Book 5 Chapter 158
1saṃjaya uvāca
1senāniveśaṃ saṃprāpya kaitavyaḥ pāṇḍavasya ha
samāgataḥ pāṇḍaveyair yudhiṣṭhiram abhāṣata
2abhijño dūtavākyānāṃ yathoktaṃ bruvato mama
duryodhanasamādeśaṃ śrutvā na kroddhum arhasi
3yudhiṣṭhira uvāca
3ulūka na bhayaṃ te 'sti brūhi tvaṃ vigatajvaraḥ
yan mataṃ dhārtarāṣṭrasya lubdhasyādīrghadarśinaḥ
4saṃjaya uvāca
4tato dyutimatāṃ madhye pāṇḍavānāṃ mahātmanām
sṛñjayānāṃ ca sarveṣāṃ kṛṣṇasya ca yaśasvinaḥ
5drupadasya saputrasya virāṭasya ca saṃnidhau
bhūmipānāṃ ca sarveṣāṃ madhye vākyaṃ jagāda ha
6idaṃ tvām abravīd rājā dhārtarāṣṭro mahāmanāḥ
śṛṇvatāṃ kuruvīrāṇāṃ tan nibodha narādhipa
7parājito 'si dyūtena kṛṣṇā cānāyitā sabhām
śakyo 'marṣo manuṣyeṇa kartuṃ puruṣamāninā
8dvādaśaiva tu varṣāṇi vane dhiṣṇyād vivāsitāḥ
saṃvatsaraṃ virāṭasya dāsyam āsthāya coṣitāḥ
9amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava
draupadyāś ca parikleśaṃ saṃsmaran puruṣo bhava
10aśaktena ca yac chaptaṃ bhīmasenena pāṇḍava
duḥśāsanasya rudhiraṃ pīyatāṃ yadi śakyate
11lohābhihāro nirvṛttaḥ kurukṣetram akardamam
samaḥ panthā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ
12asamāgamya bhīṣmeṇa saṃyuge kiṃ vikatthase
ārurukṣur yathā mandaḥ parvataṃ gandhamādanam
13droṇaṃ ca yudhyatāṃ śreṣṭhaṃ śacīpatisamaṃ yudhi
ajitvā saṃyuge pārtha rājyaṃ katham ihecchasi
14brāhme dhanuṣi cācāryaṃ vedayor antaraṃ dvayoḥ
yudhi dhuryam avikṣobhyam anīkadharam acyutam
15droṇaṃ mohād yudhā pārtha yaj jigīṣasi tan mṛṣā
na hi śuśruma vātena merum unmathitaṃ girim
16anilo vā vahen meruṃ dyaur vāpi nipaten mahīm
yugaṃ vā parivarteta yady evaṃ syād yathāttha mām
17ko hy ābhyāṃ jīvitākāṅkṣī prāpyāstram arimardanam
gajo vājī naro vāpi punaḥ svasti gṛhān vrajet
18katham ābhyām abhidhyātaḥ saṃsṛṣṭo dāruṇena vā
raṇe jīvan vimucyeta padā bhūmim upaspṛśan
19kiṃ darduraḥ kūpaśayo yathemāṃ; na budhyase rājacamūṃ sametām
durādharṣāṃ devacamūprakāśāṃ; guptāṃ narendrais tridaśair iva dyām
20prācyaiḥ pratīcyair atha dākṣiṇātyair; udīcyakāmbojaśakaiḥ khaśaiś ca
śālvaiḥ samatsyaiḥ kurumadhyadeśair; mlecchaiḥ pulindair draviḍāndhrakāñcyaiḥ
21nānājanaughaṃ yudhi saṃpravṛddhaṃ; gāṅgaṃ yathā vegam avāraṇīyam
māṃ ca sthitaṃ nāgabalasya madhye; yuyutsase manda kim alpabuddhe
22ity evam uktvā rājānaṃ dharmaputraṃ yudhiṣṭhiram
abhyāvṛtya punar jiṣṇum ulūkaḥ pratyabhāṣata
23akatthamāno yudhyasva katthase 'rjuna kiṃ bahu
paryāyāt siddhir etasya naitat sidhyati katthanāt
24yadīdaṃ katthanāt sidhyet karma loke dhanaṃjaya
sarve bhaveyuḥ siddhārthā bahu kattheta durgataḥ
25jānāmi te vāsudevaṃ sahāyaṃ; jānāmi te gāṇḍivaṃ tālamātram
jānāmy etat tvādṛśo nāsti yoddhā; rājyaṃ ca te jānamāno harāmi
26na tu paryāyadharmeṇa siddhiṃ prāpnoti bhūyasīm
manasaiva hi bhūtāni dhātā prakurute vaśe
27trayodaśa samā bhuktaṃ rājyaṃ vilapatas tava
bhūyaś caiva praśāsiṣye nihatya tvāṃ sabāndhavam
28kva tadā gāṇḍivaṃ te 'bhūd yat tvaṃ dāsapaṇe jitaḥ
kva tadā bhīmasenasya balam āsīc ca phalguna
29sagadād bhīmasenāc ca pārthāc caiva sagāṇḍivāt
na vai mokṣas tadā vo 'bhūd vinā kṛṣṇām aninditām
30sā vo dāsyaṃ samāpannān mokṣayām āsa bhāminī
amānuṣyasamāyuktān dāsyakarmaṇy avasthitān
31avocaṃ yat ṣaṇḍhatilān ahaṃ vas tathyam eva tat
dhṛtā hi veṇī pārthena virāṭanagare tadā
32sūdakarmaṇi ca śrāntaṃ virāṭasya mahānase
bhīmasenena kaunteya yac ca tan mama pauruṣam
33evam eva sadā daṇḍaṃ kṣatriyāḥ kṣatriye dadhuḥ
śreṇyāṃ kakṣyāṃ ca veṇyāṃ ca saṃyuge yaḥ palāyate
34na bhayād vāsudevasya na cāpi tava phalguna
rājyaṃ pratipradāsyāmi yudhyasva sahakeśavaḥ
35na māyā hīndrajālaṃ vā kuhakā vā vibhīṣaṇī
āttaśastrasya me yuddhe vahanti pratigarjanāḥ
36vāsudevasahasraṃ vā phalgunānāṃ śatāni vā
āsādya mām amogheṣuṃ draviṣyanti diśo daśa
37saṃyugaṃ gaccha bhīṣmeṇa bhindhi tvaṃ śirasā girim
prataremaṃ mahāgādhaṃ bāhubhyāṃ puruṣodadhim
38śāradvatamahīmānaṃ viviṃśatijhaṣākulam
bṛhadbalasamuccālaṃ saumadattitimiṃgilam
39duḥśāsanaughaṃ śalaśalyamatsyaṃ; suṣeṇacitrāyudhanāganakram
jayadrathādriṃ purumitragādhaṃ; durmarṣaṇodaṃ śakuniprapātam
40śastraugham akṣayyam atipravṛddhaṃ; yadāvagāhya śramanaṣṭacetāḥ
bhaviṣyasi tvaṃ hatasarvabāndhavas; tadā manas te paritāpam eṣyati
41tadā manas te tridivād ivāśucer; nivartatāṃ pārtha mahīpraśāsanāt
rājyaṃ praśāstuṃ hi sudurlabhaṃ tvayā; bubhūṣatā svarga ivātapasvinā