Book 5 Chapter 148
1vāsudeva uvāca
1evam ukte tu bhīṣmeṇa droṇena vidureṇa ca
gāndhāryā dhṛtarāṣṭreṇa na ca mando 'nvabudhyata
2avadhūyotthitaḥ kruddho roṣāt saṃraktalocanaḥ
anvadravanta taṃ paścād rājānas tyaktajīvitāḥ
3ajñāpayac ca rājñas tān pārthivān duṣṭacetasaḥ
prayādhvaṃ vai kurukṣetraṃ puṣyo 'dyeti punaḥ punaḥ
4tatas te pṛthivīpālāḥ prayayuḥ sahasainikāḥ
bhīṣmaṃ senāpatiṃ kṛtvā saṃhṛṣṭāḥ kālacoditāḥ
5akṣauhiṇyo daśaikā ca pārthivānāṃ samāgatāḥ
tāsāṃ pramukhato bhīṣmas tālaketur vyarocata
yad atra yuktaṃ prāptaṃ ca tad vidhatsva viśāṃ pate
6uktaṃ bhīṣmeṇa yad vākyaṃ droṇena vidureṇa ca
gāndhāryā dhṛtarāṣṭreṇa samakṣaṃ mama bhārata
etat te kathitaṃ rājan yadvṛttaṃ kurusaṃsadi
7sāma ādau prayuktaṃ me rājan saubhrātram icchatā
abhedāt kuruvaṃśasya prajānāṃ ca vivṛddhaye
8punar bhedaś ca me yukto yadā sāma na gṛhyate
karmānukīrtanaṃ caiva devamānuṣasaṃhitam
9yadā nādriyate vākyaṃ sāmapūrvaṃ suyodhanaḥ
tadā mayā samānīya bheditāḥ sarvapārthivāḥ
10adbhutāni ca ghorāṇi dāruṇāni ca bhārata
amānuṣāṇi karmāṇi darśitāni ca me vibho
11bhartsayitvā tu rājñas tāṃs tṛṇīkṛtya suyodhanam
rādheyaṃ bhīṣayitvā ca saubalaṃ ca punaḥ punaḥ
12nyūnatāṃ dhārtarāṣṭrāṇāṃ nindāṃ caiva punaḥ punaḥ
bhedayitvā nṛpān sarvān vāgbhir mantreṇa cāsakṛt
13punaḥ sāmābhisaṃyuktaṃ saṃpradānam athābruvam
abhedāt kuruvaṃśasya kāryayogāt tathaiva ca
14te bālā dhṛtarāṣṭrasya bhīṣmasya vidurasya ca
tiṣṭheyuḥ pāṇḍavāḥ sarve hitvā mānam adhaścarāḥ
15prayacchantu ca te rājyam anīśās te bhavantu ca
yathāha rājā gāṅgeyo viduraś ca tathāstu tat
16sarvaṃ bhavatu te rājyaṃ pañca grāmān visarjaya
avaśyaṃ bharaṇīyā hi pitus te rājasattama
17evam uktas tu duṣṭātmā naiva bhāvaṃ vyamuñcata
daṇḍaṃ caturthaṃ paśyāmi teṣu pāpeṣu nānyathā
18niryātāś ca vināśāya kurukṣetraṃ narādhipāḥ
etat te kathitaṃ sarvaṃ yadvṛttaṃ kurusaṃsadi
19na te rājyaṃ prayacchanti vinā yuddhena pāṇḍava
vināśahetavaḥ sarve pratyupasthitamṛtyavaḥ