Book 5 Chapter 159
1saṃjaya uvāca
1ulūkas tv arjunaṃ bhūyo yathoktaṃ vākyam abravīt
āśīviṣam iva kruddhaṃ tudan vākyaśalākayā
2tasya tad vacanaṃ śrutvā ruṣitāḥ pāṇḍavā bhṛśam
prāg eva bhṛśasaṃkruddhāḥ kaitavyena pradharṣitāḥ
3nāsaneṣv avatiṣṭhanta bāhūṃś caiva vicikṣipuḥ
āśīviṣā iva kruddhā vīkṣāṃ cakruḥ parasparam
4avākśirā bhīmasenaḥ samudaikṣata keśavam
netrābhyāṃ lohitāntābhyām āśīviṣa iva śvasan
5ārtaṃ vātātmajaṃ dṛṣṭvā krodhenābhihataṃ bhṛśam
utsmayann iva dāśārhaḥ kaitavyaṃ pratyabhāṣata
6prayāhi śīghraṃ kaitavya brūyāś caiva suyodhanam
śrutaṃ vākyaṃ gṛhīto 'rtho mataṃ yat te tathāstu tat
7madvacaś cāpi bhūyas te vaktavyaḥ sa suyodhanaḥ
śva idānīṃ pradṛśyethāḥ puruṣo bhava durmate
8manyase yac ca mūḍha tvaṃ na yotsyati janārdanaḥ
sārathyena vṛtaḥ pārthair iti tvaṃ na bibheṣi ca
9jaghanyakālam apy etad bhaved yat sarvapārthivān
nirdaheyam ahaṃ krodhāt tṛṇānīva hutāśanaḥ
10yudhiṣṭhiraniyogāt tu phalgunasya mahātmanaḥ
kariṣye yudhyamānasya sārathyaṃ viditātmanaḥ
11yady utpatasi lokāṃs trīn yady āviśasi bhūtalam
tatra tatrārjunarathaṃ prabhāte drakṣyase 'grataḥ
12yac cāpi bhīmasenasya manyase moghagarjitam
duḥśāsanasya rudhiraṃ pītam ity avadhāryatām
13na tvāṃ samīkṣate pārtho nāpi rājā yudhiṣṭhiraḥ
na bhīmaseno na yamau pratikūlaprabhāṣiṇam