Book 5 Chapter 180
1bhīṣma uvāca
1tam ahaṃ smayann iva raṇe pratyabhāṣaṃ vyavasthitam
bhūmiṣṭhaṃ notsahe yoddhuṃ bhavantaṃ ratham āsthitaḥ
2āroha syandanaṃ vīra kavacaṃ ca mahābhuja
badhāna samare rāma yadi yoddhuṃ mayecchasi
3tato mām abravīd rāmaḥ smayamāno raṇājire
ratho me medinī bhīṣma vāhā vedāḥ sadaśvavat
4sūto me mātariśvā vai kavacaṃ vedamātaraḥ
susaṃvīto raṇe tābhir yotsye 'haṃ kurunandana
5evaṃ bruvāṇo gāndhāre rāmo māṃ satyavikramaḥ
śaravrātena mahatā sarvataḥ paryavārayat
6tato 'paśyaṃ jāmadagnyaṃ rathe divye vyavasthitam
sarvāyudhadhare śrīmaty adbhutopamadarśane
7manasā vihite puṇye vistīrṇe nagaropame
divyāśvayuji saṃnaddhe kāñcanena vibhūṣite
8dhvajena ca mahābāho somālaṃkṛtalakṣmaṇā
dhanurdharo baddhatūṇo baddhagodhāṅgulitravān
9sārathyaṃ kṛtavāṃs tatra yuyutsor akṛtavraṇaḥ
sakhā vedavid atyantaṃ dayito bhārgavasya ha
10āhvayānaḥ sa māṃ yuddhe mano harṣayatīva me
punaḥ punar abhikrośann abhiyāhīti bhārgavaḥ
11tam ādityam ivodyantam anādhṛṣyaṃ mahābalam
kṣatriyāntakaraṃ rāmam ekam ekaḥ samāsadam
12tato 'haṃ bāṇapāteṣu triṣu vāhān nigṛhya vai
avatīrya dhanur nyasya padātir ṛṣisattamam
13abhyagacchaṃ tadā rāmam arciṣyan dvijasattamam
abhivādya cainaṃ vidhivad abruvaṃ vākyam uttamam
14yotsye tvayā raṇe rāma viśiṣṭenādhikena ca
guruṇā dharmaśīlena jayam āśāssva me vibho
15rāma uvāca
15evam etat kuruśreṣṭha kartavyaṃ bhūtim icchatā
dharmo hy eṣa mahābāho viśiṣṭaiḥ saha yudhyatām
16śapeyaṃ tvāṃ na ced evam āgacchethā viśāṃ pate
yudhyasva tvaṃ raṇe yatto dhairyam ālambya kaurava
17na tu te jayam āśāse tvāṃ hi jetum ahaṃ sthitaḥ
gaccha yudhyasva dharmeṇa prīto 'smi caritena te
18bhīṣma uvāca
18tato 'haṃ taṃ namaskṛtya ratham āruhya satvaraḥ
prādhmāpayaṃ raṇe śaṅkhaṃ punar hemavibhūṣitam
19tato yuddhaṃ samabhavan mama tasya ca bhārata
divasān subahūn rājan parasparajigīṣayā
20sa me tasmin raṇe pūrvaṃ prāharat kaṅkapatribhiḥ
ṣaṣṭyā śataiś ca navabhiḥ śarāṇām agnivarcasām
21catvāras tena me vāhāḥ sūtaś caiva viśāṃ pate
pratiruddhās tathaivāhaṃ samare daṃśitaḥ sthitaḥ
22namaskṛtya ca devebhyo brāhmaṇebhyaś ca bhārata
tam ahaṃ smayann iva raṇe pratyabhāṣaṃ vyavasthitam
23ācāryatā mānitā me nirmaryāde hy api tvayi
bhūyas tu śṛṇu me brahman saṃpadaṃ dharmasaṃgrahe
24ye te vedāḥ śarīrasthā brāhmaṇyaṃ yac ca te mahat
tapaś ca sumahat taptaṃ na tebhyaḥ praharāmy aham
25prahare kṣatradharmasya yaṃ tvaṃ rāma samāsthitaḥ
brāhmaṇaḥ kṣatriyatvaṃ hi yāti śastrasamudyamāt
26paśya me dhanuṣo vīryaṃ paśya bāhvor balaṃ ca me
eṣa te kārmukaṃ vīra dvidhā kurmi sasāyakam
27tasyāhaṃ niśitaṃ bhallaṃ prāhiṇvaṃ bharatarṣabha
tenāsya dhanuṣaḥ koṭiś chinnā bhūmim athāgamat
28nava cāpi pṛṣatkānāṃ śatāni nataparvaṇām
prāhiṇvaṃ kaṅkapatrāṇāṃ jāmadagnyarathaṃ prati
29kāye viṣaktās tu tadā vāyunābhisamīritāḥ
celuḥ kṣaranto rudhiraṃ nāgā iva ca te śarāḥ
30kṣatajokṣitasarvāṅgaḥ kṣaran sa rudhiraṃ vraṇaiḥ
babhau rāmas tadā rājan merur dhātūn ivotsṛjan
31hemantānte 'śoka iva raktastabakamaṇḍitaḥ
babhau rāmas tadā rājan kva cit kiṃśukasaṃnibhaḥ
32tato 'nyad dhanur ādāya rāmaḥ krodhasamanvitaḥ
hemapuṅkhān suniśitāñ śarāṃs tān hi vavarṣa saḥ
33te samāsādya māṃ raudrā bahudhā marmabhedinaḥ
akampayan mahāvegāḥ sarpānalaviṣopamāḥ
34tato 'haṃ samavaṣṭabhya punar ātmānam āhave
śatasaṃkhyaiḥ śaraiḥ kruddhas tadā rāmam avākiram
35sa tair agnyarkasaṃkāśaiḥ śarair āśīviṣopamaiḥ
śitair abhyardito rāmo mandacetā ivābhavat
36tato 'haṃ kṛpayāviṣṭo vinindyātmānam ātmanā
dhig dhig ity abruvaṃ yuddhaṃ kṣatraṃ ca bharatarṣabha
37asakṛc cābruvaṃ rājañ śokavegapariplutaḥ
aho bata kṛtaṃ pāpaṃ mayedaṃ kṣatrakarmaṇā
38gurur dvijātir dharmātmā yad evaṃ pīḍitaḥ śaraiḥ
tato na prāharaṃ bhūyo jāmadagnyāya bhārata
39athāvatāpya pṛthivīṃ pūṣā divasasaṃkṣaye
jagāmāstaṃ sahasrāṃśus tato yuddham upāramat