Book 5 Chapter 145
1vaiśaṃpāyana uvāca
1āgamya hāstinapurād upaplavyam ariṃdamaḥ
pāṇḍavānāṃ yathāvṛttaṃ keśavaḥ sarvam uktavān
2saṃbhāṣya suciraṃ kālaṃ mantrayitvā punaḥ punaḥ
svam evāvasathaṃ śaurir viśrāmārthaṃ jagāma ha
3visṛjya sarvān nṛpatīn virāṭapramukhāṃs tadā
pāṇḍavā bhrātaraḥ pañca bhānāv astaṃgate sati
4saṃdhyām upāsya dhyāyantas tam eva gatamānasāḥ
ānāyya kṛṣṇaṃ dāśārhaṃ punar mantram amantrayan
5yudhiṣṭhira uvāca
5tvayā nāgapuraṃ gatvā sabhāyāṃ dhṛtarāṣṭrajaḥ
kim uktaḥ puṇḍarīkākṣa tan naḥ śaṃsitum arhasi
6vāsudeva uvāca
6mayā nāgapuraṃ gatvā sabhāyāṃ dhṛtarāṣṭrajaḥ
tathyaṃ pathyaṃ hitaṃ cokto na ca gṛhṇāti durmatiḥ
7yudhiṣṭhira uvāca
7tasminn utpatham āpanne kuruvṛddhaḥ pitāmahaḥ
kim uktavān hṛṣīkeśa duryodhanam amarṣaṇam
ācāryo vā mahābāho bhāradvājaḥ kim abravīt
8pitā yavīyān asmākaṃ kṣattā dharmabhṛtāṃ varaḥ
putraśokābhisaṃtaptaḥ kim āha dhṛtarāṣṭrajam
9kiṃ ca sarve nṛpatayaḥ sabhāyāṃ ye samāsate
uktavanto yathātattvaṃ tad brūhi tvaṃ janārdana
10uktavān hi bhavān sarvaṃ vacanaṃ kurumukhyayoḥ
kāmalobhābhibhūtasya mandasya prājñamāninaḥ
11apriyaṃ hṛdaye mahyaṃ tan na tiṣṭhati keśava
teṣāṃ vākyāni govinda śrotum icchāmy ahaṃ vibho
12yathā ca nābhipadyeta kālas tāta tathā kuru
bhavān hi no gatiḥ kṛṣṇa bhavān nātho bhavān guruḥ
13vāsudeva uvāca
13śṛṇu rājan yathā vākyam ukto rājā suyodhanaḥ
madhye kurūṇāṃ rājendra sabhāyāṃ tan nibodha me
14mayā vai śrāvite vākye jahāsa dhṛtarāṣṭrajaḥ
atha bhīṣmaḥ susaṃkruddha idaṃ vacanam abravīt
15duryodhana nibodhedaṃ kulārthe yad bravīmi te
tac chrutvā rājaśārdūla svakulasya hitaṃ kuru
16mama tāta pitā rājañ śaṃtanur lokaviśrutaḥ
tasyāham eka evāsaṃ putraḥ putravatāṃ varaḥ
17tasya buddhiḥ samutpannā dvitīyaḥ syāt kathaṃ sutaḥ
ekaputram aputraṃ vai pravadanti manīṣiṇaḥ
18na cocchedaṃ kulaṃ yāyād vistīryeta kathaṃ yaśaḥ
tasyāham īpsitaṃ buddhvā kālīṃ mātaram āvaham
19pratijñāṃ duṣkarāṃ kṛtvā pitur arthe kulasya ca
arājā cordhvaretāś ca yathā suviditaṃ tava
pratīto nivasāmy eṣa pratijñām anupālayan
20tasyāṃ jajñe mahābāhuḥ śrīmān kurukulodvahaḥ
vicitravīryo dharmātmā kanīyān mama pārthivaḥ
21svaryāte 'haṃ pitari taṃ svarājye saṃnyaveśayam
vicitravīryaṃ rājānaṃ bhṛtyo bhūtvā hy adhaścaraḥ
22tasyāhaṃ sadṛśān dārān rājendra samudāvaham
jitvā pārthivasaṃghātam api te bahuśaḥ śrutam
23tato rāmeṇa samare dvandvayuddham upāgamam
sa hi rāmabhayād ebhir nāgarair vipravāsitaḥ
dāreṣv atiprasaktaś ca yakṣmāṇaṃ samapadyata
24yadā tv arājake rāṣṭre na vavarṣa sureśvaraḥ
tadābhyadhāvan mām eva prajāḥ kṣudbhayapīḍitāḥ
25prajā ūcuḥ
25upakṣīṇāḥ prajāḥ sarvā rājā bhava bhavāya naḥ
ītayo nuda bhadraṃ te śaṃtanoḥ kulavardhana
26pīḍyante te prajāḥ sarvā vyādhibhir bhṛśadāruṇaiḥ
alpāvaśiṣṭā gāṅgeya tāḥ paritrātum arhasi
27vyādhīn praṇudya vīra tvaṃ prajā dharmeṇa pālaya
tvayi jīvati mā rāṣṭraṃ vināśam upagacchatu
28bhīṣma uvāca
28prajānāṃ krośatīnāṃ vai naivākṣubhyata me manaḥ
pratijñāṃ rakṣamāṇasya sadvṛttaṃ smaratas tathā
29tataḥ paurā mahārāja mātā kālī ca me śubhā
bhṛtyāḥ purohitācāryā brāhmaṇāś ca bahuśrutāḥ
mām ūcur bhṛśasaṃtaptā bhava rājeti saṃtatam
30pratīparakṣitaṃ rāṣṭraṃ tvāṃ prāpya vinaśiṣyati
sa tvam asmaddhitārthaṃ vai rājā bhava mahāmate
31ity uktaḥ prāñjalir bhūtvā duḥkhito bhṛśam āturaḥ
tebhyo nyavedayaṃ putra pratijñāṃ pitṛgauravāt
ūrdhvaretā hy arājā ca kulasyārthe punaḥ punaḥ
32tato 'haṃ prāñjalir bhūtvā mātaraṃ saṃprasādayam
nāmba śaṃtanunā jātaḥ kauravaṃ vaṃśam udvahan
pratijñāṃ vitathāṃ kuryām iti rājan punaḥ punaḥ
33viśeṣatas tvadarthaṃ ca dhuri mā māṃ niyojaya
ahaṃ preṣyaś ca dāsaś ca tavāmba sutavatsale
34evaṃ tām anunīyāhaṃ mātaraṃ janam eva ca
ayācaṃ bhrātṛdāreṣu tadā vyāsaṃ mahāmunim
35saha mātrā mahārāja prasādya tam ṛṣiṃ tadā
apatyārtham ayācaṃ vai prasādaṃ kṛtavāṃś ca saḥ
trīn sa putrān ajanayat tadā bharatasattama
36andhaḥ karaṇahīneti na vai rājā pitā tava
rājā tu pāṇḍur abhavan mahātmā lokaviśrutaḥ
37sa rājā tasya te putrāḥ pitur dāyādyahāriṇaḥ
mā tāta kalahaṃ kārṣī rājyasyārdhaṃ pradīyatām
38mayi jīvati rājyaṃ kaḥ saṃpraśāset pumān iha
māvamaṃsthā vaco mahyaṃ śamam icchāmi vaḥ sadā
39na viśeṣo 'sti me putra tvayi teṣu ca pārthiva
matam etat pitus tubhyaṃ gāndhāryā vidurasya ca
40śrotavyaṃ yadi vṛddhānāṃ mātiśaṅkīr vaco mama
nāśayiṣyasi mā sarvam ātmānaṃ pṛthivīṃ tathā