Book 5 Chapter 162
1dhṛtarāṣṭra uvāca
1pratijñāte phalgunena vadhe bhīṣmasya saṃjaya
kim akurvanta me mandāḥ putrā duryodhanādayaḥ
2hatam eva hi paśyāmi gāṅgeyaṃ pitaraṃ raṇe
vāsudevasahāyena pārthena dṛḍhadhanvanā
3sa cāparimitaprajñas tac chrutvā pārthabhāṣitam
kim uktavān maheṣvāso bhīṣmaḥ praharatāṃ varaḥ
4senāpatyaṃ ca saṃprāpya kauravāṇāṃ dhuraṃdharaḥ
kim aceṣṭata gāṅgeyo mahābuddhiparākramaḥ
5vaiśaṃpāyana uvāca
5tatas tat saṃjayas tasmai sarvam eva nyavedayat
yathoktaṃ kuruvṛddhena bhīṣmeṇāmitatejasā
6saṃjaya uvāca
6senāpatyam anuprāpya bhīṣmaḥ śāṃtanavo nṛpa
duryodhanam uvācedaṃ vacanaṃ harṣayann iva
7namaskṛtvā kumārāya senānye śaktipāṇaye
ahaṃ senāpatis te 'dya bhaviṣyāmi na saṃśayaḥ
8senākarmaṇy abhijño 'smi vyūheṣu vividheṣu ca
karma kārayituṃ caiva bhṛtān apy abhṛtāṃs tathā
9yātrāyāneṣu yuddheṣu labdhapraśamaneṣu ca
bhṛśaṃ veda mahārāja yathā veda bṛhaspatiḥ
10vyūhān api mahārambhān daivagāndharvamānuṣān
tair ahaṃ mohayiṣyāmi pāṇḍavān vyetu te jvaraḥ
11so 'haṃ yotsyāmi tattvena pālayaṃs tava vāhinīm
yathāvac chāstrato rājan vyetu te mānaso jvaraḥ
12duryodhana uvāca
12na vidyate me gāṅgeya bhayaṃ devāsureṣv api
samasteṣu mahābāho satyam etad bravīmi te
13kiṃ punas tvayi durdharṣe senāpatye vyavasthite
droṇe ca puruṣavyāghre sthite yuddhābhinandini
14bhavadbhyāṃ puruṣāgryābhyāṃ sthitābhyāṃ vijayo mama
na durlabhaṃ kuruśreṣṭha devarājyam api dhruvam
15rathasaṃkhyāṃ tu kārtsnyena pareṣām ātmanas tathā
tathaivātirathānāṃ ca vettum icchāmi kaurava
16pitāmaho hi kuśalaḥ pareṣām ātmanas tathā
śrotum icchāmy ahaṃ sarvaiḥ sahaibhir vasudhādhipaiḥ
17bhīṣma uvāca
17gāndhāre śṛṇu rājendra rathasaṃkhyāṃ svake bale
ye rathāḥ pṛthivīpāla tathaivātirathāś ca ye
18bahūnīha sahasrāṇi prayutāny arbudāni ca
rathānāṃ tava senāyāṃ yathāmukhyaṃ tu me śṛṇu
19bhavān agre rathodāraḥ saha sarvaiḥ sahodaraiḥ
duḥśāsanaprabhṛtibhir bhrātṛbhiḥ śatasaṃmitaiḥ
20sarve kṛtapraharaṇāś chedyabhedyaviśāradāḥ
rathopasthe gajaskandhe gadāyuddhe 'sicarmaṇi
21saṃyantāraḥ prahartāraḥ kṛtāstrā bhārasādhanāḥ
iṣvastre droṇaśiṣyāś ca kṛpasya ca śaradvataḥ
22ete haniṣyanti raṇe pāñcālān yuddhadurmadān
kṛtakilbiṣāḥ pāṇḍaveyair dhārtarāṣṭrā manasvinaḥ
23tato 'haṃ bharataśreṣṭha sarvasenāpatis tava
śatrūn vidhvaṃsayiṣyāmi kadarthīkṛtya pāṇḍavān
na tv ātmano guṇān vaktum arhāmi vidito 'smi te
24kṛtavarmā tv atiratho bhojaḥ praharatāṃ varaḥ
arthasiddhiṃ tava raṇe kariṣyati na saṃśayaḥ
25astravidbhir anādhṛṣyo dūrapātī dṛḍhāyudhaḥ
haniṣyati ripūṃs tubhyaṃ mahendro dānavān iva
26madrarājo maheṣvāsaḥ śalyo me 'tiratho mataḥ
spardhate vāsudevena yo vai nityaṃ raṇe raṇe
27bhāgineyān nijāṃs tyaktvā śalyas te rathasattamaḥ
eṣa yotsyati saṃgrāme kṛṣṇaṃ cakragadādharam
28sāgarormisamair vegaiḥ plāvayann iva śātravān
bhūriśravāḥ kṛtāstraś ca tava cāpi hitaḥ suhṛt
29saumadattir maheṣvāso rathayūthapayūthapaḥ
balakṣayam amitrāṇāṃ sumahāntaṃ kariṣyati
30sindhurājo mahārāja mato me dviguṇo rathaḥ
yotsyate samare rājan vikrānto rathasattamaḥ
31draupadīharaṇe pūrvaṃ parikliṣṭaḥ sa pāṇḍavaiḥ
saṃsmaraṃs taṃ parikleśaṃ yotsyate paravīrahā
32etena hi tadā rājaṃs tapa āsthāya dāruṇam
sudurlabho varo labdhaḥ pāṇḍavān yoddhum āhave
33sa eṣa rathaśārdūlas tad vairaṃ saṃsmaran raṇe
yotsyate pāṇḍavāṃs tāta prāṇāṃs tyaktvā sudustyajān