Book 5 Chapter 150
1janamejaya uvāca
1yudhiṣṭhiraṃ sahānīkam upayāntaṃ yuyutsayā
saṃniviṣṭaṃ kurukṣetre vāsudevena pālitam
2virāṭadrupadābhyāṃ ca saputrābhyāṃ samanvitam
kekayair vṛṣṇibhiś caiva pārthivaiḥ śataśo vṛtam
3mahendram iva cādityair abhiguptaṃ mahārathaiḥ
śrutvā duryodhano rājā kiṃ kāryaṃ pratyapadyata
4etad icchāmy ahaṃ śrotuṃ vistareṇa tapodhana
saṃbhrame tumule tasmin yadāsīt kurujāṅgale
5vyathayeyur hi devānāṃ senām api samāgame
pāṇḍavā vāsudevaś ca virāṭadrupadau tathā
6dhṛṣṭadyumnaś ca pāñcālyaḥ śikhaṇḍī ca mahārathaḥ
yuyudhānaś ca vikrānto devair api durāsadaḥ
7etad icchāmy ahaṃ śrotuṃ vistareṇa tapodhana
kurūṇāṃ pāṇḍavānāṃ ca yad yad āsīd viceṣṭitam
8vaiśaṃpāyana uvāca
8pratiyāte tu dāśārhe rājā duryodhanas tadā
karṇaṃ duḥśāsanaṃ caiva śakuniṃ cābravīd idam
9akṛtenaiva kāryeṇa gataḥ pārthān adhokṣajaḥ
sa enān manyunāviṣṭo dhruvaṃ vakṣyaty asaṃśayam
10iṣṭo hi vāsudevasya pāṇḍavair mama vigrahaḥ
bhīmasenārjunau caiva dāśārhasya mate sthitau
11ajātaśatrur apy adya bhīmārjunavaśānugaḥ
nikṛtaś ca mayā pūrvaṃ saha sarvaiḥ sahodaraiḥ
12virāṭadrupadau caiva kṛtavairau mayā saha
tau ca senāpraṇetārau vāsudevavaśānugau
13bhavitā vigrahaḥ so 'yaṃ tumulo lomaharṣaṇaḥ
tasmāt sāṃgrāmikaṃ sarvaṃ kārayadhvam atandritāḥ
14śibirāṇi kurukṣetre kriyantāṃ vasudhādhipāḥ
suparyāptāvakāśāni durādeyāni śatrubhiḥ
15āsannajalakāṣṭhāni śataśo 'tha sahasraśaḥ
acchedyāhāramārgāṇi ratnoccayacitāni ca
vividhāyudhapūrṇāni patākādhvajavanti ca
16samāś ca teṣāṃ panthānaḥ kriyantāṃ nagarād bahiḥ
prayāṇaṃ ghuṣyatām adya śvobhūta iti māciram
17te tatheti pratijñāya śvobhūte cakrire tathā
hṛṣṭarūpā mahātmāno vināśāya mahīkṣitām
18tatas te pārthivāḥ sarve tac chrutvā rājaśāsanam
āsanebhyo mahārhebhya udatiṣṭhann amarṣitāḥ
19bāhūn parighasaṃkāśān saṃspṛśantaḥ śanaiḥ śanaiḥ
kāñcanāṅgadadīptāṃś ca candanāgarubhūṣitān
20uṣṇīṣāṇi niyacchantaḥ puṇḍarīkanibhaiḥ karaiḥ
antarīyottarīyāṇi bhūṣaṇāni ca sarvaśaḥ
21te rathān rathinaḥ śreṣṭhā hayāṃś ca hayakovidāḥ
sajjayanti sma nāgāṃś ca nāgaśikṣāsu niṣṭhitāḥ
22atha varmāṇi citrāṇi kāñcanāni bahūni ca
vividhāni ca śastrāṇi cakruḥ sajjāni sarvaśaḥ
23padātayaś ca puruṣāḥ śastrāṇi vividhāni ca
upajahruḥ śarīreṣu hemacitrāṇy anekaśaḥ
24tad utsava ivodagraṃ saṃprahṛṣṭanarāvṛtam
nagaraṃ dhārtarāṣṭrasya bhāratāsīt samākulam
25janaughasalilāvarto rathanāgāśvamīnavān
śaṅkhadundubhinirghoṣaḥ kośasaṃcayaratnavān
26citrābharaṇavarmormiḥ śastranirmalaphenavān
prāsādamālādrivṛto rathyāpaṇamahāhradaḥ
27yodhacandrodayodbhūtaḥ kururājamahārṇavaḥ
adṛśyata tadā rājaṃś candrodaya ivārṇavaḥ