Book 5 Chapter 154
1janamejaya uvāca
1āpageyaṃ mahātmānaṃ bhīṣmaṃ śastrabhṛtāṃ varam
pitāmahaṃ bhāratānāṃ dhvajaṃ sarvamahīkṣitām
2bṛhaspatisamaṃ buddhyā kṣamayā pṛthivīsamam
samudram iva gāmbhīrye himavantam iva sthiram
3prajāpatim ivaudārye tejasā bhāskaropamam
mahendram iva śatrūṇāṃ dhvaṃsanaṃ śaravṛṣṭibhiḥ
4raṇayajñe pratibhaye svābhīle lomaharṣaṇe
dīkṣitaṃ cirarātrāya śrutvā rājā yudhiṣṭhiraḥ
5kim abravīn mahābāhuḥ sarvadharmaviśāradaḥ
bhīmasenārjunau vāpi kṛṣṇo vā pratyapadyata
6vaiśaṃpāyana uvāca
6āpaddharmārthakuśalo mahābuddhir yudhiṣṭhiraḥ
sarvān bhrātṝn samānīya vāsudevaṃ ca sātvatam
uvāca vadatāṃ śreṣṭhaḥ sāntvapūrvam idaṃ vacaḥ
7paryākrāmata sainyāni yattās tiṣṭhata daṃśitāḥ
pitāmahena vo yuddhaṃ pūrvam eva bhaviṣyati
tasmāt saptasu senāsu praṇetṝn mama paśyata
8vāsudeva uvāca
8yathārhati bhavān vaktum asmin kāla upasthite
tathedam arthavad vākyam uktaṃ te bharatarṣabha
9rocate me mahābāho kriyatāṃ yad anantaram
nāyakās tava senāyām abhiṣicyantu sapta vai
10vaiśaṃpāyana uvāca
10tato drupadam ānāyya virāṭaṃ śinipuṃgavam
dhṛṣṭadyumnaṃ ca pāñcālyaṃ dhṛṣṭaketuṃ ca pārthivam
śikhaṇḍinaṃ ca pāñcālyaṃ sahadevaṃ ca māgadham
11etān sapta maheṣvāsān vīrān yuddhābhinandinaḥ
senāpraṇetṝn vidhivad abhyaṣiñcad yudhiṣṭhiraḥ
12sarvasenāpatiṃ cātra dhṛṣṭadyumnam upādiśat
droṇāntahetor utpanno ya iddhāñ jātavedasaḥ
13sarveṣām eva teṣāṃ tu samastānāṃ mahātmanām
senāpatipatiṃ cakre guḍākeśaṃ dhanaṃjayam
14arjunasyāpi netā ca saṃyantā caiva vājinām
saṃkarṣaṇānujaḥ śrīmān mahābuddhir janārdanaḥ
15tad dṛṣṭvopasthitaṃ yuddhaṃ samāsannaṃ mahātyayam
prāviśad bhavanaṃ rājñaḥ pāṇḍavasya halāyudhaḥ
16sahākrūraprabhṛtibhir gadasāmbolmukādibhiḥ
raukmiṇeyāhukasutaiś cārudeṣṇapurogamaiḥ
17vṛṣṇimukhyair abhigatair vyāghrair iva balotkaṭaiḥ
abhigupto mahābāhur marudbhir iva vāsavaḥ
18nīlakauśeyavasanaḥ kailāsaśikharopamaḥ
siṃhakhelagatiḥ śrīmān madaraktāntalocanaḥ
19taṃ dṛṣṭvā dharmarājaś ca keśavaś ca mahādyutiḥ
udatiṣṭhat tadā pārtho bhīmakarmā vṛkodaraḥ
20gāṇḍīvadhanvā ye cānye rājānas tatra ke cana
pūjayāṃ cakrur abhyetya te sma sarve halāyudham
21tatas taṃ pāṇḍavo rājā kare pasparśa pāṇinā
vāsudevapurogās tu sarva evābhyavādayan
22virāṭadrupadau vṛddhāv abhivādya halāyudhaḥ
yudhiṣṭhireṇa sahita upāviśad ariṃdamaḥ
23tatas teṣūpaviṣṭeṣu pārthiveṣu samantataḥ
vāsudevam abhiprekṣya rauhiṇeyo 'bhyabhāṣata
24bhavitāyaṃ mahāraudro dāruṇaḥ puruṣakṣayaḥ
diṣṭam etad dhruvaṃ manye na śakyam ativartitum
25asmād yuddhāt samuttīrṇān api vaḥ sasuhṛjjanān
arogān akṣatair dehaiḥ paśyeyam iti me matiḥ
26sametaṃ pārthivaṃ kṣatraṃ kālapakvam asaṃśayam
vimardaḥ sumahān bhāvī māṃsaśoṇitakardamaḥ
27ukto mayā vāsudevaḥ punaḥ punar upahvare
saṃbandhiṣu samāṃ vṛttiṃ vartasva madhusūdana
28pāṇḍavā hi yathāsmākaṃ tathā duryodhano nṛpaḥ
tasyāpi kriyatāṃ yuktyā saparyeti punaḥ punaḥ
29tac ca me nākarod vākyaṃ tvadarthe madhusūdanaḥ
niviṣṭaḥ sarvabhāvena dhanaṃjayam avekṣya ca
30dhruvo jayaḥ pāṇḍavānām iti me niścitā matiḥ
tathā hy abhiniveśo 'yaṃ vāsudevasya bhārata
31na cāham utsahe kṛṣṇam ṛte lokam udīkṣitum
tato 'ham anuvartāmi keśavasya cikīrṣitam
32ubhau śiṣyau hi me vīrau gadāyuddhaviśāradau
tulyasneho 'smy ato bhīme tathā duryodhane nṛpe
33tasmād yāsyāmi tīrthāni sarasvatyā niṣevitum
na hi śakṣyāmi kauravyān naśyamānān upekṣitum
34evam uktvā mahābāhur anujñātaś ca pāṇḍavaiḥ
tīrthayātrāṃ yayau rāmo nivartya madhusūdanam