Book 5 Chapter 146
1vāsudeva uvāca
1bhīṣmeṇokte tato droṇo duryodhanam abhāṣata
madhye nṛpāṇāṃ bhadraṃ te vacanaṃ vacanakṣamaḥ
2prātīpaḥ śaṃtanus tāta kulasyārthe yathotthitaḥ
tathā devavrato bhīṣmaḥ kulasyārthe sthito 'bhavat
3tataḥ pāṇḍur narapatiḥ satyasaṃdho jitendriyaḥ
rājā kurūṇāṃ dharmātmā suvrataḥ susamāhitaḥ
4jyeṣṭhāya rājyam adadād dhṛtarāṣṭrāya dhīmate
yavīyasas tathā kṣattuḥ kuruvaṃśavivardhanaḥ
5tataḥ siṃhāsane rājan sthāpayitvainam acyutam
vanaṃ jagāma kauravyo bhāryābhyāṃ sahito 'nagha
6nīcaiḥ sthitvā tu vidura upāste sma vinītavat
preṣyavat puruṣavyāghro vālavyajanam utkṣipan
7tataḥ sarvāḥ prajās tāta dhṛtarāṣṭraṃ janeśvaram
anvapadyanta vidhivad yathā pāṇḍuṃ narādhipam
8visṛjya dhṛtarāṣṭrāya rājyaṃ sa vidurāya ca
cacāra pṛthivīṃ pāṇḍuḥ sarvāṃ parapuraṃjayaḥ
9kośasaṃjanane dāne bhṛtyānāṃ cānvavekṣaṇe
bharaṇe caiva sarvasya viduraḥ satyasaṃgaraḥ
10saṃdhivigrahasaṃyukto rājñaḥ saṃvāhanakriyāḥ
avaikṣata mahātejā bhīṣmaḥ parapuraṃjayaḥ
11siṃhāsanastho nṛpatir dhṛtarāṣṭro mahābalaḥ
anvāsyamānaḥ satataṃ vidureṇa mahātmanā
12kathaṃ tasya kule jātaḥ kulabhedaṃ vyavasyasi
saṃbhūya bhrātṛbhiḥ sārdhaṃ bhuṅkṣva bhogāñ janādhipa
13bravīmy ahaṃ na kārpaṇyān nārthahetoḥ kathaṃ cana
bhīṣmeṇa dattam aśnāmi na tvayā rājasattama
14nāhaṃ tvatto 'bhikāṅkṣiṣye vṛttyupāyaṃ janādhipa
yato bhīṣmas tato droṇo yad bhīṣmas tv āha tat kuru
15dīyatāṃ pāṇḍuputrebhyo rājyārdham arikarśana
samam ācāryakaṃ tāta tava teṣāṃ ca me sadā
16aśvatthāmā yathā mahyaṃ tathā śvetahayo mama
bahunā kiṃ pralāpena yato dharmas tato jayaḥ
17evam ukte mahārāja droṇenāmitatejasā
vyājahāra tato vākyaṃ viduraḥ satyasaṃgaraḥ
pitur vadanam anvīkṣya parivṛtya ca dharmavit
18devavrata nibodhedaṃ vacanaṃ mama bhāṣataḥ
pranaṣṭaḥ kauravo vaṃśas tvayāyaṃ punar uddhṛtaḥ
19tan me vilapamānasya vacanaṃ samupekṣase
ko 'yaṃ duryodhano nāma kule 'smin kulapāṃsanaḥ
20yasya lobhābhibhūtasya matiṃ samanuvartase
anāryasyākṛtajñasya lobhopahatacetasaḥ
atikrāmati yaḥ śāstraṃ pitur dharmārthadarśinaḥ
21ete naśyanti kuravo duryodhanakṛtena vai
yathā te na praṇaśyeyur mahārāja tathā kuru
22māṃ caiva dhṛtarāṣṭraṃ ca pūrvam eva mahādyute
citrakāra ivālekhyaṃ kṛtvā mā sma vināśaya
prajāpatiḥ prajāḥ sṛṣṭvā yathā saṃharate tathā
23nopekṣasva mahābāho paśyamānaḥ kulakṣayam
atha te 'dya matir naṣṭā vināśe pratyupasthite
vanaṃ gaccha mayā sārdhaṃ dhṛtarāṣṭreṇa caiva ha
24baddhvā vā nikṛtiprajñaṃ dhārtarāṣṭraṃ sudurmatim
sādhv idaṃ rājyam adyāstu pāṇḍavair abhirakṣitam
25prasīda rājaśārdūla vināśo dṛśyate mahān
pāṇḍavānāṃ kurūṇāṃ ca rājñāṃ cāmitatejasām
26virarāmaivam uktvā tu viduro dīnamānasaḥ
pradhyāyamānaḥ sa tadā niḥśvasaṃś ca punaḥ punaḥ
27tato 'tha rājñaḥ subalasya putrī; dharmārthayuktaṃ kulanāśabhītā
duryodhanaṃ pāpamatiṃ nṛśaṃsaṃ; rājñāṃ samakṣaṃ sutam āha kopāt
28ye pārthivā rājasabhāṃ praviṣṭā; brahmarṣayo ye ca sabhāsado 'nye
śṛṇvantu vakṣyāmi tavāparādhaṃ; pāpasya sāmātyaparicchadasya
29rājyaṃ kurūṇām anupūrvabhogyaṃ; kramāgato naḥ kuladharma eṣaḥ
tvaṃ pāpabuddhe 'tinṛśaṃsakarman; rājyaṃ kurūṇām anayād vihaṃsi
30rājye sthito dhṛtarāṣṭro manīṣī; tasyānujo viduro dīrghadarśī
etāv atikramya kathaṃ nṛpatvaṃ; duryodhana prārthayase 'dya mohāt
31rājā ca kṣattā ca mahānubhāvau; bhīṣme sthite paravantau bhavetām
ayaṃ tu dharmajñatayā mahātmā; na rājyakāmo nṛvaro nadījaḥ
32rājyaṃ tu pāṇḍor idam apradhṛṣyaṃ; tasyādya putrāḥ prabhavanti nānye
rājyaṃ tad etan nikhilaṃ pāṇḍavānāṃ; paitāmahaṃ putrapautrānugāmi
33yad vai brūte kurumukhyo mahātmā; devavrataḥ satyasaṃdho manīṣī
sarvaṃ tad asmābhir ahatya dharmaṃ; grāhyaṃ svadharmaṃ paripālayadbhiḥ
34anujñayā cātha mahāvratasya; brūyān nṛpo yad viduras tathaiva
kāryaṃ bhavet tat suhṛdbhir niyujya; dharmaṃ puraskṛtya sudīrghakālam
35nyāyāgataṃ rājyam idaṃ kurūṇāṃ; yudhiṣṭhiraḥ śāstu vai dharmaputraḥ
pracodito dhṛtarāṣṭreṇa rājñā; puraskṛtaḥ śāṃtanavena caiva