Book 6 Chapter 2
1vaiśaṃpāyana uvāca
1tataḥ pūrvāpare saṃdhye samīkṣya bhagavān ṛṣiḥ
sarvavedavidāṃ śreṣṭho vyāsaḥ satyavatīsutaḥ
2bhaviṣyati raṇe ghore bharatānāṃ pitāmahaḥ
pratyakṣadarśī bhagavān bhūtabhavyabhaviṣyavit
3vaicitravīryaṃ rājānaṃ sa rahasyaṃ bravīd idam
śocantam ārtaṃ dhyāyantaṃ putrāṇām anayaṃ tadā
4vyāsa uvāca
4rājan parītakālās te putrāś cānye ca bhūmipāḥ
te haniṣyanti saṃgrāme samāsādyetaretaram
5teṣu kālaparīteṣu vinaśyatsu ca bhārata
kālaparyāyam ājñāya mā sma śoke manaḥ kṛthāḥ
6yadi tv icchasi saṃgrāme draṣṭum enaṃ viśāṃ pate
cakṣur dadāni te hanta yuddham etan niśāmaya
7dhṛtarāṣṭra uvāca
7na rocaye jñātivadhaṃ draṣṭuṃ brahmarṣisattama
yuddham etat tv aśeṣeṇa śṛṇuyāṃ tava tejasā
8vaiśaṃpāyana uvāca
8tasminn anicchati draṣṭuṃ saṃgrāmaṃ śrotum icchati
varāṇām īśvaro dātā saṃjayāya varaṃ dadau
9vyāsa uvāca
9eṣa te saṃjayo rājan yuddham etad vadiṣyati
etasya sarvaṃ saṃgrāme naparokṣaṃ bhaviṣyati
10cakṣuṣā saṃjayo rājan divyenaiṣa samanvitaḥ
kathayiṣyati te yuddhaṃ sarvajñaś ca bhaviṣyati
11prakāśaṃ vā rahasyaṃ vā rātrau vā yadi vā divā
manasā cintitam api sarvaṃ vetsyati saṃjayaḥ
12nainaṃ śastrāṇi bhetsyanti nainaṃ bādhiṣyate śramaḥ
gāvalgaṇir ayaṃ jīvan yuddhād asmād vimokṣyate
13ahaṃ ca kīrtim eteṣāṃ kurūṇāṃ bharatarṣabha
pāṇḍavānāṃ ca sarveṣāṃ prathayiṣyāmi mā śucaḥ
14diṣṭam etat purā caiva nātra śocitum arhasi
na caiva śakyaṃ saṃyantuṃ yato dharmas tato jayaḥ
15vaiśaṃpāyana uvāca
15evam uktvā sa bhagavān kurūṇāṃ prapitāmahaḥ
punar eva mahābāhuṃ dhṛtarāṣṭram uvāca ha
16iha yuddhe mahārāja bhaviṣyati mahān kṣayaḥ
yathemāni nimittāni bhayāyādyopalakṣaye
17śyenā gṛdhrāś ca kākāś ca kaṅkāś ca sahitā balaiḥ
saṃpatanti vanānteṣu samavāyāṃś ca kurvate
18atyugraṃ ca prapaśyanti yuddham ānandino dvijāḥ
kravyādā bhakṣayiṣyanti māṃsāni gajavājinām
19khaṭākhaṭeti vāśanto bhairavaṃ bhayavedinaḥ
kahvāḥ prayānti madhyena dakṣiṇām abhito diśam
20ubhe pūrvāpare saṃdhye nityaṃ paśyāmi bhārata
udayāstamane sūryaṃ kabandhaiḥ parivāritam
21śvetalohitaparyantāḥ kṛṣṇagrīvāḥ savidyutaḥ
trivarṇāḥ parighāḥ saṃdhau bhānum āvārayanty uta
22jvalitārkendunakṣatraṃ nirviśeṣadinakṣapam
ahorātraṃ mayā dṛṣṭaṃ tatkṣayāya bhaviṣyati
23alakṣyaḥ prabhayā hīnaḥ paurṇamāsīṃ ca kārttikīm
candro 'bhūd agnivarṇaś ca samavarṇe nabhastale
24svapsyanti nihatā vīrā bhūmim āvṛtya pārthivāḥ
rājāno rājaputrāś ca śūrāḥ parighabāhavaḥ
25antarikṣe varāhasya vṛṣadaṃśasya cobhayoḥ
praṇādaṃ yudhyato rātrau raudraṃ nityaṃ pralakṣaye
26devatāpratimāś cāpi kampanti ca hasanti ca
vamanti rudhiraṃ cāsyaiḥ svidyanti prapatanti ca
27anāhatā dundubhayaḥ praṇadanti viśāṃ pate
ayuktāś ca pravartante kṣatriyāṇāṃ mahārathāḥ
28kokilāḥ śatapatrāś ca cāṣā bhāsāḥ śukās tathā
sārasāś ca mayūrāś ca vāco muñcanti dāruṇāḥ
29gṛhītaśastrābharaṇā varmiṇo vājipṛṣṭhagāḥ
aruṇodayeṣu dṛśyante śataśaḥ śalabhavrajāḥ
30ubhe saṃdhye prakāśete diśāṃ dāhasamanvite
āsīd rudhiravarṣaṃ ca asthivarṣaṃ ca bhārata
31yā caiṣā viśrutā rājaṃs trailokye sādhusaṃmatā
arundhatī tayāpy eṣa vasiṣṭhaḥ pṛṣṭhataḥ kṛtaḥ
32rohiṇīṃ pīḍayann eṣa sthito rājañ śanaiścaraḥ
vyāvṛttaṃ lakṣma somasya bhaviṣyati mahad bhayam
33anabhre ca mahāghoraṃ stanitaṃ śrūyate 'niśam
vāhanānāṃ ca rudatāṃ prapatanty aśrubindavaḥ