Book 5 Chapter 147
1vāsudeva uvāca
1evam ukte tu gāndhāryā dhṛtarāṣṭro janeśvaraḥ
duryodhanam uvācedaṃ nṛpamadhye janādhipa
2duryodhana nibodhedaṃ yat tvāṃ vakṣyāmi putraka
tathā tat kuru bhadraṃ te yady asti pitṛgauravam
3somaḥ prajāpatiḥ pūrvaṃ kurūṇāṃ vaṃśavardhanaḥ
somād babhūva ṣaṣṭho vai yayātir nahuṣātmajaḥ
4tasya putrā babhūvuś ca pañca rājarṣisattamāḥ
teṣāṃ yadur mahātejā jyeṣṭhaḥ samabhavat prabhuḥ
5pūrur yavīyāṃś ca tato yo 'smākaṃ vaṃśavardhanaḥ
śarmiṣṭhāyāḥ saṃprasūto duhitur vṛṣaparvaṇaḥ
6yaduś ca bharataśreṣṭha devayānyāḥ suto 'bhavat
dauhitras tāta śukrasya kāvyasyāmitatejasaḥ
7yādavānāṃ kulakaro balavān vīryasaṃmataḥ
avamene sa tu kṣatraṃ darpapūrṇaḥ sumandadhīḥ
8na cātiṣṭhat pituḥ śāstre baladarpavimohitaḥ
avamene ca pitaraṃ bhrātṝṃś cāpy aparājitaḥ
9pṛthivyāṃ caturantāyāṃ yadur evābhavad balī
vaśe kṛtvā sa nṛpatīn avasan nāgasāhvaye
10taṃ pitā paramakruddho yayātir nahuṣātmajaḥ
śaśāpa putraṃ gāndhāre rājyāc ca vyaparopayat
11ya cainam anvavartanta bhrātaro baladarpitam
śaśāpa tān api kruddho yayātis tanayān atha
12yavīyāṃsaṃ tataḥ pūruṃ putraṃ svavaśavartinam
rājye niveśayām āsa vidheyaṃ nṛpasattamaḥ
13evaṃ jyeṣṭho 'py athotsikto na rājyam abhijāyate
yavīyāṃso 'bhijāyante rājyaṃ vṛddhopasevayā
14tathaiva sarvadharmajñaḥ pitur mama pitāmahaḥ
pratīpaḥ pṛthivīpālas triṣu lokeṣu viśrutaḥ
15tasya pārthivasiṃhasya rājyaṃ dharmeṇa śāsataḥ
trayaḥ prajajñire putrā devakalpā yaśasvinaḥ
16devāpir abhavaj jyeṣṭho bāhlīkas tadanantaram
tṛtīyaḥ śaṃtanus tāta dhṛtimān me pitāmahaḥ
17devāpis tu mahātejās tvagdoṣī rājasattamaḥ
dhārmikaḥ satyavādī ca pituḥ śuśrūṣaṇe rataḥ
18paurajānapadānāṃ ca saṃmataḥ sādhusatkṛtaḥ
sarveṣāṃ bālavṛddhānāṃ devāpir hṛdayaṃgamaḥ
19prājñaś ca satyasaṃdhaś ca sarvabhūtahite rataḥ
vartamānaḥ pituḥ śāstre brāhmaṇānāṃ tathaiva ca
20bāhlīkasya priyo bhrātā śaṃtanoś ca mahātmanaḥ
saubhrātraṃ ca paraṃ teṣāṃ sahitānāṃ mahātmanām
21atha kālasya paryāye vṛddho nṛpatisattamaḥ
saṃbhārān abhiṣekārthaṃ kārayām āsa śāstrataḥ
maṅgalāni ca sarvāṇi kārayām āsa cābhibhūḥ
22taṃ brāhmaṇāś ca vṛddhāś ca paurajānapadaiḥ saha
sarve nivārayām āsur devāper abhiṣecanam
23sa tac chrutvā tu nṛpatir abhiṣekanivāraṇam
aśrukaṇṭho 'bhavad rājā paryaśocata cātmajam
24evaṃ vadānyo dharmajñaḥ satyasaṃdhaś ca so 'bhavat
priyaḥ prajānām api saṃs tvagdoṣeṇa pradūṣitaḥ
25hīnāṅgaṃ pṛthivīpālaṃ nābhinandanti devatāḥ
iti kṛtvā nṛpaśreṣṭhaṃ pratyaṣedhan dvijarṣabhāḥ
26tataḥ pravyathitātmāsau putraśokasamanvitaḥ
mamāra taṃ mṛtaṃ dṛṣṭvā devāpiḥ saṃśrito vanam
27bāhlīko mātulakule tyaktvā rājyaṃ vyavasthitaḥ
pitṛbhrātṝn parityajya prāptavān puram ṛddhimat
28bāhlīkena tv anujñātaḥ śaṃtanur lokaviśrutaḥ
pitary uparate rājan rājā rājyam akārayat
29tathaivāhaṃ matimatā paricintyeha pāṇḍunā
jyeṣṭhaḥ prabhraṃśito rājyād dhīnāṅga iti bhārata
30pāṇḍus tu rājyaṃ saṃprāptaḥ kanīyān api san nṛpaḥ
vināśe tasya putrāṇām idaṃ rājyam ariṃdama
mayy abhāgini rājyāya kathaṃ tvaṃ rājyam icchasi
31yudhiṣṭhiro rājaputro mahātmā; nyāyāgataṃ rājyam idaṃ ca tasya
sa kauravasyāsya janasya bhartā; praśāsitā caiva mahānubhāvaḥ
32sa satyasaṃdhaḥ satatāpramattaḥ; śāstre sthito bandhujanasya sādhuḥ
priyaḥ prajānāṃ suhṛdānukampī; jitendriyaḥ sādhujanasya bhartā
33kṣamā titikṣā dama ārjavaṃ ca; satyavratatvaṃ śrutam apramādaḥ
bhūtānukampā hy anuśāsanaṃ ca; yudhiṣṭhire rājaguṇāḥ samastāḥ
34arājaputras tvam anāryavṛtto; lubdhas tathā bandhuṣu pāpabuddhiḥ
kramāgataṃ rājyam idaṃ pareṣāṃ; hartuṃ kathaṃ śakṣyasi durvinītaḥ
35prayaccha rājyārdham apetamohaḥ; savāhanaṃ tvaṃ saparicchadaṃ ca
tato 'vaśeṣaṃ tava jīvitasya; sahānujasyaiva bhaven narendra