Book 5 Chapter 184
1bhīṣma uvāca
1tato 'haṃ niśi rājendra praṇamya śirasā tadā
brāhmaṇānāṃ pitṝṇāṃ ca devatānāṃ ca sarvaśaḥ
2naktaṃcarāṇāṃ bhūtānāṃ rajanyāś ca viśāṃ pate
śayanaṃ prāpya rahite manasā samacintayam
3jāmadagnyena me yuddham idaṃ paramadāruṇam
ahāni subahūny adya vartate sumahātyayam
4na ca rāmaṃ mahāvīryaṃ śaknomi raṇamūrdhani
vijetuṃ samare vipraṃ jāmadagnyaṃ mahābalam
5yadi śakyo mayā jetuṃ jāmadagnyaḥ pratāpavān
daivatāni prasannāni darśayantu niśāṃ mama
6tato 'haṃ niśi rājendra prasuptaḥ śaravikṣataḥ
dakṣiṇenaiva pārśvena prabhātasamaye iva
7tato 'haṃ vipramukhyais tair yair asmi patito rathāt
utthāpito dhṛtaś caiva mā bhair iti ca sāntvitaḥ
8ta eva māṃ mahārāja svapnadarśanam etya vai
parivāryābruvan vākyaṃ tan nibodha kurūdvaha
9uttiṣṭha mā bhair gāṅgeya bhayaṃ te nāsti kiṃ cana
rakṣāmahe naravyāghra svaśarīraṃ hi no bhavān
10na tvāṃ rāmo raṇe jetā jāmadagnyaḥ kathaṃ cana
tvam eva samare rāmaṃ vijetā bharatarṣabha
11idam astraṃ sudayitaṃ pratyabhijñāsyate bhavān
viditaṃ hi tavāpy etat pūrvasmin dehadhāraṇe
12prājāpatyaṃ viśvakṛtaṃ prasvāpaṃ nāma bhārata
na hīdaṃ veda rāmo 'pi pṛthivyāṃ vā pumān kva cit
13tat smarasva mahābāho bhṛśaṃ saṃyojayasva ca
na ca rāmaḥ kṣayaṃ gantā tenāstreṇa narādhipa
14enasā ca na yogaṃ tvaṃ prāpsyase jātu mānada
svapsyate jāmadagnyo 'sau tvadbāṇabalapīḍitaḥ
15tato jitvā tvam evainaṃ punar utthāpayiṣyasi
astreṇa dayitenājau bhīṣma saṃbodhanena vai
16evaṃ kuruṣva kauravya prabhāte ratham āsthitaḥ
prasuptaṃ vā mṛtaṃ vāpi tulyaṃ manyāmahe vayam
17na ca rāmeṇa martavyaṃ kadā cid api pārthiva
tataḥ samutpannam idaṃ prasvāpaṃ yujyatām iti
18ity uktvāntarhitā rājan sarva eva dvijottamāḥ
aṣṭau sadṛśarūpās te sarve bhāsvaramūrtayaḥ