Book 5 Chapter 168
1bhīṣma uvāca
1pāñcālarājasya suto rājan parapuraṃjayaḥ
śikhaṇḍī rathamukhyo me mataḥ pārthasya bhārata
2eṣa yotsyati saṃgrāme nāśayan pūrvasaṃsthitim
paraṃ yaśo viprathayaṃs tava senāsu bhārata
3etasya bahulāḥ senāḥ pāñcālāś ca prabhadrakāḥ
tenāsau rathavaṃśena mahat karma kariṣyati
4dhṛṣṭadyumnaś ca senānīḥ sarvasenāsu bhārata
mato me 'tiratho rājan droṇaśiṣyo mahārathaḥ
5eṣa yotsyati saṃgrāme sūdayan vai parān raṇe
bhagavān iva saṃkruddhaḥ pinākī yugasaṃkṣaye
6etasya tadrathānīkaṃ kathayanti raṇapriyāḥ
bahutvāt sāgaraprakhyaṃ devānām iva saṃyuge
7kṣatradharmā tu rājendra mato me 'rdharatho nṛpa
dhṛṣṭadyumnasya tanayo bālyān nātikṛtaśramaḥ
8śiśupālasuto vīraś cedirājo mahārathaḥ
dhṛṣṭaketur maheṣvāsaḥ saṃbandhī pāṇḍavasya ha
9eṣa cedipatiḥ śūraḥ saha putreṇa bhārata
mahārathenāsukaraṃ mahat karma kariṣyati
10kṣatradharmarato mahyaṃ mataḥ parapuraṃjayaḥ
kṣatradevas tu rājendra pāṇḍaveṣu rathottamaḥ
jayantaś cāmitaujāś ca satyajic ca mahārathaḥ
11mahārathā mahātmānaḥ sarve pāñcālasattamāḥ
yotsyante samare tāta saṃrabdhā iva kuñjarāḥ
12ajo bhojaś ca vikrāntau pāṇḍaveṣu mahārathau
pāṇḍavānāṃ sahāyārthe paraṃ śaktyā yatiṣyataḥ
śīghrāstrau citrayoddhārau kṛtinau dṛḍhavikramau
13kekayāḥ pañca rājendra bhrātaro yuddhadurmadāḥ
sarva ete rathodārāḥ sarve lohitakadhvajāḥ
14kāśikaḥ sukumāraś ca nīlo yaś cāparo nṛpaḥ
sūryadattaś ca śaṅkhaś ca madirāśvaś ca nāmataḥ
15sarva ete rathodārāḥ sarve cāhavalakṣaṇāḥ
sarvāstraviduṣaḥ sarve mahātmāno matā mama
16vārdhakṣemir mahārāja ratho mama mahān mataḥ
citrāyudhaś ca nṛpatir mato me rathasattamaḥ
sa hi saṃgrāmaśobhī ca bhaktaś cāpi kirīṭinaḥ
17cekitānaḥ satyadhṛtiḥ pāṇḍavānāṃ mahārathau
dvāv imau puruṣavyāghrau rathodārau matau mama
18vyāghradattaś ca rājendra candrasenaś ca bhārata
matau mama rathodārau pāṇḍavānāṃ na saṃśayaḥ
19senābinduś ca rājendra krodhahantā ca nāmataḥ
yaḥ samo vāsudevena bhīmasenena cābhibhūḥ
sa yotsyatīha vikramya samare tava sainikaiḥ
20māṃ droṇaṃ ca kṛpaṃ caiva yathā saṃmanyate bhavān
tathā sa samaraślāghī mantavyo rathasattamaḥ
21kāśyaḥ paramaśīghrāstraḥ ślāghanīyo rathottamaḥ
ratha ekaguṇo mahyaṃ mataḥ parapuraṃjayaḥ
22ayaṃ ca yudhi vikrānto mantavyo 'ṣṭaguṇo rathaḥ
satyajit samaraślāghī drupadasyātmajo yuvā
23gataḥ so 'tirathatvaṃ hi dhṛṣṭadyumnena saṃmitaḥ
pāṇḍavānāṃ yaśaskāmaḥ paraṃ karma kariṣyati
24anuraktaś ca śūraś ca ratho 'yam aparo mahān
pāṇḍyarājo mahāvīryaḥ pāṇḍavānāṃ dhuraṃdharaḥ
25dṛḍhadhanvā maheṣvāsaḥ pāṇḍavānāṃ rathottamaḥ
śreṇimān kauravaśreṣṭha vasudānaś ca pārthivaḥ
ubhāv etāv atirathau matau mama paraṃtapa