Book 5 Chapter 171
1bhīṣma uvāca
1tato 'haṃ bharataśreṣṭha mātaraṃ vīramātaram
abhigamyopasaṃgṛhya dāśeyīm idam abruvam
2imāḥ kāśipateḥ kanyā mayā nirjitya pārthivān
vicitravīryasya kṛte vīryaśulkā upārjitāḥ
3tato mūrdhany upāghrāya paryaśrunayanā nṛpa
āha satyavatī hṛṣṭā diṣṭyā putra jitaṃ tvayā
4satyavatyās tv anumate vivāhe samupasthite
uvāca vākyaṃ savrīḍā jyeṣṭhā kāśipateḥ sutā
5bhīṣma tvam asi dharmajñaḥ sarvaśāstraviśāradaḥ
śrutvā ca dharmyaṃ vacanaṃ mahyaṃ kartum ihārhasi
6mayā śālvapatiḥ pūrvaṃ manasābhivṛto varaḥ
tena cāsmi vṛtā pūrvaṃ rahasy avidite pituḥ
7kathaṃ mām anyakāmāṃ tvaṃ rājañ śāstram adhītya vai
vāsayethā gṛhe bhīṣma kauravaḥ san viśeṣataḥ
8etad buddhyā viniścitya manasā bharatarṣabha
yat kṣamaṃ te mahābāho tad ihārabdhum arhasi
9sa māṃ pratīkṣate vyaktaṃ śālvarājo viśāṃ pate
kṛpāṃ kuru mahābāho mayi dharmabhṛtāṃ vara
tvaṃ hi satyavrato vīra pṛthivyām iti naḥ śrutam