Book 5 Chapter 173
1bhīṣma uvāca
1sā niṣkramantī nagarāc cintayām āsa bhārata
pṛthivyāṃ nāsti yuvatir viṣamasthatarā mayā
bāndhavair viprahīnāsmi śālvena ca nirākṛtā
2na ca śakyaṃ punar gantuṃ mayā vāraṇasāhvayam
anujñātāsmi bhīṣmeṇa śālvam uddiśya kāraṇam
3kiṃ nu garhāmy athātmānam atha bhīṣmaṃ durāsadam
āho svit pitaraṃ mūḍhaṃ yo me 'kārṣīt svayaṃvaram
4mamāyaṃ svakṛto doṣo yāhaṃ bhīṣmarathāt tadā
pravṛtte vaiśase yuddhe śālvārthaṃ nāpataṃ purā
tasyeyaṃ phalanirvṛttir yad āpannāsmi mūḍhavat
5dhig bhīṣmaṃ dhik ca me mandaṃ pitaraṃ mūḍhacetasam
yenāhaṃ vīryaśulkena paṇyastrīvat praveritā
6dhiṅ māṃ dhik śālvarājānaṃ dhig dhātāram athāpi ca
yeṣāṃ durnītabhāvena prāptāsmy āpadam uttamām
7sarvathā bhāgadheyāni svāni prāpnoti mānavaḥ
anayasyāsya tu mukhaṃ bhīṣmaḥ śāṃtanavo mama
8sā bhīṣme pratikartavyam ahaṃ paśyāmi sāṃpratam
tapasā vā yudhā vāpi duḥkhahetuḥ sa me mataḥ
ko nu bhīṣmaṃ yudhā jetum utsaheta mahīpatiḥ
9evaṃ sā pariniścitya jagāma nagarād bahiḥ
āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām
tatas tām avasad rātriṃ tāpasaiḥ parivāritā
10ācakhyau ca yathā vṛttaṃ sarvam ātmani bhārata
vistareṇa mahābāho nikhilena śucismitā
haraṇaṃ ca visargaṃ ca śālvena ca visarjanam
11tatas tatra mahān āsīd brāhmaṇaḥ saṃśitavrataḥ
śaikhāvatyas tapovṛddhaḥ śāstre cāraṇyake guruḥ
12ārtāṃ tām āha sa muniḥ śaikhāvatyo mahātapāḥ
niḥśvasantīṃ satīṃ bālāṃ duḥkhaśokaparāyaṇām
13evaṃ gate kiṃ nu bhadre śakyaṃ kartuṃ tapasvibhiḥ
āśramasthair mahābhāgais taponityair mahātmabhiḥ
14sā tv enam abravīd rājan kriyatāṃ madanugrahaḥ
pravrājitum ihecchāmi tapas tapsyāmi duścaram
15mayaivaitāni karmāṇi pūrvadeheṣu mūḍhayā
kṛtāni nūnaṃ pāpāni teṣām etat phalaṃ dhruvam
16notsaheyaṃ punar gantuṃ svajanaṃ prati tāpasāḥ
pratyākhyātā nirānandā śālvena ca nirākṛtā
17upadiṣṭam ihecchāmi tāpasyaṃ vītakalmaṣāḥ
yuṣmābhir devasaṃkāśāḥ kṛpā bhavatu vo mayi
18sa tām āśvāsayat kanyāṃ dṛṣṭāntāgamahetubhiḥ
sāntvayām āsa kāryaṃ ca pratijajñe dvijaiḥ saha