Book 5 Chapter 156
1janamejaya uvāca
1tathā vyūḍheṣv anīkeṣu kurukṣetre dvijarṣabha
kim akurvanta kuravaḥ kālenābhipracoditāḥ
2vaiśaṃpāyana uvāca
2tathā vyūḍheṣv anīkeṣu yat teṣu bharatarṣabha
dhṛtarāṣṭro mahārāja saṃjayaṃ vākyam abravīt
3ehi saṃjaya me sarvam ācakṣvānavaśeṣataḥ
senāniveśe yadvṛttaṃ kurupāṇḍavasenayoḥ
4diṣṭam eva paraṃ manye pauruṣaṃ cāpy anarthakam
yad ahaṃ jānamāno 'pi yuddhadoṣān kṣayodayān
5tathāpi nikṛtiprajñaṃ putraṃ durdyūtadevinam
na śaknomi niyantuṃ vā kartuṃ vā hitam ātmanaḥ
6bhavaty eva hi me sūta buddhir doṣānudarśinī
duryodhanaṃ samāsādya punaḥ sā parivartate
7evaṃ gate vai yad bhāvi tad bhaviṣyati saṃjaya
kṣatradharmaḥ kila raṇe tanutyāgo 'bhipūjitaḥ
8saṃjaya uvāca
8tvadyukto 'yam anupraśno mahārāja yathārhasi
na tu duryodhane doṣam imam āsaktum arhasi
śṛṇuṣvānavaśeṣeṇa vadato mama pārthiva
9ya ātmano duścaritād aśubhaṃ prāpnuyān naraḥ
enasā na sa daivaṃ vā kālaṃ vā gantum arhati
10mahārāja manuṣyeṣu nindyaṃ yaḥ sarvam ācaret
sa vadhyaḥ sarvalokasya ninditāni samācaran
11nikārā manujaśreṣṭha pāṇḍavais tvatpratīkṣayā
anubhūtāḥ sahāmātyair nikṛtair adhidevane
12hayānāṃ ca gajānāṃ ca rājñāṃ cāmitatejasām
vaiśasaṃ samare vṛttaṃ yat tan me śṛṇu sarvaśaḥ
13sthiro bhūtvā mahārāja sarvalokakṣayodayam
yathābhūtaṃ mahāyuddhe śrutvā mā vimanā bhava
14na hy eva kartā puruṣaḥ karmaṇoḥ śubhapāpayoḥ
asvatantro hi puruṣaḥ kāryate dāruyantravat
15ke cid īśvaranirdiṣṭāḥ ke cid eva yadṛcchayā
pūrvakarmabhir apy anye traidham etad vikṛṣyate