Book 5 Chapter 165
1bhīṣma uvāca
1acalo vṛṣakaś caiva bhrātarau sahitāv ubhau
rathau tava durādharṣau śatrūn vidhvaṃsayiṣyataḥ
2balavantau naravyāghrau dṛḍhakrodhau prahāriṇau
gāndhāramukhyau taruṇau darśanīyau mahābalau
3sakhā te dayito nityaṃ ya eṣa raṇakarkaśaḥ
protsāhayati rājaṃs tvāṃ vigrahe pāṇḍavaiḥ saha
4paruṣaḥ katthano nīcaḥ karṇo vaikartanas tava
mantrī netā ca bandhuś ca mānī cātyantam ucchritaḥ
5eṣa naiva rathaḥ pūrṇo nāpy evātiratho nṛpa
viyuktaḥ kavacenaiṣa sahajena vicetanaḥ
kuṇḍalābhyāṃ ca divyābhyāṃ viyuktaḥ satataṃ ghṛṇī
6abhiśāpāc ca rāmasya brāhmaṇasya ca bhāṣaṇāt
karaṇānāṃ viyogāc ca tena me 'rdharatho mataḥ
naiṣa phalgunam āsādya punar jīvan vimokṣyate
7saṃjaya uvāca
7tato 'bravīn mahābāhur droṇaḥ śastrabhṛtāṃ varaḥ
evam etad yathāttha tvaṃ na mithyāstīti kiṃ cana
8raṇe raṇe 'timānī ca vimukhaś caiva dṛśyate
ghṛṇī karṇaḥ pramādī ca tena me 'rdharatho mataḥ
9etac chrutvā tu rādheyaḥ krodhād utphullalocanaḥ
uvāca bhīṣmaṃ rājendra tudan vāgbhiḥ pratodavat
10pitāmaha yatheṣṭaṃ māṃ vākśarair upakṛntasi
anāgasaṃ sadā dveṣād evam eva pade pade
marṣayāmi ca tat sarvaṃ duryodhanakṛtena vai
11tvaṃ tu māṃ manyase 'śaktaṃ yathā kāpuruṣaṃ tathā
bhavān ardharatho mahyaṃ mato nāsty atra saṃśayaḥ
12sarvasya jagataś caiva gāṅgeya na mṛṣā vade
kurūṇām ahito nityaṃ na ca rājāvabudhyate
13ko hi nāma samāneṣu rājasūdāttakarmasu
tejovadham imaṃ kuryād vibhedayiṣur āhave
yathā tvaṃ guṇanirdeśād aparādhaṃ cikīrṣasi
14na hāyanair na palitair na vittair na ca bandhubhiḥ
mahārathatvaṃ saṃkhyātuṃ śakyaṃ kṣatrasya kaurava
15balajyeṣṭhaṃ smṛtaṃ kṣatraṃ mantrajyeṣṭhā dvijātayaḥ
dhanajyeṣṭhāḥ smṛtā vaiśyāḥ śūdrās tu vayasādhikāḥ
16yathecchakaṃ svayaṃgrāhād rathān atirathāṃs tathā
kāmadveṣasamāyukto mohāt prakurute bhavān
17duryodhana mahābāho sādhu samyag avekṣyatām
tyajyatāṃ duṣṭabhāvo 'yaṃ bhīṣmaḥ kilbiṣakṛt tava
18bhinnā hi senā nṛpate duḥsaṃdheyā bhavaty uta
maulāpi puruṣavyāghra kim u nānā samutthitā
19eṣāṃ dvaidhaṃ samutpannaṃ yodhānāṃ yudhi bhārata
tejovadho naḥ kriyate pratyakṣeṇa viśeṣataḥ
20rathānāṃ kva ca vijñānaṃ kva ca bhīṣmo 'lpacetanaḥ
aham āvārayiṣyāmi pāṇḍavānām anīkinīm
21āsādya mām amogheṣuṃ gamiṣyanti diśo daśa
pāṇḍavāḥ sahapañcālāḥ śārdūlaṃ vṛṣabhā iva
22kva ca yuddhavimardo vā mantrāḥ suvyāhṛtāni vā
kva ca bhīṣmo gatavayā mandātmā kālamohitaḥ
23spardhate hi sadā nityaṃ sarveṇa jagatā saha
na cānyaṃ puruṣaṃ kaṃ cin manyate moghadarśanaḥ
24śrotavyaṃ khalu vṛddhānām iti śāstranidarśanam
na tv evāpy ativṛddhānāṃ punar bālā hi te matāḥ
25aham eko haniṣyāmi pāṇḍavān nātra saṃśayaḥ
suyuddhe rājaśārdūla yaśo bhīṣmaṃ gamiṣyati
26kṛtaḥ senāpatis tv eṣa tvayā bhīṣmo narādhipa
senāpatiṃ guṇo gantā na tu yodhān kathaṃ cana
27nāhaṃ jīvati gāṅgeye yotsye rājan kathaṃ cana
hate tu bhīṣme yodhāsmi sarvair eva mahārathaiḥ