Book 5 Chapter 172
1bhīṣma uvāca
1tato 'haṃ samanujñāpya kālīṃ satyavatīṃ tadā
mantriṇaś ca dvijāṃś caiva tathaiva ca purohitān
samanujñāsiṣaṃ kanyāṃ jyeṣṭhām ambāṃ narādhipa
2anujñātā yayau sā tu kanyā śālvapateḥ puram
vṛddhair dvijātibhir guptā dhātryā cānugatā tadā
atītya ca tam adhvānam āsasāda narādhipam
3sā tam āsādya rājānaṃ śālvaṃ vacanam abravīt
āgatāhaṃ mahābāho tvām uddiśya mahādyute
4tām abravīc chālvapatiḥ smayann iva viśāṃ pate
tvayānyapūrvayā nāhaṃ bhāryārthī varavarṇini
5gaccha bhadre punas tatra sakāśaṃ bhāratasya vai
nāham icchāmi bhīṣmeṇa gṛhītāṃ tvāṃ prasahya vai
6tvaṃ hi nirjitya bhīṣmeṇa nītā prītimatī tadā
parāmṛśya mahāyuddhe nirjitya pṛthivīpatīn
nāhaṃ tvayy anyapūrvāyāṃ bhāryārthī varavarṇini
7katham asmadvidho rājā parapūrvāṃ praveśayet
nārīṃ viditavijñānaḥ pareṣāṃ dharmam ādiśan
yatheṣṭaṃ gamyatāṃ bhadre mā te kālo 'tyagād ayam
8ambā tam abravīd rājann anaṅgaśarapīḍitā
maivaṃ vada mahīpāla naitad evaṃ kathaṃ cana
9nāsmi prītimatī nītā bhīṣmeṇāmitrakarśana
balān nītāsmi rudatī vidrāvya pṛthivīpatīn
10bhajasva māṃ śālvapate bhaktāṃ bālām anāgasam
bhaktānāṃ hi parityāgo na dharmeṣu praśasyate
11sāham āmantrya gāṅgeyaṃ samareṣv anivartinam
anujñātā ca tenaiva tavaiva gṛham āgatā
12na sa bhīṣmo mahābāhur mām icchati viśāṃ pate
bhrātṛhetoḥ samārambho bhīṣmasyeti śrutaṃ mayā
13bhaginyau mama ye nīte ambikāmbālike nṛpa
prādād vicitravīryāya gāṅgeyo hi yavīyase
14yathā śālvapate nānyaṃ naraṃ dhyāmi kathaṃ cana
tvām ṛte puruṣavyāghra tathā mūrdhānam ālabhe
15na cānyapūrvā rājendra tvām ahaṃ samupasthitā
satyaṃ bravīmi śālvaitat satyenātmānam ālabhe
16bhajasva māṃ viśālākṣa svayaṃ kanyām upasthitām
ananyapūrvāṃ rājendra tvatprasādābhikāṅkṣiṇīm
17tām evaṃ bhāṣamāṇāṃ tu śālvaḥ kāśipateḥ sutām
atyajad bharataśreṣṭha tvacaṃ jīrṇām ivoragaḥ
18evaṃ bahuvidhair vākyair yācyamānas tayānagha
nāśraddadhac chālvapatiḥ kanyāyā bharatarṣabha
19tataḥ sā manyunāviṣṭā jyeṣṭhā kāśipateḥ sutā
abravīt sāśrunayanā bāṣpavihvalayā girā
20tvayā tyaktā gamiṣyāmi yatra yatra viśāṃ pate
tatra me santu gatayaḥ santaḥ satyaṃ yathābruvam
21evaṃ saṃbhāṣamāṇāṃ tu nṛśaṃsaḥ śālvarāṭ tadā
paryatyajata kauravya karuṇaṃ paridevatīm
22gaccha gaccheti tāṃ śālvaḥ punaḥ punar abhāṣata
bibhemi bhīṣmāt suśroṇi tvaṃ ca bhīṣmaparigrahaḥ
23evam uktā tu sā tena śālvenādīrghadarśinā
niścakrāma purād dīnā rudatī kurarī yathā