Book 5 Chapter 181
1bhīṣma uvāca
1ātmanas tu tataḥ sūto hayānāṃ ca viśāṃ pate
mama cāpanayām āsa śalyān kuśalasaṃmataḥ
2snātopavṛttais turagair labdhatoyair avihvalaiḥ
prabhāta udite sūrye tato yuddham avartata
3dṛṣṭvā māṃ tūrṇam āyāntaṃ daṃśitaṃ syandane sthitam
akarod ratham atyarthaṃ rāmaḥ sajjaṃ pratāpavān
4tato 'haṃ rāmam āyāntaṃ dṛṣṭvā samarakāṅkṣiṇam
dhanuḥśreṣṭhaṃ samutsṛjya sahasāvataraṃ rathāt
5abhivādya tathaivāhaṃ ratham āruhya bhārata
yuyutsur jāmadagnyasya pramukhe vītabhīḥ sthitaḥ
6tato māṃ śaravarṣeṇa mahatā samavākirat
ahaṃ ca śaravarṣeṇa varṣantaṃ samavākiram
7saṃkruddho jāmadagnyas tu punar eva patatriṇaḥ
preṣayām āsa me rājan dīptāsyān uragān iva
8tān ahaṃ niśitair bhallaiḥ śataśo 'tha sahasraśaḥ
acchidaṃ sahasā rājann antarikṣe punaḥ punaḥ
9tatas tv astrāṇi divyāni jāmadagnyaḥ pratāpavān
mayi pracodayām āsa tāny ahaṃ pratyaṣedhayam
10astrair eva mahābāho cikīrṣann adhikāṃ kriyām
tato divi mahān nādaḥ prādurāsīt samantataḥ
11tato 'ham astraṃ vāyavyaṃ jāmadagnye prayuktavān
pratyājaghne ca tad rāmo guhyakāstreṇa bhārata
12tato 'stram aham āgneyam anumantrya prayuktavān
vāruṇenaiva rāmas tad vārayām āsa me vibhuḥ
13evam astrāṇi divyāni rāmasyāham avārayam
rāmaś ca mama tejasvī divyāstravid ariṃdamaḥ
14tato māṃ savyato rājan rāmaḥ kurvan dvijottamaḥ
urasy avidhyat saṃkruddho jāmadagnyo mahābalaḥ
15tato 'haṃ bharataśreṣṭha saṃnyaṣīdaṃ rathottame
atha māṃ kaśmalāviṣṭaṃ sūtas tūrṇam apāvahat
gorutaṃ bharataśreṣṭha rāmabāṇaprapīḍitam
16tato mām apayātaṃ vai bhṛśaṃ viddham acetasam
rāmasyānucarā hṛṣṭāḥ sarve dṛṣṭvā pracukruśuḥ
akṛtavraṇaprabhṛtayaḥ kāśikanyā ca bhārata
17tatas tu labdhasaṃjño 'haṃ jñātvā sūtam athābruvam
yāhi sūta yato rāmaḥ sajjo 'haṃ gatavedanaḥ
18tato mām avahat sūto hayaiḥ paramaśobhitaiḥ
nṛtyadbhir iva kauravya mārutapratimair gatau
19tato 'haṃ rāmam āsādya bāṇajālena kaurava
avākiraṃ susaṃrabdhaḥ saṃrabdhaṃ vijigīṣayā
20tān āpatata evāsau rāmo bāṇān ajihmagān
bāṇair evācchinat tūrṇam ekaikaṃ tribhir āhave
21tatas te mṛditāḥ sarve mama bāṇāḥ susaṃśitāḥ
rāmabāṇair dvidhā chinnāḥ śataśo 'tha mahāhave
22tataḥ punaḥ śaraṃ dīptaṃ suprabhaṃ kālasaṃmitam
asṛjaṃ jāmadagnyāya rāmāyāhaṃ jighāṃsayā
23tena tv abhihato gāḍhaṃ bāṇacchedavaśaṃ gataḥ
mumoha sahasā rāmo bhūmau ca nipapāta ha
24tato hāhākṛtaṃ sarvaṃ rāme bhūtalam āśrite
jagad bhārata saṃvignaṃ yathārkapatane 'bhavat
25tata enaṃ susaṃvignāḥ sarva evābhidudruvuḥ
tapodhanās te sahasā kāśyā ca bhṛgunandanam
26ta enaṃ saṃpariṣvajya śanair āśvāsayaṃs tadā
pāṇibhir jalaśītaiś ca jayāśīrbhiś ca kaurava
27tataḥ sa vihvalo vākyaṃ rāma utthāya mābravīt
tiṣṭha bhīṣma hato 'sīti bāṇaṃ saṃdhāya kārmuke
28sa mukto nyapatat tūrṇaṃ pārśve savye mahāhave
yenāhaṃ bhṛśasaṃvigno vyāghūrṇita iva drumaḥ
29hatvā hayāṃs tato rājañ śīghrāstreṇa mahāhave
avākiran māṃ viśrabdho bāṇais tair lomavāhibhiḥ
30tato 'ham api śīghrāstraṃ samare 'prativāraṇam
avāsṛjaṃ mahābāho te 'ntarādhiṣṭhitāḥ śarāḥ
rāmasya mama caivāśu vyomāvṛtya samantataḥ
31na sma sūryaḥ pratapati śarajālasamāvṛtaḥ
mātariśvāntare tasmin megharuddha ivānadat
32tato vāyoḥ prakampāc ca sūryasya ca marīcibhiḥ
abhitāpāt svabhāvāc ca pāvakaḥ samajāyata
33te śarāḥ svasamutthena pradīptāś citrabhānunā
bhūmau sarve tadā rājan bhasmabhūtāḥ prapedire
34tadā śatasahasrāṇi prayutāny arbudāni ca
ayutāny atha kharvāṇi nikharvāṇi ca kaurava
rāmaḥ śarāṇāṃ saṃkruddho mayi tūrṇam apātayat
35tato 'haṃ tān api raṇe śarair āśīviṣopamaiḥ
saṃchidya bhūmau nṛpate 'pātayaṃ pannagān iva
36evaṃ tad abhavad yuddhaṃ tadā bharatasattama
saṃdhyākāle vyatīte tu vyapāyāt sa ca me guruḥ