Book 5 Chapter 187
1rāma uvāca
1pratyakṣam etal lokānāṃ sarveṣām eva bhāmini
yathā mayā paraṃ śaktyā kṛtaṃ vai pauruṣaṃ mahat
2na caiva yudhi śaknomi bhīṣmaṃ śastrabhṛtāṃ varam
viśeṣayitum atyartham uttamāstrāṇi darśayan
3eṣā me paramā śaktir etan me paramaṃ balam
yatheṣṭaṃ gamyatāṃ bhadre kim anyad vā karomi te
4bhīṣmam eva prapadyasva na te 'nyā vidyate gatiḥ
nirjito hy asmi bhīṣmeṇa mahāstrāṇi pramuñcatā
5bhīṣma uvāca
5evam uktvā tato rāmo viniḥśvasya mahāmanāḥ
tūṣṇīm āsīt tadā kanyā provāca bhṛgunandanam
6bhagavann evam evaitad yathāha bhagavāṃs tathā
ajeyo yudhi bhīṣmo 'yam api devair udāradhīḥ
7yathāśakti yathotsāhaṃ mama kāryaṃ kṛtaṃ tvayā
anidhāya raṇe vīryam astrāṇi vividhāni ca
8na caiṣa śakyate yuddhe viśeṣayitum antataḥ
na cāham enaṃ yāsyāmi punar bhīṣmaṃ kathaṃ cana
9gamiṣyāmi tu tatrāhaṃ yatra bhīṣmaṃ tapodhana
samare pātayiṣyāmi svayam eva bhṛgūdvaha
10evam uktvā yayau kanyā roṣavyākulalocanā
tapase dhṛtasaṃkalpā mama cintayatī vadham
11tato mahendraṃ saha tair munibhir bhṛgusattamaḥ
yathāgataṃ yayau rāmo mām upāmantrya bhārata
12tato 'haṃ ratham āruhya stūyamāno dvijātibhiḥ
praviśya nagaraṃ mātre satyavatyai nyavedayam
yathāvṛttaṃ mahārāja sā ca māṃ pratyanandata
13puruṣāṃś cādiśaṃ prājñān kanyāvṛttāntakarmaṇi
divase divase hy asyā gatajalpitaceṣṭitam
pratyāharaṃś ca me yuktāḥ sthitāḥ priyahite mama
14yadaiva hi vanaṃ prāyāt kanyā sā tapase dhṛtā
tadaiva vyathito dīno gatacetā ivābhavam
15na hi māṃ kṣatriyaḥ kaś cid vīryeṇa vijayed yudhi
ṛte brahmavidas tāta tapasā saṃśitavratāt
16api caitan mayā rājan nārade 'pi niveditam
vyāse caiva bhayāt kāryaṃ tau cobhau mām avocatām
17na viṣādas tvayā kāryo bhīṣma kāśisutāṃ prati
daivaṃ puruṣakāreṇa ko nivartitum utsahet
18sā tu kanyā mahārāja praviśyāśramamaṇḍalam
yamunātīram āśritya tapas tepe 'timānuṣam
19nirāhārā kṛśā rūkṣā jaṭilā malapaṅkinī
ṣaṇ māsān vāyubhakṣā ca sthāṇubhūtā tapodhanā
20yamunātīram āsādya saṃvatsaram athāparam
udavāsaṃ nirāhārā pārayām āsa bhāminī
21śīrṇaparṇena caikena pārayām āsa cāparam
saṃvatsaraṃ tīvrakopā pādāṅguṣṭhāgradhiṣṭhitā
22evaṃ dvādaśa varṣāṇi tāpayām āsa rodasī
nivartyamānāpi tu sā jñātibhir naiva śakyate
23tato 'gamad vatsabhūmiṃ siddhacāraṇasevitām
āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām
24tatra puṇyeṣu deśeṣu sāplutāṅgī divāniśam
vyacarat kāśikanyā sā yathākāmavicāriṇī
25nandāśrame mahārāja tatolūkāśrame śubhe
cyavanasyāśrame caiva brahmaṇaḥ sthāna eva ca
26prayāge devayajane devāraṇyeṣu caiva ha
bhogavatyāṃ tathā rājan kauśikasyāśrame tathā
27māṇḍavyasyāśrame rājan dilīpasyāśrame tathā
rāmahrade ca kauravya pailagārgyasya cāśrame
28eteṣu tīrtheṣu tadā kāśikanyā viśāṃ pate
āplāvayata gātrāṇi tīvram āsthāya vai tapaḥ
29tām abravīt kauraveya mama mātā jalotthitā
kimarthaṃ kliśyase bhadre tathyam etad bravīhi me
30sainām athābravīd rājan kṛtāñjalir aninditā
bhīṣmo rāmeṇa samare na jitaś cārulocane
31ko 'nyas tam utsahej jetum udyateṣuṃ mahīpatim
sāhaṃ bhīṣmavināśāya tapas tapsye sudāruṇam
32carāmi pṛthivīṃ devi yathā hanyām ahaṃ nṛpam
etad vrataphalaṃ dehe parasmin syād yathā hi me
33tato 'bravīt sāgaragā jihmaṃ carasi bhāmini
naiṣa kāmo 'navadyāṅgi śakyaḥ prāptuṃ tvayābale
34yadi bhīṣmavināśāya kāśye carasi vai vratam
vratasthā ca śarīraṃ tvaṃ yadi nāma vimokṣyasi
nadī bhaviṣyasi śubhe kuṭilā vārṣikodakā
35dustīrthā cānabhijñeyā vārṣikī nāṣṭamāsikī
bhīmagrāhavatī ghorā sarvabhūtabhayaṃkarī
36evam uktvā tato rājan kāśikanyāṃ nyavartata
mātā mama mahābhāgā smayamāneva bhāminī
37kadā cid aṣṭame māsi kadā cid daśame tathā
na prāśnītodakam api punaḥ sā varavarṇinī
38sā vatsabhūmiṃ kauravya tīrthalobhāt tatas tataḥ
patitā paridhāvantī punaḥ kāśipateḥ sutā
39sā nadī vatsabhūmyāṃ tu prathitāmbeti bhārata
vārṣikī grāhabahulā dustīrthā kuṭilā tathā
40sā kanyā tapasā tena bhāgārdhena vyajāyata
nadī ca rājan vatseṣu kanyā caivābhavat tadā