Book 5 Chapter 191
1bhīṣma uvāca
1evam uktasya dūtena drupadasya tadā nṛpa
corasyeva gṛhītasya na prāvartata bhāratī
2sa yatnam akarot tīvraṃ saṃbandhair anusāntvanaiḥ
dūtair madhurasaṃbhāṣair naitad astīti saṃdiśan
3sa rājā bhūya evātha kṛtvā tattvata āgamam
kanyeti pāñcālasutāṃ tvaramāṇo 'bhiniryayau
4tataḥ saṃpreṣayām āsa mitrāṇām amitaujasām
duhitur vipralambhaṃ taṃ dhātrīṇāṃ vacanāt tadā
5tataḥ samudayaṃ kṛtvā balānāṃ rājasattamaḥ
abhiyāne matiṃ cakre drupadaṃ prati bhārata
6tataḥ saṃmantrayām āsa mitraiḥ saha mahīpatiḥ
hiraṇyavarmā rājendra pāñcālyaṃ pārthivaṃ prati
7tatra vai niścitaṃ teṣām abhūd rājñāṃ mahātmanām
tathyaṃ ced bhavati hy etat kanyā rājañ śikhaṇḍinī
baddhvā pāñcālarājānam ānayiṣyāmahe gṛhān
8anyaṃ rājānam ādhāya pāñcāleṣu nareśvaram
ghātayiṣyāma nṛpatiṃ drupadaṃ saśikhaṇḍinam
9sa tadā dūtam ājñāya punaḥ kṣattāram īśvaraḥ
prāsthāpayat pārṣatāya hanmīti tvāṃ sthiro bhava
10sa prakṛtyā ca vai bhīruḥ kilbiṣī ca narādhipaḥ
bhayaṃ tīvram anuprāpto drupadaḥ pṛthivīpatiḥ
11visṛjya dūtaṃ dāśārṇaṃ drupadaḥ śokakarśitaḥ
sametya bhāryāṃ rahite vākyam āha narādhipaḥ
12bhayena mahatāviṣṭo hṛdi śokena cāhataḥ
pāñcālarājo dayitāṃ mātaraṃ vai śikhaṇḍinaḥ
13abhiyāsyati māṃ kopāt saṃbandhī sumahābalaḥ
hiraṇyavarmā nṛpatiḥ karṣamāṇo varūthinīm
14kim idānīṃ kariṣyāmi mūḍhaḥ kanyām imāṃ prati
śikhaṇḍī kila putras te kanyeti pariśaṅkitaḥ
15iti niścitya tattvena samitraḥ sabalānugaḥ
vañcito 'smīti manvāno māṃ kiloddhartum icchati
16kim atra tathyaṃ suśroṇi kiṃ mithyā brūhi śobhane
śrutvā tvattaḥ śubhe vākyaṃ saṃvidhāsyāmy ahaṃ tathā
17ahaṃ hi saṃśayaṃ prāpto bālā ceyaṃ śikhaṇḍinī
tvaṃ ca rājñi mahat kṛcchraṃ saṃprāptā varavarṇini
18sā tvaṃ sarvavimokṣāya tattvam ākhyāhi pṛcchataḥ
tathā vidadhyāṃ suśroṇi kṛtyasyāsya śucismite
śikhaṇḍini ca mā bhais tvaṃ vidhāsye tatra tattvataḥ
19kriyayāhaṃ varārohe vañcitaḥ putradharmataḥ
mayā dāśārṇako rājā vañcitaś ca mahīpatiḥ
tad ācakṣva mahābhāge vidhāsye tatra yad dhitam
20jānatāpi narendreṇa khyāpanārthaṃ parasya vai
prakāśaṃ coditā devī pratyuvāca mahīpatim