuṃ sarasvatīm
godāvarīṃ narmadāṃ ca bāhudāṃ ca mahānadīm
14śatadruṃ candrabhāgāṃ ca yamunāṃ ca mahānadīm
dṛṣadvatīṃ vipāśāṃ ca vipāpāṃ sthūlavālukām
15nadīṃ vetravatīṃ caiva kṛṣṇaveṇāṃ ca nimnagām
irāvatīṃ vitastāṃ ca payoṣṇīṃ devikām api
16vedasmṛtiṃ vetasinīṃ tridivām iṣkumālinīm
karīṣiṇīṃ citravahāṃ citrasenāṃ ca nimnagām
17gomatīṃ dhūtapāpāṃ ca vandanāṃ ca mahānadīm
kauśikīṃ tridivāṃ kṛtyāṃ vicitrāṃ lohatāriṇīm
18rathasthāṃ śatakumbhāṃ ca sarayūṃ ca nareśvara
carmaṇvatīṃ vetravatīṃ hastisomāṃ diśaṃ tathā
19śatāvarīṃ payoṣṇīṃ ca parāṃ bhaimarathīṃ tathā
kāverīṃ culukāṃ cāpi vāpīṃ śatabalām api
20nicīrāṃ mahitāṃ cāpi suprayogāṃ narādhipa
pavitrāṃ kuṇḍalāṃ sindhuṃ vājinīṃ puramālinīm
21pūrvābhirāmāṃ vīrāṃ ca bhīmām oghavatīṃ tathā
palāśinīṃ pāpaharāṃ mahendrāṃ pippalāvatīm
22pāriṣeṇām asiknīṃ ca saralāṃ bhāramardinīm
puruhīṃ pravarāṃ menāṃ moghāṃ ghṛtavatīṃ tathā
23dhūmatyām atikṛṣṇāṃ ca sūcīṃ chāvīṃ ca kaurava
sadānīrām adhṛṣyāṃ ca kuśadhārāṃ mahānadīm
24śaśikāntāṃ śivāṃ caiva tathā vīravatīm api
vāstuṃ suvāstuṃ gaurīṃ ca kampanāṃ sahiraṇvatīm
25hiraṇvatīṃ citravatīṃ citrasenāṃ ca nimnagām
rathacitrāṃ jyotirathāṃ viśvāmitrāṃ kapiñjalām
26upendrāṃ bahulāṃ caiva kucarām ambuvāhinīm
vainandīṃ piñjalāṃ veṇṇāṃ tuṅgaveṇāṃ mahānadīm
27vidiśāṃ kṛṣṇaveṇṇāṃ ca tāmrāṃ ca kapilām api
śaluṃ suvāmāṃ vedāśvāṃ harisrāvāṃ mahāpagām
28śīghrāṃ ca picchilāṃ caiva bhāradvājīṃ ca nimnagām
kauśikīṃ nimnagāṃ śoṇāṃ bāhudām atha candanām
29durgām antaḥśilāṃ caiva brahmamedhyāṃ bṛhadvatīm
carakṣāṃ mahirohīṃ ca tathā jambunadīm api
30sunasāṃ tamasāṃ dāsīṃ trasām anyāṃ varāṇasīm
loloddhṛtakarāṃ caiva pūrṇāśāṃ ca mahānadīm
31mānavīṃ vṛṣabhāṃ caiva mahānadyo janādhipa
sadānirāmayāṃ vṛtyāṃ mandagāṃ mandavāhinīm
32brahmāṇīṃ ca mahāgaurīṃ durgām api ca bhārata
citropalāṃ citrabarhāṃ mañjuṃ makaravāhinīm
33mandākinīṃ vaitaraṇīṃ kokāṃ caiva mahānadīm
śuktimatīm araṇyāṃ ca puṣpaveṇyutpalāvatīm
34lohityāṃ karatoyāṃ ca tathaiva vṛṣabhaṅginīm
kumārīm ṛṣikulyāṃ ca brahmakulyāṃ ca bhārata
35sarasvatīḥ supuṇyāś ca sarvā gaṅgāś ca māriṣa
viśvasya mātaraḥ sarvāḥ sarvāś caiva mahābalāḥ
36tathā nadyas tv aprakāśāḥ śataśo 'tha sahasraśaḥ
ity etāḥ sarito rājan samākhyātā yathāsmṛti
37ata ūrdhvaṃ janapadān nibodha gadato mama
tatreme kurupāñcālāḥ śālvamādreyajāṅgalāḥ
38śūrasenāḥ kaliṅgāś ca bodhā maukās tathaiva ca
matsyāḥ sukuṭyaḥ saubalyāḥ kuntalāḥ kāśikośalāḥ
39cedivatsāḥ karūṣāś ca bhojāḥ sindhupulindakāḥ
uttamaujā daśārṇāś ca mekalāś cotkalaiḥ saha
40pāñcālāḥ kauśijāś caiva ekapṛṣṭhā yugaṃdharāḥ
saudhā madrā bhujiṅgāś ca kāśayo 'parakāśayaḥ
41jaṭharāḥ kukkuśāś caiva sudāśārṇāś ca bhārata
kuntayo 'vantayaś caiva tathaivāparakuntayaḥ
42govindā mandakāḥ ṣaṇḍā vidarbhānūpavāsikāḥ
aśmakāḥ pāṃsurāṣṭrāś ca goparāṣṭrāḥ panītakāḥ
43ādirāṣṭrāḥ sukuṭṭāś ca balirāṣṭraṃ ca kevalam
vānarāsyāḥ pravāhāś ca vakrā vakrabhayāḥ śakāḥ
44videhakā māgadhāś ca suhmāś ca vijayās tathā
aṅgā vaṅgāḥ kaliṅgāś ca yakṛllomāna eva ca
45mallāḥ sudeṣṇāḥ prāhūtās tathā māhiṣakārṣikāḥ
vāhīkā vāṭadhānāś ca ābhīrāḥ kālatoyakāḥ
46aparandhrāś ca śūdrāś ca pahlavāś carmakhaṇḍikāḥ
aṭavīśabarāś caiva marubhaumāś ca māriṣa
47upāvṛścānupāvṛścasurāṣṭrāḥ kekayās tathā
kuṭṭāparāntā dvaidheyāḥ kākṣāḥ sāmudraniṣkuṭāḥ
48andhrāś ca bahavo rājann antargiryās tathaiva ca
bahirgiryāṅgamaladā māgadhā mānavarjakāḥ
49mahyuttarāḥ prāvṛṣeyā bhārgavāś ca janādhipa
puṇḍrā bhārgāḥ kirātāś ca sudoṣṇāḥ pramudās tathā
50śakā niṣādā niṣadhās tathaivānartanairṛtāḥ
dugūlāḥ pratimatsyāś ca kuśalāḥ kunaṭās tathā
51tīragrāhās taratoyā rājikā rasyakāgaṇāḥ
tilakāḥ pārasīkāś ca madhumantaḥ prakutsakāḥ
52kāśmīrāḥ sindhusauvīrā gāndhārā darśakās tathā
abhīsārā kulūtāś ca śaivalā bāhlikās tathā
53darvīkāḥ sakacā darvā vātajāmarathoragāḥ
bahuvādyāś ca kauravya sudāmānaḥ sumallikāḥ
54vadhrāḥ karīṣakāś cāpi kulindopatyakās tathā
vanāyavo daśāpārśvā romāṇaḥ kuśabindavaḥ
55kacchā gopālakacchāś ca lāṅgalāḥ paravallakāḥ
kirātā barbarāḥ siddhā videhās tāmraliṅgakāḥ
56oṣṭrāḥ puṇḍrāḥ sasairandhrāḥ pārvatīyāś ca māriṣa
athāpare janapadā dakṣiṇā bharatarṣabha
57draviḍāḥ keralāḥ prācyā bhūṣikā vanavāsinaḥ
unnatyakā māhiṣakā vikalpā mūṣakās tathā
58karṇikāḥ kuntikāś caiva saudbhidā nalakālakāḥ
kaukuṭṭakās tathā colāḥ koṅkaṇā mālavāṇakāḥ
59samaṅgāḥ kopanāś caiva kukurāṅgadamāriṣāḥ
dhvajiny utsavasaṃketās trigartāḥ sarvasenayaḥ
60tryaṅgāḥ kekarakāḥ proṣṭhāḥ parasaṃcarakās tathā
tathaiva vindhyapulakāḥ pulindāḥ kalkalaiḥ saha
61mālakā mallakāś caiva tathaivāparavartakāḥ
kulindāḥ kulakāś caiva karaṇṭhāḥ kurakās tathā
62mūṣakā stanabālāś ca satiyaḥ pattipañjakāḥ
ādidāyāḥ sirālāś ca stūbakā stanapās tathā
63hṛṣīvidarbhāḥ kāntīkās taṅgaṇāḥ parataṅgaṇāḥ
uttarāś cāpare mlecchā janā bharatasattama
64yavanāś ca sakāmbojā dāruṇā mlecchajātayaḥ
sakṣaddruhaḥ kuntalāś ca hūṇāḥ pāratakaiḥ saha
65tathaiva maradhāś cīnās tathaiva daśamālikāḥ
kṣatriyopaniveśāś ca vaiśyaśūdrakulāni ca
66śūdrābhīrātha daradāḥ kāśmīrāḥ paśubhiḥ saha
khaśikāś ca tukhārāś ca pallavā girigahvarāḥ
67ātreyāḥ sabharadvājās tathaiva stanayoṣikāḥ
aupakāś ca kaliṅgāś ca kirātānāṃ ca jātayaḥ
68tāmarā haṃsamārgāś ca tathaiva karabhañjakāḥ
uddeśamātreṇa mayā deśāḥ saṃkīrtitāḥ prabho
69yathāguṇabalaṃ cāpi trivargasya mahāphalam
duhyed dhenuḥ kāmadhuk ca bhūmiḥ samyag anuṣṭhitā
70tasyāṃ gṛdhyanti rājānaḥ śūrā dharmārthakovidāḥ
te tyajanty āhave prāṇān rasāgṛddhās tarasvinaḥ
71devamānuṣakāyānāṃ kāmaṃ bhūmiḥ parāyaṇam
anyonyasyāvalumpanti sārameyā ivāmiṣam
72rājāno bharataśreṣṭha bhoktukāmā vasuṃdharām
na cāpi tṛptiḥ kāmānāṃ vidyate ceha kasya cit
73tasmāt parigrahe bhūmer yatante kurupāṇḍavāḥ
sāmnā dānena bhedena daṇḍenaiva ca pārthiva
74pitā mātā ca putraś ca khaṃ dyauś ca narapuṃgava
bhūmir bhavati bhūtānāṃ samyag acchidradarśinī