Book 5 Chapter 155
1vaiśaṃpāyana uvāca
1etasminn eva kāle tu bhīṣmakasya mahātmanaḥ
hiraṇyalomno nṛpateḥ sākṣād indrasakhasya vai
2āhṛtīnām adhipater bhojasyātiyaśasvinaḥ
dākṣiṇātyapateḥ putro dikṣu rukmīti viśrutaḥ
3yaḥ kiṃpuruṣasiṃhasya gandhamādanavāsinaḥ
śiṣyaḥ kṛtsnaṃ dhanurvedaṃ catuṣpādam avāptavān
4yo māhendraṃ dhanur lebhe tulyaṃ gāṇḍīvatejasā
śārṅgeṇa ca mahābāhuḥ saṃmitaṃ divyam akṣayam
5trīṇy evaitāni divyāni dhanūṃṣi divicāriṇām
vāruṇaṃ gāṇḍivaṃ tatra māhendraṃ vijayaṃ dhanuḥ
6śārṅgaṃ tu vaiṣṇavaṃ prāhur divyaṃ tejomayaṃ dhanuḥ
dhārayām āsa yat kṛṣṇaḥ parasenābhayāvaham
7gāṇḍīvaṃ pāvakāl lebhe khāṇḍave pākaśāsaniḥ
drumād rukmī mahātejā vijayaṃ pratyapadyata
8saṃchidya mauravān pāśān nihatya muram ojasā
nirjitya narakaṃ bhaumam āhṛtya maṇikuṇḍale
9ṣoḍaśa strīsahasrāṇi ratnāni vividhāni ca
pratipede hṛṣīkeśaḥ śārṅgaṃ ca dhanur uttamam
10rukmī tu vijayaṃ labdhvā dhanur meghasamasvanam
vibhīṣayann iva jagat pāṇḍavān abhyavartata
11nāmṛṣyata purā yo 'sau svabāhubaladarpitaḥ
rukmiṇyā haraṇaṃ vīro vāsudevena dhīmatā
12kṛtvā pratijñāṃ nāhatvā nivartiṣyāmi keśavam
tato 'nvadhāvad vārṣṇeyaṃ sarvaśastrabhṛtāṃ varam
13senayā caturaṅgiṇyā mahatyā dūrapātayā
vicitrāyudhavarmiṇyā gaṅgayeva pravṛddhayā
14sa samāsādya vārṣṇeyaṃ yogānām īśvaraṃ prabhum
vyaṃsito vrīḍito rājann ājagāma sa kuṇḍinam
15yatraiva kṛṣṇena raṇe nirjitaḥ paravīrahā
tatra bhojakaṭaṃ nāma cakre nagaram uttamam
16sainyena mahatā tena prabhūtagajavājinā
puraṃ tad bhuvi vikhyātaṃ nāmnā bhojakaṭaṃ nṛpa
17sa bhojarājaḥ sainyena mahatā parivāritaḥ
akṣauhiṇyā mahāvīryaḥ pāṇḍavān samupāgamat
18tataḥ sa kavacī khaḍgī śarī dhanvī talī rathī
dhvajenādityavarṇena praviveśa mahācamūm
19viditaḥ pāṇḍaveyānāṃ vāsudevapriyepsayā
yudhiṣṭhiras tu taṃ rājā pratyudgamyābhyapūjayat
20sa pūjitaḥ pāṇḍusutair yathānyāyaṃ susatkṛtaḥ
pratipūjya ca tān sarvān viśrāntaḥ sahasainikaḥ
uvāca madhye vīrāṇāṃ kuntīputraṃ dhanaṃjayam
21sahāyo 'smi sthito yuddhe yadi bhīto 'si pāṇḍava
kariṣyāmi raṇe sāhyam asahyaṃ tava śatrubhiḥ
22na hi me vikrame tulyaḥ pumān astīha kaś cana
nihatya samare śatrūṃs tava dāsyāmi phalguna
23ity ukto dharmarājasya keśavasya ca saṃnidhau
śṛṇvatāṃ pārthivendrāṇām anyeṣāṃ caiva sarvaśaḥ
24vāsudevam abhiprekṣya dharmarājaṃ ca pāṇḍavam
uvāca dhīmān kaunteyaḥ prahasya sakhipūrvakam
25yudhyamānasya me vīra gandharvaiḥ sumahābalaiḥ
sahāyo ghoṣayātrāyāṃ kas tadāsīt sakhā mama
26tathā pratibhaye tasmin devadānavasaṃkule
khāṇḍave yudhyamānasya kaḥ sahāyas tadābhavat
27nivātakavacair yuddhe kālakeyaiś ca dānavaiḥ
tatra me yudhyamānasya kaḥ sahāyas tadābhavat
28tathā virāṭanagare kurubhiḥ saha saṃgare
yudhyato bahubhis tāta kaḥ sahāyo 'bhavan mama
29upajīvya raṇe rudraṃ śakraṃ vaiśravaṇaṃ yamam
varuṇaṃ pāvakaṃ caiva kṛpaṃ droṇaṃ ca mādhavam
30dhārayan gāṇḍivaṃ divyaṃ dhanus tejomayaṃ dṛḍham
akṣayyaśarasaṃyukto divyāstraparibṛṃhitaḥ
31kauravāṇāṃ kule jātaḥ pāṇḍoḥ putro viśeṣataḥ
droṇaṃ vyapadiśañ śiṣyo vāsudevasahāyavān
32katham asmadvidho brūyād bhīto 'smīty ayaśaskaram
vacanaṃ naraśārdūla vajrāyudham api svayam
33nāsmi bhīto mahābāho sahāyārthaś ca nāsti me
yathākāmaṃ yathāyogaṃ gaccha vānyatra tiṣṭha vā
34vinivartya tato rukmī senāṃ sāgarasaṃnibhām
duryodhanam upāgacchat tathaiva bharatarṣabha
35tathaiva cābhigamyainam uvāca sa narādhipaḥ
pratyākhyātaś ca tenāpi sa tadā śūramāninā
36dvāv eva tu mahārāja tasmād yuddhād vyapeyatuḥ
rauhiṇeyaś ca vārṣṇeyo rukmī ca vasudhādhipaḥ
37gate rāme tīrthayātrāṃ bhīṣmakasya sute tathā
upāviśan pāṇḍaveyā mantrāya punar eva hi
38samitir dharmarājasya sā pārthivasamākulā
śuśubhe tārakācitrā dyauś candreṇeva bhārata