Book 5 Chapter 151
1vaiśaṃpāyana uvāca
1vāsudevasya tad vākyam anusmṛtya yudhiṣṭhiraḥ
punaḥ papraccha vārṣṇeyaṃ kathaṃ mando 'bravīd idam
2asminn abhyāgate kāle kiṃ ca naḥ kṣamam acyuta
kathaṃ ca vartamānā vai svadharmān na cyavemahi
3duryodhanasya karṇasya śakuneḥ saubalasya ca
vāsudeva matajño 'si mama sabhrātṛkasya ca
4vidurasyāpi te vākyaṃ śrutaṃ bhīṣmasya cobhayoḥ
kuntyāś ca vipulaprajña prajñā kārtsnyena te śrutā
5sarvam etad atikramya vicārya ca punaḥ punaḥ
yan naḥ kṣamaṃ mahābāho tad bravīhy avicārayan
6śrutvaitad dharmarājasya dharmārthasahitaṃ vacaḥ
meghadundubhinirghoṣaḥ kṛṣṇo vacanam abravīt
7uktavān asmi yad vākyaṃ dharmārthasahitaṃ hitam
na tu tan nikṛtiprajñe kauravye pratitiṣṭhati
8na ca bhīṣmasya durmedhāḥ śṛṇoti vidurasya vā
mama vā bhāṣitaṃ kiṃ cit sarvam evātivartate
9na sa kāmayate dharmaṃ na sa kāmayate yaśaḥ
jitaṃ sa manyate sarvaṃ durātmā karṇam āśritaḥ
10bandham ājñāpayām āsa mama cāpi suyodhanaḥ
na ca taṃ labdhavān kāmaṃ durātmā śāsanātigaḥ
11na ca bhīṣmo na ca droṇo yuktaṃ tatrāhatur vacaḥ
sarve tam anuvartante ṛte viduram acyuta
12śakuniḥ saubalaś caiva karṇaduḥśāsanāv api
tvayy ayuktāny abhāṣanta mūḍhā mūḍham amarṣaṇam
13kiṃ ca tena mayoktena yāny abhāṣanta kauravāḥ
saṃkṣepeṇa durātmāsau na yuktaṃ tvayi vartate
14na pārthiveṣu sarveṣu ya ime tava sainikāḥ
yat pāpaṃ yan na kalyāṇaṃ sarvaṃ tasmin pratiṣṭhitam
15na cāpi vayam atyarthaṃ parityāgena karhi cit
kauravaiḥ śamam icchāmas tatra yuddham anantaram
16tac chrutvā pārthivāḥ sarve vāsudevasya bhāṣitam
abruvanto mukhaṃ rājñaḥ samudaikṣanta bhārata
17yudhiṣṭhiras tv abhiprāyam upalabhya mahīkṣitām
yogam ājñāpayām āsa bhīmārjunayamaiḥ saha
18tataḥ kilakilābhūtam anīkaṃ pāṇḍavasya ha
ājñāpite tadā yoge samahṛṣyanta sainikāḥ
19avadhyānāṃ vadhaṃ paśyan dharmarājo yudhiṣṭhiraḥ
niṣṭanan bhīmasenaṃ ca vijayaṃ cedam abravīt
20yadarthaṃ vanavāsaś ca prāptaṃ duḥkhaṃ ca yan mayā
so 'yam asmān upaity eva paro 'narthaḥ prayatnataḥ
21yasmin yatnaḥ kṛto 'smābhiḥ sa no hīnaḥ prayatnataḥ
akṛte tu prayatne 'smān upāvṛttaḥ kalir mahān
22kathaṃ hy avadhyaiḥ saṃgrāmaḥ kāryaḥ saha bhaviṣyati
kathaṃ hatvā gurūn vṛddhān vijayo no bhaviṣyati
23tac chrutvā dharmarājasya savyasācī paraṃtapaḥ
yad uktaṃ vāsudevena śrāvayām āsa tad vacaḥ
24uktavān devakīputraḥ kuntyāś ca vidurasya ca
vacanaṃ tat tvayā rājan nikhilenāvadhāritam
25na ca tau vakṣyato 'dharmam iti me naiṣṭhikī matiḥ
na cāpi yuktaṃ kaunteya nivartitum ayudhyataḥ
26tac chrutvā vāsudevo 'pi savyasācivacas tadā
smayamāno 'bravīt pārtham evam etad iti bruvan
27tatas te dhṛtasaṃkalpā yuddhāya sahasainikāḥ
pāṇḍaveyā mahārāja tāṃ rātriṃ sukham āvasan