Book 6 Chapter 3
1vyāsa uvāca
1kharā goṣu prajāyante ramante mātṛbhiḥ sutāḥ
anārtavaṃ puṣpaphalaṃ darśayanti vane drumāḥ
2garbhiṇyo rājaputryaś ca janayanti vibhīṣaṇān
kravyādān pakṣiṇaś caiva gomāyūn aparān mṛgān
3triviṣāṇāś caturnetrāḥ pañcapādā dvimehanāḥ
dviśīrṣāś ca dvipucchāś ca daṃṣṭriṇaḥ paśavo 'śivāḥ
4jāyante vivṛtāsyāś ca vyāharanto 'śivā giraḥ
tripadāḥ śikhinas tārkṣyāś caturdaṃṣṭrā viṣāṇinaḥ
5tathaivānyāś ca dṛśyante striyaś ca brahmavādinām
vainateyān mayūrāṃś ca janayantyaḥ pure tava
6govatsaṃ vaḍavā sūte śvā sṛgālaṃ mahīpate
krakarāñ śārikāś caiva śukāṃś cāśubhavādinaḥ
7striyaḥ kāś cit prajāyante catasraḥ pañca kanyakāḥ
tā jātamātrā nṛtyanti gāyanti ca hasanti ca
8pṛthagjanasya kuḍakāḥ stanapāḥ stenaveśmani
nṛtyanti parigāyanti vedayanto mahad bhayam
9pratimāś cālikhanty anye saśastrāḥ kālacoditāḥ
anyonyam abhidhāvanti śiśavo daṇḍapāṇayaḥ
uparundhanti kṛtvā ca nagarāṇi yuyutsavaḥ
10padmotpalāni vṛkṣeṣu jāyante kumudāni ca
viṣvagvātāś ca vānty ugrā rajo na vyupaśāmyati
11abhīkṣṇaṃ kampate bhūmir arkaṃ rāhus tathāgrasat
śveto grahas tathā citrāṃ samatikramya tiṣṭhati
12abhāvaṃ hi viśeṣeṇa kurūṇāṃ pratipaśyati
dhūmaketur mahāghoraḥ puṣyam ākramya tiṣṭhati
13senayor aśivaṃ ghoraṃ kariṣyati mahāgrahaḥ
maghāsv aṅgārako vakraḥ śravaṇe ca bṛhaspatiḥ
14bhāgyaṃ nakṣatram ākramya sūryaputreṇa pīḍyate
śukraḥ proṣṭhapade pūrve samāruhya viśāṃ pate
uttare tu parikramya sahitaḥ pratyudīkṣate
15śyāmo grahaḥ prajvalitaḥ sadhūmaḥ sahapāvakaḥ
aindraṃ tejasvi nakṣatraṃ jyeṣṭhām ākramya tiṣṭhati
16dhruvaḥ prajvalito ghoram apasavyaṃ pravartate
citrāsvātyantare caiva dhiṣṭhitaḥ paruṣo grahaḥ
17vakrānuvakraṃ kṛtvā ca śravaṇe pāvakaprabhaḥ
brahmarāśiṃ samāvṛtya lohitāṅgo vyavasthitaḥ
18sarvasasyapraticchannā pṛthivī phalamālinī
pañcaśīrṣā yavāś caiva śataśīrṣāś ca śālayaḥ
19pradhānāḥ sarvalokasya yāsv āyattam idaṃ jagat
tā gāvaḥ prasnutā vatsaiḥ śoṇitaṃ prakṣaranty uta
20niścerur apidhānebhyaḥ khaḍgāḥ prajvalitā bhṛśam
vyaktaṃ paśyanti śastrāṇi saṃgrāmaṃ samupasthitam
21agnivarṇā yathā bhāsaḥ śastrāṇām udakasya ca
kavacānāṃ dhvajānāṃ ca bhaviṣyati mahān kṣayaḥ
22dikṣu prajvalitāsyāś ca vyāharanti mṛgadvijāḥ
atyāhitaṃ darśayanto vedayanti mahad bhayam
23ekapakṣākṣicaraṇaḥ śakuniḥ khacaro niśi
raudraṃ vadati saṃrabdhaḥ śoṇitaṃ chardayan muhuḥ
24grahau tāmrāruṇaśikhau prajvalantāv iva sthitau
saptarṣīṇām udārāṇāṃ samavacchādya vai prabhām
25saṃvatsarasthāyinau ca grahau prajvalitāv ubhau
viśākhayoḥ samīpasthau bṛhaspatiśanaiścarau
26kṛttikāsu grahas tīvro nakṣatre prathame jvalan
vapūṃṣy apaharan bhāsā dhūmaketur iva sthitaḥ
27triṣu pūrveṣu sarveṣu nakṣatreṣu viśāṃ pate
budhaḥ saṃpatate 'bhīkṣṇaṃ janayan sumahad bhayam
28caturdaśīṃ pañcadaśīṃ bhūtapūrvāṃ ca ṣoḍaśīm
imāṃ tu nābhijānāmi amāvāsyāṃ trayodaśīm
29candrasūryāv ubhau grastāv ekamāse trayodaśīm
aparvaṇi grahāv etau prajāḥ saṃkṣapayiṣyataḥ
30rajovṛtā diśaḥ sarvāḥ pāṃsuvarṣaiḥ samantataḥ
utpātameghā raudrāś ca rātrau varṣanti śoṇitam
31māṃsavarṣaṃ punas tīvram āsīt kṛṣṇacaturdaśīm
ardharātre mahāghoram atṛpyaṃs tatra rākṣasāḥ
32pratisroto 'vahan nadyaḥ saritaḥ śoṇitodakāḥ
phenāyamānāḥ kūpāś ca nardanti vṛṣabhā iva
patanty ulkāḥ sanirghātāḥ śuṣkāśanivimiśritāḥ
33adya caiva niśāṃ vyuṣṭām udaye bhānur āhataḥ
jvalantībhir maholkābhiś caturbhiḥ sarvatodiśam
34ādityam upatiṣṭhadbhis tatra coktaṃ maharṣibhiḥ
bhūmipālasahasrāṇāṃ bhūmiḥ pāsyati śoṇitam
35kailāsamandarābhyāṃ tu tathā himavato gireḥ
sahasraśo mahāśabdaṃ śikharāṇi patanti ca
36mahābhūtā bhūmikampe caturaḥ sāgarān pṛthak
velām udvartayanti sma kṣobhayantaḥ punaḥ punaḥ
37vṛkṣān unmathya vānty ugrā vātāḥ śarkarakarṣiṇaḥ
patanti caityavṛkṣāś ca grāmeṣu nagareṣu ca
38pītalohitanīlaś ca jvalaty agnir huto dvijaiḥ
vāmārciḥ śāvagandhī ca dhūmaprāyaḥ kharasvanaḥ
sparśā gandhā rasāś caiva viparītā mahīpate
39dhūmāyante dhvajā rājñāṃ kampamānā muhur muhuḥ
muñcanty aṅgāravarṣāṇi bheryo 'tha paṭahās tathā
40prāsādaśikharāgreṣu puradvāreṣu caiva hi
gṛdhrāḥ paripatanty ugrā vāmaṃ maṇḍalam āśritāḥ
41pakvāpakveti subhṛśaṃ vāvāśyante vayāṃsi ca
nilīyante dhvajāgreṣu kṣayāya pṛthivīkṣitām
42dhyāyantaḥ prakirantaś ca vālān vepathusaṃyutāḥ
rudanti dīnās turagā mātaṅgāś ca sahasraśaḥ
43etac chrutvā bhavān atra prāptakālaṃ vyavasyatām
yathā lokaḥ samucchedaṃ nāyaṃ gaccheta bhārata
44vaiśaṃpāyana uvāca
44pitur vaco niśamyaitad dhṛtarāṣṭro 'bravīd idam
diṣṭam etat purā manye bhaviṣyati na saṃśayaḥ
45kṣatriyāḥ kṣatradharmeṇa vadhyante yadi saṃyuge
vīralokaṃ samāsādya sukhaṃ prāpsyanti kevalam
46iha kīrtiṃ pare loke dīrghakālaṃ mahat sukham
prāpsyanti puruṣavyāghrāḥ prāṇāṃs tyaktvā mahāhave