Book 5 Chapter 177
1bhīṣma uvāca
1evam uktas tadā rāmo jahi bhīṣmam iti prabho
uvāca rudatīṃ kanyāṃ codayantīṃ punaḥ punaḥ
2kāśye kāmaṃ na gṛhṇāmi śastraṃ vai varavarṇini
ṛte brahmavidāṃ hetoḥ kim anyat karavāṇi te
3vācā bhīṣmaś ca śālvaś ca mama rājñi vaśānugau
bhaviṣyato 'navadyāṅgi tat kariṣyāmi mā śucaḥ
4na tu śastraṃ grahīṣyāmi kathaṃ cid api bhāmini
ṛte niyogād viprāṇām eṣa me samayaḥ kṛtaḥ
5ambovāca
5mama duḥkhaṃ bhagavatā vyapaneyaṃ yatas tataḥ
tat tu bhīṣmaprasūtaṃ me taṃ jahīśvara māciram
6rāma uvāca
6kāśikanye punar brūhi bhīṣmas te caraṇāv ubhau
śirasā vandanārho 'pi grahīṣyati girā mama
7ambovāca
7jahi bhīṣmaṃ raṇe rāma mama ced icchasi priyam
pratiśrutaṃ ca yadi tat satyaṃ kartum ihārhasi
8bhīṣma uvāca
8tayoḥ saṃvadator evaṃ rājan rāmāmbayos tadā
akṛtavraṇo jāmadagnyam idaṃ vacanam abravīt
9śaraṇāgatāṃ mahābāho kanyāṃ na tyaktum arhasi
jahi bhīṣmaṃ raṇe rāma garjantam asuraṃ yathā
10yadi bhīṣmas tvayāhūto raṇe rāma mahāmune
nirjito 'smīti vā brūyāt kuryād vā vacanaṃ tava
11kṛtam asyā bhavet kāryaṃ kanyāyā bhṛgunandana
vākyaṃ satyaṃ ca te vīra bhaviṣyati kṛtaṃ vibho
12iyaṃ cāpi pratijñā te tadā rāma mahāmune
jitvā vai kṣatriyān sarvān brāhmaṇeṣu pratiśrutam
13brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś caiva raṇe yadi
brahmadviḍ bhavitā taṃ vai haniṣyāmīti bhārgava
14śaraṇaṃ hi prapannānāṃ bhītānāṃ jīvitārthinām
na śakṣyāmi parityāgaṃ kartuṃ jīvan kathaṃ cana
15yaś ca kṣatraṃ raṇe kṛtsnaṃ vijeṣyati samāgatam
dṛptātmānam ahaṃ taṃ ca haniṣyāmīti bhārgava
16sa evaṃ vijayī rāma bhīṣmaḥ kurukulodvahaḥ
tena yudhyasva saṃgrāme sametya bhṛgunandana
17rāma uvāca
17smarāmy ahaṃ pūrvakṛtāṃ pratijñām ṛṣisattama
tathaiva ca kariṣyāmi yathā sāmnaiva lapsyate
18kāryam etan mahad brahman kāśikanyāmanogatam
gamiṣyāmi svayaṃ tatra kanyām ādāya yatra saḥ
19yadi bhīṣmo raṇaślāghī na kariṣyati me vacaḥ
haniṣyāmy enam udriktam iti me niścitā matiḥ
20na hi bāṇā mayotsṛṣṭāḥ sajjantīha śarīriṇām
kāyeṣu viditaṃ tubhyaṃ purā kṣatriyasaṃgare
21bhīṣma uvāca
21evam uktvā tato rāmaḥ saha tair brahmavādibhiḥ
prayāṇāya matiṃ kṛtvā samuttasthau mahāmanāḥ
22tatas te tām uṣitvā tu rajanīṃ tatra tāpasāḥ
hutāgnayo japtajapyāḥ pratasthur majjighāṃsayā
23abhyagacchat tato rāmaḥ saha tair brāhmaṇarṣabhaiḥ
kurukṣetraṃ mahārāja kanyayā saha bhārata
24nyaviśanta tataḥ sarve parigṛhya sarasvatīm
tāpasās te mahātmāno bhṛguśreṣṭhapuraskṛtāḥ