Book 5 Chapter 192
1bhīṣma uvāca
1tataḥ śikhaṇḍino mātā yathātattvaṃ narādhipa
ācacakṣe mahābāho bhartre kanyāṃ śikhaṇḍinīm
2aputrayā mayā rājan sapatnīnāṃ bhayād idam
kanyā śikhaṇḍinī jātā puruṣo vai niveditaḥ
3tvayā caiva naraśreṣṭha tan me prītyānumoditam
putrakarma kṛtaṃ caiva kanyāyāḥ pārthivarṣabha
bhāryā coḍhā tvayā rājan daśārṇādhipateḥ sutā
4tvayā ca prāg abhihitaṃ devavākyārthadarśanāt
kanyā bhūtvā pumān bhāvīty evaṃ caitad upekṣitam
5etac chrutvā drupado yajñasenaḥ; sarvaṃ tattvaṃ mantravidbhyo nivedya
mantraṃ rājā mantrayām āsa rājan; yad yad yuktaṃ rakṣaṇe vai prajānām
6saṃbandhakaṃ caiva samarthya tasmin; dāśārṇake vai nṛpatau narendra
svayaṃ kṛtvā vipralambhaṃ yathāvan; mantraikāgro niścayaṃ vai jagāma
7svabhāvaguptaṃ nagaram āpatkāle tu bhārata
gopayām āsa rājendra sarvataḥ samalaṃkṛtam
8ārtiṃ ca paramāṃ rājā jagāma saha bhāryayā
daśārṇapatinā sārdhaṃ virodhe bharatarṣabha
9kathaṃ saṃbandhinā sārdhaṃ na me syād vigraho mahān
iti saṃcintya manasā daivatāny arcayat tadā
10taṃ tu dṛṣṭvā tadā rājan devī devaparaṃ tathā
arcāṃ prayuñjānam atho bhāryā vacanam abravīt
11devānāṃ pratipattiś ca satyā sādhumatā sadā
sā tu duḥkhārṇavaṃ prāpya naḥ syād arcayatāṃ bhṛśam
12daivatāni ca sarvāṇi pūjyantāṃ bhūridakṣiṇaiḥ
agnayaś cāpi hūyantāṃ dāśārṇapratiṣedhane
13ayuddhena nivṛttiṃ ca manasā cintayābhibho
devatānāṃ prasādena sarvam etad bhaviṣyati
14mantribhir mantritaṃ sārdhaṃ tvayā yat pṛthulocana
purasyāsyāvināśāya tac ca rājaṃs tathā kuru
15daivaṃ hi mānuṣopetaṃ bhṛśaṃ sidhyati pārthiva
parasparavirodhāt tu nānayoḥ siddhir asti vai
16tasmād vidhāya nagare vidhānaṃ sacivaiḥ saha
arcayasva yathākāmaṃ daivatāni viśāṃ pate
17evaṃ saṃbhāṣamāṇau tau dṛṣṭvā śokaparāyaṇau
śikhaṇḍinī tadā kanyā vrīḍiteva manasvinī
18tataḥ sā cintayām āsa matkṛte duḥkhitāv ubhau
imāv iti tataś cakre matiṃ prāṇavināśane
19evaṃ sā niścayaṃ kṛtvā bhṛśaṃ śokaparāyaṇā
jagāma bhavanaṃ tyaktvā gahanaṃ nirjanaṃ vanam
20yakṣeṇarddhimatā rājan sthūṇākarṇena pālitam
tadbhayād eva ca jano visarjayati tad vanam
21tatra sthūṇasya bhavanaṃ sudhāmṛttikalepanam
lājollāpikadhūmāḍhyam uccaprākāratoraṇam
22tat praviśya śikhaṇḍī sā drupadasyātmajā nṛpa
anaśnatī bahutithaṃ śarīram upaśoṣayat
23darśayām āsa tāṃ yakṣaḥ sthūṇo madhvakṣasaṃyutaḥ
kimartho 'yaṃ tavārambhaḥ kariṣye brūhi māciram
24aśakyam iti sā yakṣaṃ punaḥ punar uvāca ha
kariṣyāmīti caināṃ sa pratyuvācātha guhyakaḥ
25dhaneśvarasyānucaro varado 'smi nṛpātmaje
adeyam api dāsyāmi brūhi yat te vivakṣitam
26tataḥ śikhaṇḍī tat sarvam akhilena nyavedayat
tasmai yakṣapradhānāya sthūṇākarṇāya bhārata
27āpanno me pitā yakṣa nacirād vinaśiṣyati
abhiyāsyati saṃkruddho daśārṇādhipatir hi tam
28mahābalo mahotsāhaḥ sa hemakavaco nṛpaḥ
tasmād rakṣasva māṃ yakṣa pitaraṃ mātaraṃ ca me
29pratijñāto hi bhavatā duḥkhapratinayo mama
bhaveyaṃ puruṣo yakṣa tvatprasādād aninditaḥ
30yāvad eva sa rājā vai nopayāti puraṃ mama
tāvad eva mahāyakṣa prasādaṃ kuru guhyaka