Book 5 Chapter 188
1bhīṣma uvāca
1tatas te tāpasāḥ sarve tapase dhṛtaniścayām
dṛṣṭvā nyavartayaṃs tāta kiṃ kāryam iti cābruvan
2tān uvāca tataḥ kanyā tapovṛddhān ṛṣīṃs tadā
nirākṛtāsmi bhīṣmeṇa bhraṃśitā patidharmataḥ
3vadhārthaṃ tasya dīkṣā me na lokārthaṃ tapodhanāḥ
nihatya bhīṣmaṃ gaccheyaṃ śāntim ity eva niścayaḥ
4yatkṛte duḥkhavasatim imāṃ prāptāsmi śāśvatīm
patilokād vihīnā ca naiva strī na pumān iha
5nāhatvā yudhi gāṅgeyaṃ nivarteyaṃ tapodhanāḥ
eṣa me hṛdi saṃkalpo yadartham idam udyatam
6strībhāve parinirviṇṇā puṃstvārthe kṛtaniścayā
bhīṣme praticikīrṣāmi nāsmi vāryeti vai punaḥ
7tāṃ devo darśayām āsa śūlapāṇir umāpatiḥ
madhye teṣāṃ maharṣīṇāṃ svena rūpeṇa bhāminīm
8chandyamānā vareṇātha sā vavre matparājayam
vadhiṣyasīti tāṃ devaḥ pratyuvāca manasvinīm
9tataḥ sā punar evātha kanyā rudram uvāca ha
upapadyet kathaṃ deva striyo mama jayo yudhi
strībhāvena ca me gāḍhaṃ manaḥ śāntam umāpate
10pratiśrutaś ca bhūteśa tvayā bhīṣmaparājayaḥ
yathā sa satyo bhavati tathā kuru vṛṣadhvaja
yathā hanyāṃ samāgamya bhīṣmaṃ śāṃtanavaṃ yudhi
11tām uvāca mahādevaḥ kanyāṃ kila vṛṣadhvajaḥ
na me vāg anṛtaṃ bhadre prāha satyaṃ bhaviṣyati
12vadhiṣyasi raṇe bhīṣmaṃ puruṣatvaṃ ca lapsyase
smariṣyasi ca tat sarvaṃ deham anyaṃ gatā satī
13drupadasya kule jātā bhaviṣyasi mahārathaḥ
śīghrāstraś citrayodhī ca bhaviṣyasi susaṃmataḥ
14yathoktam eva kalyāṇi sarvam etad bhaviṣyati
bhaviṣyasi pumān paścāt kasmāc cit kālaparyayāt
15evam uktvā mahātejāḥ kapardī vṛṣabhadhvajaḥ
paśyatām eva viprāṇāṃ tatraivāntaradhīyata
16tataḥ sā paśyatāṃ teṣāṃ maharṣīṇām aninditā
samāhṛtya vanāt tasmāt kāṣṭhāni varavarṇinī
17citāṃ kṛtvā sumahatīṃ pradāya ca hutāśanam
pradīpte 'gnau mahārāja roṣadīptena cetasā
18uktvā bhīṣmavadhāyeti praviveśa hutāśanam
jyeṣṭhā kāśisutā rājan yamunām abhito nadīm