Book 6 Chapter 6
1dhṛtarāṣṭra uvāca
1nadīnāṃ parvatānāṃ ca nāmadheyāni saṃjaya
tathā janapadānāṃ ca ye cānye bhūmim āśritāḥ
2pramāṇaṃ ca pramāṇajña pṛthivyā api sarvaśaḥ
nikhilena samācakṣva kānanāni ca saṃjaya
3saṃjaya uvāca
3pañcemāni mahārāja mahābhūtāni saṃgrahāt
jagat sthitāni sarvāṇi samāny āhur manīṣiṇaḥ
4bhūmir āpas tathā vāyur agnir ākāśam eva ca
guṇottarāṇi sarvāṇi teṣāṃ bhūmiḥ pradhānataḥ
5śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ
bhūmer ete guṇāḥ proktā ṛṣibhis tattvavedibhiḥ
6catvāro 'psu guṇā rājan gandhas tatra na vidyate
śabdaḥ sparśaś ca rūpaṃ ca tejaso 'tha guṇās trayaḥ
śabdaḥ sparśaś ca vāyos tu ākāśe śabda eva ca
7ete pañca guṇā rājan mahābhūteṣu pañcasu
vartante sarvalokeṣu yeṣu lokāḥ pratiṣṭhitāḥ
8anyonyaṃ nābhivartante sāmyaṃ bhavati vai yadā
yadā tu viṣamībhāvam āviśanti parasparam
tadā dehair dehavanto vyatirohanti nānyathā
9ānupūrvyād vinaśyanti jāyante cānupūrvaśaḥ
sarvāṇy aparimeyāni tad eṣāṃ rūpam aiśvaram
10tatra tatra hi dṛśyante dhātavaḥ pāñcabhautikāḥ
teṣāṃ manuṣyās tarkeṇa pramāṇāni pracakṣate
11acintyāḥ khalu ye bhāvā na tāṃs tarkeṇa sādhayet
prakṛtibhyaḥ paraṃ yat tu tad acintyasya lakṣaṇam
12sudarśanaṃ pravakṣyāmi dvīpaṃ te kurunandana
parimaṇḍalo mahārāja dvīpo 'sau cakrasaṃsthitaḥ
13nadījalapraticchannaḥ parvataiś cābhrasaṃnibhaiḥ
puraiś ca vividhākārai ramyair janapadais tathā
14vṛkṣaiḥ puṣpaphalopetaiḥ saṃpannadhanadhānyavān
lāvaṇena samudreṇa samantāt parivāritaḥ
15yathā ca puruṣaḥ paśyed ādarśe mukham ātmanaḥ
evaṃ sudarśanadvīpo dṛśyate candramaṇḍale
16dvir aṃśe pippalas tatra dvir aṃśe ca śaśo mahān
sarvauṣadhisamāvāpaiḥ sarvataḥ paribṛṃhitaḥ
āpas tato 'nyā vijñeyā eṣa saṃkṣepa ucyate