Book 5 Chapter 193
1bhīṣma uvāca
1śikhaṇḍivākyaṃ śrutvātha sa yakṣo bharatarṣabha
provāca manasā cintya daivenopanipīḍitaḥ
bhavitavyaṃ tathā tad dhi mama duḥkhāya kaurava
2bhadre kāmaṃ kariṣyāmi samayaṃ tu nibodha me
kiṃ cit kālāntaraṃ dāsye puṃliṅgaṃ svam idaṃ tava
āgantavyaṃ tvayā kāle satyam etad bravīmi te
3prabhuḥ saṃkalpasiddho 'smi kāmarūpī vihaṃgamaḥ
matprasādāt puraṃ caiva trāhi bandhūṃś ca kevalān
4strīliṅgaṃ dhārayiṣyāmi tvadīyaṃ pārthivātmaje
satyaṃ me pratijānīhi kariṣyāmi priyaṃ tava
5śikhaṇḍy uvāca
5pratidāsyāmi bhagavaṃl liṅgaṃ punar idaṃ tava
kiṃ cit kālāntaraṃ strītvaṃ dhārayasva niśācara
6pratiprayāte dāśārṇe pārthive hemavarmaṇi
kanyaivāhaṃ bhaviṣyāmi puruṣas tvaṃ bhaviṣyasi
7bhīṣma uvāca
7ity uktvā samayaṃ tatra cakrāte tāv ubhau nṛpa
anyonyasyānabhidrohe tau saṃkrāmayatāṃ tataḥ
8strīliṅgaṃ dhārayām āsa sthūṇo yakṣo narādhipa
yakṣarūpaṃ ca tad dīptaṃ śikhaṇḍī pratyapadyata
9tataḥ śikhaṇḍī pāñcālyaḥ puṃstvam āsādya pārthiva
viveśa nagaraṃ hṛṣṭaḥ pitaraṃ ca samāsadat
yathāvṛttaṃ tu tat sarvam ācakhyau drupadasya ca
10drupadas tasya tac chrutvā harṣam āhārayat param
sabhāryas tac ca sasmāra maheśvaravacas tadā
11tataḥ saṃpreṣayām āsa daśārṇādhipater nṛpa
puruṣo 'yaṃ mama sutaḥ śraddhattāṃ me bhavān iti
12atha dāśārṇako rājā sahasābhyāgamat tadā
pāñcālarājaṃ drupadaṃ duḥkhāmarṣasamanvitaḥ
13tataḥ kāmpilyam āsādya daśārṇādhipatis tadā
preṣayām āsa satkṛtya dūtaṃ brahmavidāṃ varam
14brūhi madvacanād dūta pāñcālyaṃ taṃ nṛpādhamam
yad vai kanyāṃ svakanyārthe vṛtavān asi durmate
phalaṃ tasyāvalepasya drakṣyasy adya na saṃśayaḥ
15evam uktas tu tenāsau brāhmaṇo rājasattama
dūtaḥ prayāto nagaraṃ dāśārṇanṛpacoditaḥ
16tata āsādayām āsa purodhā drupadaṃ pure
tasmai pāñcālako rājā gām arghyaṃ ca susatkṛtam
prāpayām āsa rājendra saha tena śikhaṇḍinā
17tāṃ pūjāṃ nābhyanandat sa vākyaṃ cedam uvāca ha
yad uktaṃ tena vīreṇa rājñā kāñcanavarmaṇā
18yat te 'ham adhamācāra duhitrarthe 'smi vañcitaḥ
tasya pāpasya karaṇāt phalaṃ prāpnuhi durmate
19dehi yuddhaṃ narapate mamādya raṇamūrdhani
uddhariṣyāmi te sadyaḥ sāmātyasutabāndhavam
20tad upālambhasaṃyuktaṃ śrāvitaḥ kila pārthivaḥ
daśārṇapatidūtena mantrimadhye purodhasā
21abravīd bharataśreṣṭha drupadaḥ praṇayānataḥ
yad āha māṃ bhavān brahman saṃbandhivacanād vacaḥ
tasyottaraṃ prativaco dūta eva vadiṣyati
22tataḥ saṃpreṣayām āsa drupado 'pi mahātmane
hiraṇyavarmaṇe dūtaṃ brāhmaṇaṃ vedapāragam
23samāgamya tu rājñā sa daśārṇapatinā tadā
tad vākyam ādade rājan yad uktaṃ drupadena ha
24āgamaḥ kriyatāṃ vyaktaṃ kumāro vai suto mama
mithyaitad uktaṃ kenāpi tan na śraddheyam ity uta
25tataḥ sa rājā drupadasya śrutvā; vimarśayukto yuvatīr variṣṭhāḥ
saṃpreṣayām āsa sucārurūpāḥ; śikhaṇḍinaṃ strī pumān veti vettum
26tāḥ preṣitās tattvabhāvaṃ viditvā; prītyā rājñe tac chaśaṃsur hi sarvam
śikhaṇḍinaṃ puruṣaṃ kauravendra; daśārṇarājāya mahānubhāvam
27tataḥ kṛtvā tu rājā sa āgamaṃ prītimān atha
saṃbandhinā samāgamya hṛṣṭo vāsam uvāsa ha
28śikhaṇḍine ca muditaḥ prādād vittaṃ janeśvaraḥ
hastino 'śvāṃś ca gāś caiva dāsyo bahuśatās tathā
pūjitaś ca pratiyayau nivartya tanayāṃ kila
29vinītakilbiṣe prīte hemavarmaṇi pārthive
pratiyāte tu dāśārṇe hṛṣṭarūpā śikhaṇḍinī
30kasya cit tv atha kālasya kubero naravāhanaḥ
lokānuyātrāṃ kurvāṇaḥ sthūṇasyāgān niveśanam
31sa tadgṛhasyopari vartamāna; ālokayām āsa dhanādhigoptā
sthūṇasya yakṣasya niśāmya veśma; svalaṃkṛtaṃ mālyaguṇair vicitram
32lājaiś ca gandhaiś ca tathā vitānair; abhyarcitaṃ dhūpanadhūpitaṃ ca
dhvajaiḥ patākābhir alaṃkṛtaṃ ca; bhakṣyānnapeyāmiṣadattahomam
33tat sthānaṃ tasya dṛṣṭvā tu sarvataḥ samalaṃkṛtam
athābravīd yakṣapatis tān yakṣān anugāṃs tadā
34svalaṃkṛtam idaṃ veśma sthūṇasyāmitavikramāḥ
nopasarpati māṃ cāpi kasmād adya sumandadhīḥ
35yasmāj jānan sumandātmā mām asau nopasarpati
tasmāt tasmai mahādaṇḍo dhāryaḥ syād iti me matiḥ
36yakṣā ūcuḥ
36drupadasya sutā rājan rājño jātā śikhaṇḍinī
tasyai nimitte kasmiṃś cit prādāt puruṣalakṣaṇam
37agrahīl lakṣaṇaṃ strīṇāṃ strībhūtas tiṣṭhate gṛhe
nopasarpati tenāsau savrīḍaḥ strīsvarūpavān
38etasmāt kāraṇād rājan sthūṇo na tvādya paśyati
śrutvā kuru yathānyāyaṃ vimānam iha tiṣṭhatām
39bhīṣma uvāca
39ānīyatāṃ sthūṇa iti tato yakṣādhipo 'bravīt
kartāsmi nigrahaṃ tasyety uvāca sa punaḥ punaḥ
40so 'bhyagacchata yakṣendram āhūtaḥ pṛthivīpate
strīsvarūpo mahārāja tasthau vrīḍāsamanvitaḥ
41taṃ śaśāpa susaṃkruddho dhanadaḥ kurunandana
evam eva bhavatv asya strītvaṃ pāpasya guhyakāḥ
42tato 'bravīd yakṣapatir mahātmā; yasmād adās tv avamanyeha yakṣān
śikhaṇḍine lakṣaṇaṃ pāpabuddhe; strīlakṣaṇaṃ cāgrahīḥ pāpakarman
43apravṛttaṃ sudurbuddhe yasmād etat kṛtaṃ tvayā
tasmād adya prabhṛty eva tvaṃ strī sa puruṣas tathā
44tataḥ prasādayām āsur yakṣā vaiśravaṇaṃ kila
sthūṇasyārthe kuruṣvāntaṃ śāpasyeti punaḥ punaḥ
45tato mahātmā yakṣendraḥ pratyuvācānugāminaḥ
sarvān yakṣagaṇāṃs tāta śāpasyāntacikīrṣayā
46hate śikhaṇḍini raṇe svarūpaṃ pratipatsyate
sthūṇo yakṣo nirudvego bhavatv iti mahāmanāḥ
47ity uktvā bhagavān devo yakṣarākṣasapūjitaḥ
prayayau saha taiḥ sarvair nimeṣāntaracāribhiḥ
48sthūṇas tu śāpaṃ saṃprāpya tatraiva nyavasat tadā
samaye cāgamat taṃ vai śikhaṇḍī sa kṣapācaram
49so 'bhigamyābravīd vākyaṃ prāpto 'smi bhagavann iti
tam abravīt tataḥ sthūṇaḥ prīto 'smīti punaḥ punaḥ
50ārjavenāgataṃ dṛṣṭvā rājaputraṃ śikhaṇḍinam
sarvam eva yathāvṛttam ācacakṣe śikhaṇḍine
51yakṣa uvāca
51śapto vaiśravaṇenāsmi tvatkṛte pārthivātmaja
gacchedānīṃ yathākāmaṃ cara lokān yathāsukham
52diṣṭam etat purā manye na śakyam ativartitum
gamanaṃ tava ceto hi paulastyasya ca darśanam
53bhīṣma uvāca
53evam uktaḥ śikhaṇḍī tu sthūṇayakṣeṇa bhārata
pratyājagāma nagaraṃ harṣeṇa mahatānvitaḥ
54pūjayām āsa vividhair gandhamālyair mahādhanaiḥ
dvijātīn devatāś cāpi caityān atha catuṣpathān
55drupadaḥ saha putreṇa siddhārthena śikhaṇḍinā
mudaṃ ca paramāṃ lebhe pāñcālyaḥ saha bāndhavaiḥ
56śiṣyārthaṃ pradadau cāpi droṇāya kurupuṃgava
śikhaṇḍinaṃ mahārāja putraṃ strīpūrviṇaṃ tathā
57pratipede catuṣpādaṃ dhanurvedaṃ nṛpātmajaḥ
śikhaṇḍī saha yuṣmābhir dhṛṣṭadyumnaś ca pārṣataḥ
58mama tv etac carās tāta yathāvat pratyavedayan
jaḍāndhabadhirākārā ye yuktā drupade mayā
59evam eṣa mahārāja strīpumān drupadātmajaḥ
saṃbhūtaḥ kauravaśreṣṭha śikhaṇḍī rathasattamaḥ
60jyeṣṭhā kāśipateḥ kanyā ambā nāmeti viśrutā
drupadasya kule jātā śikhaṇḍī bharatarṣabha
61nāham enaṃ dhanuṣpāṇiṃ yuyutsuṃ samupasthitam
muhūrtam api paśyeyaṃ prahareyaṃ na cāpy uta
62vratam etan mama sadā pṛthivyām api viśrutam
striyāṃ strīpūrvake cāpi strīnāmni strīsvarūpiṇi
63na muñceyam ahaṃ bāṇān iti kauravanandana
na hanyām aham etena kāraṇena śikhaṇḍinam
64etat tattvam ahaṃ veda janma tāta śikhaṇḍinaḥ
tato nainaṃ haniṣyāmi samareṣv ātatāyinam
65yadi bhīṣmaḥ striyaṃ hanyād dhanyād ātmānam apy uta
nainaṃ tasmād dhaniṣyāmi dṛṣṭvāpi samare sthitam
66saṃjaya uvāca
66etac chrutvā tu kauravyo rājā duryodhanas tadā
muhūrtam iva sa dhyātvā bhīṣme yuktam amanyata